Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 134

Book 3. Chapter 134

The Mahabharata In Sanskrit


Book 3

Chapter 134

1

[अस्त]

अत्रॊग्रसेनसमितेषु राजन; समागतेष्व अप्रतिमेषु राजसु

न वै विवित्सान्तरम अस्ति वादिनां; महाजले हंसनिनादिनाम इव

2

न मे ऽदय वक्ष्यस्य अति वादिमानिन; गलहं पर पन्नः सरिताम इवागमः

हुताशनस्येव समिद्ध तेजसः; सथिरॊ भवस्वेह ममाद्य बन्दिन

3

वयाघ्रं शयानं परति मा परबॊधय; आशीविषं सृक्किणी लेलिहानम

पदाहतस्येव शिरॊ ऽभिहत्य; नादष्टॊ वै मॊक्ष्यसे तन निबॊध

4

यॊ वै दर्पात संहननॊपपन्नः; सुदुर्बलः पर्वतम आविहन्ति

तस्यैव पाणिः सनखॊ विशीर्यते; न चैव शैलस्य हि दृश्यते वरणः

5

सर्वे राज्ञॊ मैथिलस्य मैनाकस्येव पर्वताः

निकृष्ट भूता राजानॊ वत्सा अनदुहॊ यथा

6

अस्तावक्रः समितौ गर्जमानॊ; जातक्रॊधॊ बन्दिनम आह राजन

उक्ते वाक्ये चॊत्तरं मे बरवीहि; वाक्यस्य चाप्य उत्तरं ते बरवीमि

7

एक एवाग्निर बहुधा समिध्यते; एकः सूर्यः सर्वम इदं परभाषते

एकॊ वीरॊ देवराजॊ निहन्ता; यमः पितॄणाम ईश्वरश चैक एव

8

दवाव इन्द्राग्नी चरतॊ वै सखायौ; दवौ देवर्षी नारदः पर्वतश च

दवाव अश्विनौ दवे च रथस्य चक्रे; भार्या पती दवौ विहितौ विधात्रा

9

तरिः सूयते कर्मणा वै परजेयं; तरयॊ युक्ता वाजपेयं वहन्ति

अध्वर्यवस तरिसवनानि तन्वते; तरयॊ लॊकास तरीणि जयॊतींसि चाहुः

10

चतुष्टयं बराह्मणानां निकेतं; चत्वारॊ युक्ता यज्ञम इमं वहन्ति

दिशश चतस्रश चतुरश च वर्णाश; चतुस्पदा गौर अपि शश्वद उक्ता

11

पञ्चाग्नयः पञ्च पदा च पङ्क्तिर; यज्ञाः पञ्चैवाप्य अथ पञ्चेन्द्रियाणि

दृष्टा वेदे पञ्च चूदाश च पञ्च; लॊके खयातं पञ्चनदं च पुण्यम

12

षडाधाने दक्षिणाम आहुर एके; षड एवेमे ऋतवः कालचक्रम

षड इन्द्रियाण्य उत षट कृत्तिकाश च; षट साद्यस्काः सर्ववेदेषु दुष्टाः

13

सप्त गराम्याः पशवः सप्त वन्याः; सप्त छन्दांसि करतुम एकं वहन्ति

सप्तर्षयः सप्त चाप्य अर्हणानि; सप्त तन्त्री परथिता चैव वीना

14

अष्टौ शाणाः शतमानं वहन्ति; तथाष्ट पादः शरभः सिंहघाती

अष्टौ वसूञ शुश्रुम देवतासु; यूपश चाष्टास्रिर विहितः सर्वयज्ञः

15

नवैवॊक्ताः सामिधेन्यः पितॄणां; तथा पराहुर नव यॊगं विषर्गम

नवाक्षरा बृहती संप्रदिष्टा; नव यॊगॊ गणनामेति शश्वत

16

दशा दशॊक्ताः पुरुषस्य लॊके; सहस्रम आहुर दश पूर्णं शतानि

दशैव मासान बिभ्रति गर्भवत्यॊ; दशेरका दश दाशा दशार्णाः

17

एकादशैकादशिनः पशूनाम; एकादशैवात्र भवन्ति यूपाः

एकादश पराणभृतां विकारा; एकादशॊक्ता दिवि देवेषु रुद्राः

18

संवत्सरं दवादश मासम आहुर; जगत्याः पादॊ दवादशैवाक्षराणि

दवादशाहः पराकृतॊ यज्ञ उक्तॊ; दवादशादित्यान कथयन्तीह विप्राः

19

तरयॊदशी तिथिर उक्ता महॊग्रा; तरयॊदशद्वीपवती मही च

20

एतावद उक्त्वा विरराम बन्दी; शलॊकस्यार्धं वयाजहाराष्टवक्रः

तरयॊदशाहानि ससार केशी; तरयॊदशादीन्य अतिच्छन्दांसि चाहुः

21

ततॊ महान उदतिष्ठन निनादस; तूष्णींभूतं सूतपुत्रं निशम्य

अधॊमुखं धयानपरं तदानीम; अस्तावक्रं चाप्य उदीर्यन्तम एव

22

तस्मिंस तथा संकुले वर्तमाने; सफीते यज्ञे जनकस्याथ राज्ञः

अस्तावक्रं पूजयन्तॊ ऽभयुपेयुर; विप्राः सर्वे पराञ्जलयः परतीताः

23

अनेन वै बराह्मणाः शुश्रुवांसॊ; वादे जित्वा सलिले मज्जिताः किल

तान एव धर्मान अयम अद्य बन्दी; पराप्नॊतु गृह्याप्सु निमज्जयैनम

24

अहं पुत्रॊ वरुणस्यॊत राज्ञस; तत्रास सत्रं दवादश वार्षिकं वै

सत्रेण ते जनक तुल्यकालं; तदर्थं ते परहिता मे दविजाग्र्याः

25

एते सर्वे वरुणस्यॊत यज्ञं; दरष्टुं गता इह आयान्ति भूयः

अस्तावक्रं पूजये पूजनीयं; यस्य हेतॊर जनितारं समेष्ये

26

विप्राः समुद्राम्भसि मज्जितास ते; वाचा जिता मेधया आविदानाः

तां मेधया वाचम अथॊज्जहार; यथा वाचम अवचिन्वन्ति सन्तः

27

अग्निर दहञ जातवेदाः सतां गृहान; विसर्जयंस तेजसा न सम धाक्षीत

बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचम अवचिन्वन्ति सन्तः

28

शलेष्मातकी कषीणवर्चः शृणॊषि; उताहॊ तवां सतुतयॊ मादयन्ति

हस्तीव तवं जनक वितुद्यमानॊ; न मामिकां वाचम इमां शृणॊषि

29

शृणॊमि वाचं तव दिव्यरूपाम; अमानुषीं दिव्यरूपॊ ऽसि साक्षात

अजैसीर यद बन्दिनं तवं विवादे; निसृष्टैव तव कामॊ ऽदय बन्दी

30

नानेन जीवता कश चिद अर्थॊ मे बन्दिना नृप

पिता यद्य अस्य वरुणॊ मज्जयैनं जलाशये

31

अहं पुत्रॊ वरुणस्यॊत राज्ञॊ; न मे भयं सलिले मज्जितस्य

इमं मुहूर्तं पितरं दरक्ष्यते ऽयम; अष्टावक्रश चिरनष्टं कहॊडम

32

ततस ते पूजिता विप्रा वरुणेन महात्मना

उदतिष्ठन्त ते सर्वे जनकस्य समीपतः

33

इत्य अर्थम इच्छन्ति सुताञ जना जनक कर्मणा

यद अहं नाशकं कर्तुं तत पुत्रः कृतवान मम

34

उताबलस्य बलवान उत बालस्य पण्डितः

उत वाविदुसॊ विद्वान पुत्रॊ जनक जायते

35

शितेन ते परशुना सवयम एवान्तकॊ नृप

शिरांस्य अपाहरत्व आजौ रिपूणां भद्रम अस्तु ते

36

महद उक्थ्यं गीयते साम चाग्र्यं; सम्यक सॊमः पीयते चात्र सत्रे

शुचीन भागान परतिजगृहुश च हृष्टाः; साक्षाद देवा जनकस्येह यज्ञे

37

समुत्थितेष्व अथ सर्वेषु राजन; विप्रेषु तेष्व अधिकं सुप्रभेषु

अनुज्ञातॊ जनकेनाथ राज्ञा; विवेश तॊयं सागरस्यॊत बन्दी

38

अस्तावक्रः पितरं पूजयित्वा; संपूजितॊ बराह्मणैस तैर यथावत

परत्याजगामाश्रमम एव चाग्र्यं; जित्वा बन्दिं सहितॊ मातुलेन

39

अत्र कौन्तेय सहितॊ भरातृभिस तवं; सुखॊषितः सह विप्रैः परतीतः

पुण्यान्य अन्यानि शुचि कर्मैक भक्तिर; मया सार्धं चरितास्य आजमीध

1

[ast]

atrograsenasamiteṣu rājan; samāgateṣv apratimeṣu rājasu

na vai vivitsāntaram asti vādināṃ; mahājale haṃsaninādinām iva

2

na me 'dya vakṣyasy ati vādimānin; glahaṃ pra pannaḥ saritām ivāgamaḥ

hutāśanasyeva samiddha tejasaḥ; sthiro bhavasveha mamādya bandin

3

vyāghraṃ śayānaṃ prati mā prabodhaya; āśīviṣaṃ sṛkkiṇī lelihānam

padāhatasyeva śiro 'bhihatya; nādaṣṭo vai mokṣyase tan nibodha

4

yo vai darpāt saṃhananopapannaḥ; sudurbalaḥ parvatam āvihanti

tasyaiva pāṇiḥ sanakho viśīryate; na caiva śailasya hi dṛśyate vraṇa

5

sarve rājño maithilasya mainākasyeva parvatāḥ

nikṛṣṭa bhūtā rājāno vatsā anaduho yathā

6

astāvakraḥ samitau garjamāno; jātakrodho bandinam āha rājan

ukte vākye cottaraṃ me bravīhi; vākyasya cāpy uttaraṃ te bravīmi

7

eka evāgnir bahudhā samidhyate; ekaḥ sūryaḥ sarvam idaṃ prabhāṣate

eko vīro devarājo nihantā; yamaḥ pitṝṇām īśvaraś caika eva

8

dvāv indrāgnī carato vai sakhāyau; dvau devarṣī nāradaḥ parvataś ca

dvāv aśvinau dve ca rathasya cakre; bhāryā patī dvau vihitau vidhātrā

9

triḥ sūyate karmaṇā vai prajeyaṃ; trayo yuktā vājapeyaṃ vahanti

adhvaryavas trisavanāni tanvate; trayo lokās trīṇi jyotīṃsi cāhu

10

catuṣṭayaṃ brāhmaṇānāṃ niketaṃ; catvāro yuktā yajñam imaṃ vahanti

diśaś catasraś caturaś ca varṇāś; catuspadā gaur api śaśvad uktā

11

pañcāgnayaḥ pañca padā ca paṅktir; yajñāḥ pañcaivāpy atha pañcendriyāṇi

dṛṣṭā vede pañca cūdāś ca pañca; loke khyātaṃ pañcanadaṃ ca puṇyam

12

aḍādhāne dakṣiṇām āhur eke; ṣaḍ eveme ṛtavaḥ kālacakram

ṣaḍ indriyāṇy uta ṣaṭ kṛttikāś ca; ṣaṭ sādyaskāḥ sarvavedeṣu duṣṭāḥ

13

sapta grāmyāḥ paśavaḥ sapta vanyāḥ; sapta chandāṃsi kratum ekaṃ vahanti

saptarṣayaḥ sapta cāpy arhaṇāni; sapta tantrī prathitā caiva vīnā

14

aṣṭau śāṇāḥ atamānaṃ vahanti; tathāṣṭa pādaḥ śarabhaḥ siṃhaghātī

aṣṭau vasūñ śuśruma devatāsu; yūpaś cāṣṭāsrir vihitaḥ sarvayajña

15

navaivoktāḥ sāmidhenyaḥ pitṝṇāṃ; tathā prāhur nava yogaṃ viṣargam

navākṣarā bṛhatī saṃpradiṣṭā; nava yogo gaṇanāmeti śaśvat

16

daśā daśoktāḥ puruṣasya loke; sahasram āhur daśa pūrṇaṃ śatāni

daśaiva māsān bibhrati garbhavatyo; daśerakā daśa dāśā daśārṇāḥ

17

ekādaśaikādaśinaḥ paśūnām; ekādaśaivātra bhavanti yūpāḥ

ekādaśa prāṇabhṛtāṃ vikārā; ekādaśoktā divi deveṣu rudrāḥ

18

saṃvatsaraṃ dvādaśa māsam āhur; jagatyāḥ pādo dvādaśaivākṣarāṇi

dvādaśāhaḥ prākṛto yajña ukto; dvādaśādityān kathayantīha viprāḥ

19

trayodaśī tithir uktā mahogrā; trayodaśadvīpavatī mahī ca

20

etāvad uktvā virarāma bandī; ślokasyārdhaṃ vyājahārāṣṭavakraḥ

trayodaśāhāni sasāra keśī; trayodaśādīny aticchandāṃsi cāhu

21

tato mahān udatiṣṭhan ninādas; tūṣṇībhūtaṃ sūtaputraṃ niśamya

adhomukhaṃ dhyānaparaṃ tadānīm; astāvakraṃ cāpy udīryantam eva

22

tasmiṃs tathā saṃkule vartamāne; sphīte yajñe janakasyātha rājñaḥ

astāvakraṃ pūjayanto 'bhyupeyur; viprāḥ sarve prāñjalayaḥ pratītāḥ

23

anena vai brāhmaṇāḥ uśruvāṃso; vāde jitvā salile majjitāḥ kila

tān eva dharmān ayam adya bandī; prāpnotu gṛhyāpsu nimajjayainam

24

ahaṃ putro varuṇasyota rājñas; tatrāsa satraṃ dvādaśa vārṣikaṃ vai

satreṇa te janaka tulyakālaṃ; tadarthaṃ te prahitā me dvijāgryāḥ

25

ete sarve varuṇasyota yajñaṃ; draṣṭuṃ gatā iha āyānti bhūyaḥ

astāvakraṃ pūjaye pūjanīyaṃ; yasya hetor janitāraṃ sameṣye

26

viprāḥ samudrāmbhasi majjitās te; vācā jitā medhayā āvidānāḥ

tāṃ medhayā vācam athojjahāra; yathā vācam avacinvanti santa

27

agnir dahañ jātavedāḥ satāṃ gṛhān; visarjayaṃs tejasā na sma dhākṣīt

bāleṣu putreṣu kṛpaṇaṃ vadatsu; tathā vācam avacinvanti santa

28

leṣmātakī kṣīṇavarcaḥ śṛoṣi; utāho tvāṃ stutayo mādayanti

hastīva tvaṃ janaka vitudyamāno; na māmikāṃ vācam imāṃ śṛoṣi

29

śṛ
omi vācaṃ tava divyarūpām; amānuṣīṃ divyarūpo 'si sākṣāt

ajaisīr yad bandinaṃ tvaṃ vivāde; nisṛṣṭaiva tava kāmo 'dya bandī

30

nānena jīvatā kaś cid artho me bandinā nṛpa

pitā yady asya varuṇo majjayainaṃ jalāśaye

31

ahaṃ putro varuṇasyota rājño; na me bhayaṃ salile majjitasya

imaṃ muhūrtaṃ pitaraṃ drakṣyate 'yam; aṣṭāvakraś ciranaṣṭaṃ kahoḍam

32

tatas te pūjitā viprā varuṇena mahātmanā

udatiṣṭhanta te sarve janakasya samīpata

33

ity artham icchanti sutāñ janā janaka karmaṇā

yad ahaṃ nāśakaṃ kartuṃ tat putraḥ kṛtavān mama

34

utābalasya balavān uta bālasya paṇḍitaḥ

uta vāviduso vidvān putro janaka jāyate

35

itena te paraśunā svayam evāntako nṛpa

śirāṃsy apāharatv ājau ripūṇāṃ bhadram astu te

36

mahad ukthyaṃ gīyate sāma cāgryaṃ; samyak somaḥ pīyate cātra satre

śucīn bhāgān pratijagṛhuś ca hṛṣṭāḥ; sākṣād devā janakasyeha yajñe

37

samutthiteṣv atha sarveṣu rājan; vipreṣu teṣv adhikaṃ suprabheṣu

anujñāto janakenātha rājñā; viveśa toyaṃ sāgarasyota bandī

38

astāvakraḥ pitaraṃ pūjayitvā; saṃpūjito brāhmaṇais tair yathāvat

pratyājagāmāśramam eva cāgryaṃ; jitvā bandiṃ sahito mātulena

39

atra kaunteya sahito bhrātṛbhis tvaṃ; sukhoṣitaḥ saha vipraiḥ pratītaḥ

puṇyāny anyāni śuci karmaika bhaktir; mayā sārdhaṃ caritāsy ājamīdha
mother goddess kali| mother kali mantra
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 134