Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 136

Book 3. Chapter 136

The Mahabharata In Sanskrit


Book 3

Chapter 136

1

[यव]

परतिभास्यन्ति वै वेदा मम तातस्य चॊभयॊः

अति चान्यान भविष्यावॊ वरा लब्धास तथा मया

2

[भरद]

दर्पस ते भविता तात वराँल लब्ध्वा यथेप्सितान

स दर्पपूर्णः कृपणः कषिप्रम एव विनश्यसि

3

अत्राप्य उदाहरन्तीमा गाथा देवैर उदाहृताः

ऋषिर आसीत पुरा पुत्र बालधिर नाम वीर्यवान

4

सपुत्रशॊकाद उद्विग्नस तपस तेपे सुदुश्चरम

भवेन मम सुतॊ ऽमर्त्य इति तं लब्धवांश च सः

5

तस्य परसादॊ देवैश च कृतॊ न तव अमरैः समः

नामर्त्यॊ विद्यते मर्त्यॊ निमित्तायुर भविष्यति

6

[ब]

यथेमे पर्वताः शश्वत तिष्ठन्ति सुरसत्तमाः

अक्षयास तन्निमित्तं मे सुतस्यायुर भवेद इति

7

तस्य पुत्रस तदा जज्ञे मेधावी करॊधनः सदा

स तच छरुत्वाकरॊद दर्पम ऋषींश चैवावमन्यत

8

विकुर्वाणॊ मुनीनां तु चरमाणॊ महीम इमाम

आससाद महावीर्यं धनुषाक्षं मनीषिणम

9

तस्यापचक्रे मेधावी तं शशाप स वीर्यवान

भव भस्मेति चॊक्तः स न भस्म समपद्यत

10

धनुषाक्षस तु तं दृष्ट्वा मेधाविनम अनामयम

निमित्तम अस्य महिषैर भेदयाम आस वीर्यवान

11

स निमित्ते विनस्ते तु ममार सहसा शिशुः

तं मृतं पुत्रम आदाय विललाप ततः पिता

12

लालप्यमानं तं दृष्ट्वा मुनयः पुनर आर्तवत

ऊचुर वेदॊक्तया पूर्वं गाथया तन निबॊध मे

13

न दिष्टम अर्थम अत्येतुम ईशॊ मर्त्यः कथं चन

महिषैर भेदयाम आस धनुषाक्षॊ महीधरान

14

एवं लब्ध्वा वरान बाला दर्पपूर्णास तरस्विनः

कषिप्रम एव विनश्यन्ति यथा न सयात तथा भवान

15

एष रैभ्यॊ महावीर्यः पुत्रौ चास्य तथा विभौ

तं यथा पुत्र नाभ्येषि तथा कुर्यास तव अतन्द्रितः

16

स हि करुद्धः समर्थस तवां पुत्र पीडयितुं रुषा

वैद्यश चापि तपस्वी च कॊपनश च महान ऋषिः

17

[य]

एवं करिष्ये मा तापं तात कार्षीः कथं चन

यथा हि मे भवान मान्यस तथा रैभ्यः पिता मम

18

उक्त्वा स पितरं शलक्ष्णं यवक्रीर अकुतॊभयः

विप्रकुर्वन्न ऋषीन अन्यान अतुष्यत परया मुदा

1

[yava]

pratibhāsyanti vai vedā mama tātasya cobhayoḥ

ati cānyān bhaviṣyāvo varā labdhās tathā mayā

2

[bharad]

darpas te bhavitā tāta varāṁl labdhvā yathepsitān

sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi

3

atrāpy udāharantīmā gāthā devair udāhṛtāḥ

ir āsīt purā putra bāladhir nāma vīryavān

4

saputraśokād udvignas tapas tepe suduścaram

bhaven mama suto 'martya iti taṃ labdhavāṃś ca sa

5

tasya prasādo devaiś ca kṛto na tv amaraiḥ samaḥ

nāmartyo vidyate martyo nimittāyur bhaviṣyati

6

[b]

yatheme parvatāḥ śaśvat tiṣṭhanti surasattamāḥ

akṣayās tannimittaṃ me sutasyāyur bhaved iti

7

tasya putras tadā jajñe medhāvī krodhanaḥ sadā

sa tac chrutvākarod darpam ṛṣīṃś caivāvamanyata

8

vikurvāṇo munīnāṃ tu caramāṇo mahīm imām

āsasāda mahāvīryaṃ dhanuṣākṣaṃ manīṣiṇam

9

tasyāpacakre medhāvī taṃ śaśāpa sa vīryavān

bhava bhasmeti coktaḥ sa na bhasma samapadyata

10

dhanuṣākṣas tu taṃ dṛṣṭvā medhāvinam anāmayam

nimittam asya mahiṣair bhedayām āsa vīryavān

11

sa nimitte vinaste tu mamāra sahasā śiśuḥ

taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā

12

lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punar ārtavat

ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me

13

na diṣṭam artham atyetum īśo martyaḥ kathaṃ cana

mahiṣair bhedayām āsa dhanuṣākṣo mahīdharān

14

evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ

kṣipram eva vinaśyanti yathā na syāt tathā bhavān

15

eṣa raibhyo mahāvīryaḥ putrau cāsya tathā vibhau

taṃ yathā putra nābhyeṣi tathā kuryās tv atandrita

16

sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā

vaidyaś cāpi tapasvī ca kopanaś ca mahān ṛṣi

17

[y]

evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃ cana

yathā hi me bhavān mānyas tathā raibhyaḥ pitā mama

18

uktvā sa pitaraṃ ślakṣṇaṃ yavakrīr akutobhayaḥ

viprakurvann ṛṣīn anyān atuṣyat parayā mudā
joseph smith and nauvoo| joseph smith hat revelation
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 136