Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 135

Book 3. Chapter 135

The Mahabharata In Sanskrit


Book 3

Chapter 135

1

[लॊम]

एषा मधुविला राजन समङ्गा संप्रकाशते

एतत कर्दमिलं नाम भरतस्याभिसेचनम

2

अलक्ष्म्या किल संयुक्तॊ वृत्रंहत्वा शचीपतिः

आप्लुतः सर्वपापेभ्यः समङ्गायां वयमुच्यत

3

एतद विनशनं कुक्षौ मैनाकस्य नरर्षभ

अदितिर यत्र पुत्रार्थं तदन्नम अपचत पुरा

4

एनं पर्वतराजानम आरुह्य पुरुसर्षभ

अयशस्याम असंशब्द्याम अलक्ष्मीं वयपनॊत्स्यथ

5

एते कनखला राजन ऋषीणां दयिता नगाः

एषा परकाशते गङ्गा युधिष्ठिर महानदी

6

सनत्कुमारॊ भगवान अत्र सिद्धिम अगात पराम

आजमीधावगाह्यैनां सर्वपापैः परमॊक्ष्यसे

7

अपां हरदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम

तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश

8

आश्रमः सथूलशिरसॊ रमणीयः परकाशते

अत्र मानं च कौन्तेय करॊधं चैव विवर्जय

9

एष रैभ्याश्रमः शरीमान पाण्डवेय परकाशते

भारद्वाजॊ यत्र कविर यवक्रीतॊ वयनश्यत

10

कथं युक्तॊ ऽभवद ऋषिर भरद्वाजः परतापवान

किमर्थं च यवक्रीत ऋषिपुत्रॊ वयनश्यत

11

एतत सर्वं यथावृत्तं शरॊतुम इच्छामि लॊमश

कर्मभिर देवकल्पानां कीर्त्यमानैर भृशं रमे

12

भरद्वाजश च रैभ्यश च सखायौ संबभूवतुः

ताव ऊषतुर इहात्यन्तं परीयमाणौ वनान्तरे

13

रैभ्यस्य तु सुताव आस्ताम अर्वावसु परावसू

आसीद यवक्रीः पुत्रस तु भरद्वाजस्य भारत

14

रैभ्यॊ विद्वान सहापत्यस तपॊ वी चेतरॊ ऽभवत

तयॊश चाप्य अतुला परीतिर बाल्यात परभृति भारत

15

यवक्रीः पितरं दृष्ट्वा तपॊ विनम असत्कृतम

दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ

16

पर्यतप्यत तेजॊ वी मन्युनाभिपरिप्लुतः

तपस तेपे ततॊ घॊरं वेद जञानाय पाण्डव

17

सुसमिद्धे महत्य अग्नौ शरीरम उपतापयन

जनयाम आस संतापम इन्द्रस्य सुमहातपः

18

तत इन्द्रॊ यवक्रीतम उपगम्य युधिष्ठिर

अब्रवीत कस्य हेतॊस तवम आस्थितस तप उत्तमम

19

दविजानाम अनधीता वै वेदाः सुरगरार्चित

परतिभान्त्व इति तप्ये ऽहम इदं परमकं तपः

20

सवाध्यायार्थे समारम्भॊ ममायं पाकशासन

तपसा जञातुम इच्छामि सर्वज्ञानानि कौशिक

21

कालेन महता वेदाः शक्या गुरु मुखाद विभॊ

पराप्तुं तस्माद अयं यत्नः परमॊ मे समास्थितः

22

अमार्ग एष विप्रर्षे येन तवं यातुम इच्छसि

किं विघातेन ते विप्र गच्छाधीहि गुरॊर मुखात

23

एवम उक्त्वा गतः शक्रॊ यवक्रीर अपि भारत

भूय एवाकरॊद यत्नं तपस्य अमितविक्रम

24

घॊरेण तपसा राजंस तप्यमानॊ महातपः

संतापयाम आस भृशं देवेन्द्रम इति नः शरुतम

25

तं तथा तप्यमानं तु तपस तीव्रं महामुनिम

उपेत्य बलभिद देवॊ वारयाम आस वै पुनः

26

अशक्यॊ ऽरथः समारब्धॊ नैतद बुद्धिकृतं तव

परतिभास्यन्ति वै वेदास तव चैव पितुर च ते

27

न चैतद एवं करियते देवराजममेप्सितम

महता नियमेनाहं तप्स्ये घॊरतरं तपः

28

समिद्धे ऽगनाव उपकृत्याङ्गम अङ्गं; हॊष्यामि वा मघवंस तन निबॊध

यद्य एतद एवं न करॊषि कामं; ममेप्सितं देवराजेह सर्वम

29

निश्चयं तम अभिज्ञाय मुनेस तस्य महात्मनः

परतिवारण हेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान

30

तत इन्द्रॊ ऽकरॊद रूपं बराह्मणस्य तपॊ विनः

अनेकशतवर्षस्य दुर्बलस्य स यक्ष्मणः

31

यवक्रीतस्य यत तीर्थम उचितं शौचकर्मणि

भागीरथ्यां तत्र सेतुं वालुकाभिश च चारसः

32

यदास्य वदतॊ वाक्यं न सचक्रे दविजॊत्तमः

वालुकाभिस ततः शक्रॊ गङ्गां समभिपूरयन

33

वालुका मुष्टिम अनिशं भागीरथ्यां वयसर्जयत

सेतुम अभ्यारभच छक्रॊ यवक्रीतं निदर्शयन

34

तं ददर्श यवक्रीस तु यत्नवन्तं निबन्धने

परहसंश चाब्रवीद वाक्यम इदं स मुनिपुंगवः

35

किम इदं वर्तते बरह्मन किं च ते ह चिकीर्षितम

अतीव हि महान यत्नः करियते ऽयं निरर्थकः

36

बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति

कलिश्यते हि जनस तात तरमाणः पुनः पुनः

37

नायं शक्यस तवया बद्धुं महान ओघः कथं चन

अशक्याद विनिवर्तस्व शक्यम अर्थं समारभ

38

यथैव भवता चेदं तपॊ वेदार्थम उद्यतम

अशक्यं तद्वद अस्माभिर अयं भारः समुद्यतः

39

यथा तव निरर्थॊ ऽयम आरम्भस तरिदशेश्वर

तथा यदि ममापीदं मन्यसे पाकशासन

40

करियतां यद भवेच छक्यं मया सुरगणेश्वर

वरांश च मे परयच्छान्यान यैर अन्यान भवितास्म्य अति

41

तस्मै परादाद वरान इन्द्र उक्तवान यान महातपः

परतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः

42

यच चान्यत काङ्क्षसे कामं यवक्रीर गम्यताम इति

स लब्धकामः पितरम उपेत्याथ ततॊ ऽबरवीत

1

[lom]

eṣā madhuvilā rājan samaṅgā saṃprakāśate

etat kardamilaṃ nāma bharatasyābhisecanam

2

alakṣmyā kila saṃyukto vṛtraṃhatvā śacīpatiḥ

āplutaḥ sarvapāpebhyaḥ samaṅgāyāṃ vyamucyata

3

etad vinaśanaṃ kukṣau mainākasya nararṣabha

aditir yatra putrārthaṃ tadannam apacat purā

4

enaṃ parvatarājānam āruhya purusarṣabha

ayaśasyām asaṃśabdyām alakṣmīṃ vyapanotsyatha

5

ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ

eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī

6

sanatkumāro bhagavān atra siddhim agāt parām

ājamīdhāvagāhyaināṃ sarvapāpaiḥ pramokṣyase

7

apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam

tūṣṇīṃ gaṅgāṃ ca kaunteya sāmātyaḥ samupaspṛśa

8

ā
ramaḥ sthūlaśiraso ramaṇīyaḥ prakāśate

atra mānaṃ ca kaunteya krodhaṃ caiva vivarjaya

9

eṣa raibhyāśramaḥ śrīmān pāṇḍaveya prakāśate

bhāradvājo yatra kavir yavakrīto vyanaśyata

10

kathaṃ yukto 'bhavad ṛṣir bharadvājaḥ pratāpavān

kimarthaṃ ca yavakrīta ṛṣiputro vyanaśyata

11

etat sarvaṃ yathāvṛttaṃ śrotum icchāmi lomaśa

karmabhir devakalpānāṃ kīrtyamānair bhṛśaṃ rame

12

bharadvājaś ca raibhyaś ca sakhāyau saṃbabhūvatuḥ

tāv ūṣatur ihātyantaṃ prīyamāṇau vanāntare

13

raibhyasya tu sutāv āstām arvāvasu parāvasū

āsīd yavakrīḥ putras tu bharadvājasya bhārata

14

raibhyo vidvān sahāpatyas tapo vī cetaro 'bhavat

tayoś cāpy atulā prītir bālyāt prabhṛti bhārata

15

yavakrīḥ pitaraṃ dṛṣṭvā tapo vinam asatkṛtam

dṛṣṭvā ca satkṛtaṃ viprai raibhyaṃ putraiḥ sahānagha

16

paryatapyata tejo vī manyunābhipariplutaḥ

tapas tepe tato ghoraṃ veda jñānāya pāṇḍava

17

susamiddhe mahaty agnau śarīram upatāpayan

janayām āsa saṃtāpam indrasya sumahātapa

18

tata indro yavakrītam upagamya yudhiṣṭhira

abravīt kasya hetos tvam āsthitas tapa uttamam

19

dvijānām anadhītā vai vedāḥ suragarārcita

pratibhāntv iti tapye 'ham idaṃ paramakaṃ tapa

20

svādhyāyārthe samārambho mamāyaṃ pākaśāsana

tapasā jñātum icchāmi sarvajñānāni kauśika

21

kālena mahatā vedāḥ śakyā guru mukhād vibho

prāptuṃ tasmād ayaṃ yatnaḥ paramo me samāsthita

22

amārga eṣa viprarṣe yena tvaṃ yātum icchasi

kiṃ vighātena te vipra gacchādhīhi guror mukhāt

23

evam uktvā gataḥ śakro yavakrīr api bhārata

bhūya evākarod yatnaṃ tapasy amitavikrama

24

ghoreṇa tapasā rājaṃs tapyamāno mahātapaḥ

saṃtāpayām āsa bhṛśaṃ devendram iti naḥ śrutam

25

taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim

upetya balabhid devo vārayām āsa vai puna

26

aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava

pratibhāsyanti vai vedās tava caiva pitur ca te

27

na caitad evaṃ kriyate devarājamamepsitam

mahatā niyamenāhaṃ tapsye ghorataraṃ tapa

28

samiddhe 'gnāv upakṛtyāṅgam aṅgaṃ; hoṣyāmi vā maghavaṃs tan nibodha

yady etad evaṃ na karoṣi kāmaṃ; mamepsitaṃ devarājeha sarvam

29

niścayaṃ tam abhijñāya munes tasya mahātmanaḥ

prativāraṇa hetvarthaṃ buddhyā saṃcintya buddhimān

30

tata indro 'karod rūpaṃ brāhmaṇasya tapo vinaḥ

anekaśatavarṣasya durbalasya sa yakṣmaṇa

31

yavakrītasya yat tīrtham ucitaṃ śaucakarmaṇi

bhāgīrathyāṃ tatra setuṃ vālukābhiś ca cārasa

32

yadāsya vadato vākyaṃ na sacakre dvijottamaḥ

vālukābhis tataḥ śakro gaṅgāṃ samabhipūrayan

33

vālukā muṣṭim aniśaṃ bhāgīrathyāṃ vyasarjayat

setum abhyārabhac chakro yavakrītaṃ nidarśayan

34

taṃ dadarśa yavakrīs tu yatnavantaṃ nibandhane

prahasaṃś cābravīd vākyam idaṃ sa munipuṃgava

35

kim idaṃ vartate brahman kiṃ ca te ha cikīrṣitam

atīva hi mahān yatnaḥ kriyate 'yaṃ nirarthaka

36

bandhiṣye setunā gaṅgāṃ sukhaḥ panthā bhaviṣyati

kliśyate hi janas tāta taramāṇaḥ punaḥ puna

37

nāyaṃ śakyas tvayā baddhuṃ mahān oghaḥ kathaṃ cana

aśakyād vinivartasva śakyam arthaṃ samārabha

38

yathaiva bhavatā cedaṃ tapo vedārtham udyatam

aśakyaṃ tadvad asmābhir ayaṃ bhāraḥ samudyata

39

yathā tava nirartho 'yam ārambhas tridaśeśvara

tathā yadi mamāpīdaṃ manyase pākaśāsana

40

kriyatāṃ yad bhavec chakyaṃ mayā suragaṇeśvara

varāṃś ca me prayacchānyān yair anyān bhavitāsmy ati

41

tasmai prādād varān indra uktavān yān mahātapaḥ

pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ

42

yac cānyat kāṅkṣase kāmaṃ yavakrīr gamyatām iti

sa labdhakāmaḥ pitaram upetyātha tato 'bravīt
t he mahabharata chapter 32| t he mahabharata chapter 32
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 135