Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 141

Book 3. Chapter 141

The Mahabharata In Sanskrit


Book 3

Chapter 141

1

[य]

अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च

अग्निना तपसा चैव शक्यं गन्तुं वृकॊदर

2

संनिवर्तय कौन्तेय कषुत्पिपासे बलान्वयात

ततॊ बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह

3

ऋषेस तवया शरुतं वाक्यं कैलासं पर्वतं परति

बुद्ध्या परपश्य कौन्तेय कथं कृष्णा गमिष्यति

4

अथ वा सहदेवेन धौम्येन च सहाभिभॊ

सूदैः पौरॊगवैश चैव सर्वैश च परिचारकैः

5

रथैर अश्वैश च ये चान्ये विप्राः कलेशासहा पथि

सर्वैस तवं सहितॊ भीम निवर्तस्वायतेक्षण

6

तरयॊ वयं गमिष्यामॊ लघ्व आहारा यतव्रताः

अहं च नकुलश चैव लॊमशश च महातपाः

7

ममागमनम आकाङ्क्षन गङ्गा दवारे समाहितः

वसेह दरौपदीं रक्षन यावदागमनं मम

8

[भम]

राजपुत्री शरमेणार्ता दुःखार्ता चैव भारत

वरजत्य एव हि कल्याणी शवेतवाहदिदृक्षया

9

तव चाप्य अरतिस तीव्रा वर्धते तम अपश्यतः

किं पुनः सहदेवं च मां च कृष्णां च भारत

10

रथाः कामं निवर्तन्तां सर्वे च परिचारकाः

सूदाः पौरॊगवाश चैव मन्यते यत्र नॊ भवान

11

न हय अहं हातुम इच्छामि भवन्तम इह कर्हि चित

शैले ऽसमिन राक्षसाकीर्णे दुर्गेषु विषमेषु च

12

इयं चापि महाभागा राजपुत्री यतव्रता

तवाम ऋते पुरुषव्याघ्र नॊत्सहेद विनिवर्तितुम

13

तथैव सहदेवॊ ऽयं सततं तवाम अनुव्रतः

न जातु विनिवर्तेत मतज्ञॊ हय अहम अस्य वै

14

अपि चात्र महाराज सव्यसाचि दिदृक्षया

सर्वे लालस भूताः सम तस्माद यास्यामहे सह

15

यद्य अशक्यॊ रथैर गन्तुं शैलॊ ऽयं बहुकन्दरः

पद्भिर एव गमिष्यामॊ मा राजन विमनॊ भव

16

अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति

इति मे वर्तते बुद्धिर मा राजन विमनॊ भव

17

सुकुमारौ तथा वीरौ माद्री नन्दिकराव उभौ

दुर्गे संतारयिष्यामि यद्य अशक्तौ भविष्यतः

18

एवं ते भाषमाणस्य बलं भीमाभिवर्धताम

यस तवम उत्सहसे वॊढुं दरौपदीं विपुले ऽधवनि

19

यमजौ चापि भद्रं ते नैतद अन्यत्र विद्यते

बलं च ते यशश चैव धर्मः कीर्तिश च वर्धताम

20

यस तवम उत्सहसे नेतुं भरातरौ सह कृष्णया

मा ते गलानिर महाबाहॊ मा च ते ऽसतु पराभवः

21

ततः कृष्णाब्रवीद वाक्यं परहसन्ती मनॊरमा

गमिष्यामि न संतापः कार्यॊ मां परति भारत

22

तपसा शक्यते गन्तुं पर्वतॊ गन्धमादनः

तपसा चैव कौन्तेय सर्वे यॊक्ष्यामहे वयम

23

नकुलः सहदेवश च भीमसेनश च पार्थिव

अहं च तवं च कौन्तेय दरक्ष्यामह्य शवेतवाहनम

24

एवं संभाषमाणास ते सुबाहॊर विषयं महत

ददृशुर मुदिता राजन परभूतगजवाजिमत

25

किरात तङ्गणाकीर्णं कुणिन्द शतसंकुलम

हिमवत्य अमरैर जुष्टं बह्वाश्चर्यसमाकुलम

26

सुबाहुश चापि तान दृष्ट्वा पूजया परत्यगृह्णत

विषयान्ते कुणिन्दानाम ईश्वरः परीतिपूर्वकम

27

तत्र ते पूजितास तेन सर्व एव सुखॊषिताः

परतस्थुर विमले सूर्ये हिमवन्तं गिरिं परति

28

इन्द्रसेन मुखांश चैव भृत्यान पौरॊगवांस तथा

सूदांश च परिबर्हं च दरौपद्याः सर्वशॊ नृप

29

राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः

पद्भिर एव महावीर्या ययुः कौरवनन्दनाः

30

ते शनैः पराद्रवन सर्वे कृष्णया सह पाण्डवाः

तस्माद देशात सुसंहृष्टा दरष्टुकामा धनंजयम

1

[y]

antarhitāni bhūtāni rakṣāṃsi balavanti ca

agninā tapasā caiva śakyaṃ gantuṃ vṛkodara

2

saṃnivartaya kaunteya kṣutpipāse balānvayāt

tato balaṃ ca dākṣyaṃ ca saṃśrayasva kurūdvaha

3

es tvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati

buddhyā prapaśya kaunteya kathaṃ kṛṣṇā gamiṣyati

4

atha vā sahadevena dhaumyena ca sahābhibho

sūdaiḥ paurogavaiś caiva sarvaiś ca paricārakai

5

rathair aśvaiś ca ye cānye viprāḥ kleśāsahā pathi

sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa

6

trayo vayaṃ gamiṣyāmo laghv āhārā yatavratāḥ

ahaṃ ca nakulaś caiva lomaśaś ca mahātapāḥ

7

mamāgamanam ākāṅkṣan gaṅgā dvāre samāhitaḥ

vaseha draupadīṃ rakṣan yāvadāgamanaṃ mama

8

[bhm]

rājaputrī śrameṇārtā duḥkhārtā caiva bhārata

vrajaty eva hi kalyāṇī śvetavāhadidṛkṣayā

9

tava cāpy aratis tīvrā vardhate tam apaśyataḥ

kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata

10

rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ

sūdāḥ paurogavāś caiva manyate yatra no bhavān

11

na hy ahaṃ hātum icchāmi bhavantam iha karhi cit

śaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca

12

iyaṃ cāpi mahābhāgā rājaputrī yatavratā

tvām ṛte puruṣavyāghra notsahed vinivartitum

13

tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ

na jātu vinivarteta matajño hy aham asya vai

14

api cātra mahārāja savyasāci didṛkṣayā

sarve lālasa bhūtāḥ sma tasmād yāsyāmahe saha

15

yady aśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ

padbhir eva gamiṣyāmo mā rājan vimano bhava

16

ahaṃ vahiṣye pāñcālīṃ yatra yatra na śakṣyati

iti me vartate buddhir mā rājan vimano bhava

17

sukumārau tathā vīrau mādrī nandikarāv ubhau

durge saṃtārayiṣyāmi yady aśaktau bhaviṣyata

18

evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām

yas tvam utsahase voḍhuṃ draupadīṃ vipule 'dhvani

19

yamajau cāpi bhadraṃ te naitad anyatra vidyate

balaṃ ca te yaśaś caiva dharmaḥ kīrtiś ca vardhatām

20

yas tvam utsahase netuṃ bhrātarau saha kṛṣṇayā

mā te glānir mahābāho mā ca te 'stu parābhava

21

tataḥ kṛṣṇbravīd vākyaṃ prahasantī manoramā

gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata

22

tapasā śakyate gantuṃ parvato gandhamādanaḥ

tapasā caiva kaunteya sarve yokṣyāmahe vayam

23

nakulaḥ sahadevaś ca bhīmasenaś ca pārthiva

ahaṃ ca tvaṃ ca kaunteya drakṣyāmahy śvetavāhanam

24

evaṃ saṃbhāṣamāṇās te subāhor viṣayaṃ mahat

dadṛśur muditā rājan prabhūtagajavājimat

25

kirāta taṅgaṇākīrṇaṃ kuṇinda śatasaṃkulam

himavaty amarair juṣṭaṃ bahvāścaryasamākulam

26

subāhuś cāpi tān dṛṣṭvā pūjayā pratyagṛhṇata

viṣayānte kuṇindānām īśvaraḥ prītipūrvakam

27

tatra te pūjitās tena sarva eva sukhoṣitāḥ

pratasthur vimale sūrye himavantaṃ giriṃ prati

28

indrasena mukhāṃś caiva bhṛtyān paurogavāṃs tathā

sūdāṃś ca paribarhaṃ ca draupadyāḥ sarvaśo nṛpa

29

rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ

padbhir eva mahāvīryā yayuḥ kauravanandanāḥ

30

te śanaiḥ prādravan sarve kṛṣṇayā saha pāṇḍavāḥ

tasmād deśāt susaṃhṛṣṭā draṣṭukāmā dhanaṃjayam
veda sama veda yajur veda| veda sama veda yajur veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 141