Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 143

Book 3. Chapter 143

The Mahabharata In Sanskrit


Book 3

Chapter 143

1

[वै]

ते शूरास तत धन्वानस तूनवन्तः समार्गणाः

बद्धगॊधाङ्गुलि तराणाः खद्गवन्तॊ ऽमितौजसः

2

परिगृह्य दविजश्रेष्ठाञ शरेष्ठाः सर्वधनुष्मताम

पाञ्चाली सहिता राजन परययुर गन्धमादनम

3

सरांसि सरितश चैव पर्वतांश च वनानि च

वृक्षांश च बहुल छायान ददृशुर गिरिमूर्धनि

नित्यपुष्पफलान देशान देवर्षिगणसेवितान

4

आत्मन्य आत्मानम आधाय वीरा मूलफलाशनाः

चेरुर उच्चावचाकारान देशान विषमसंकटान

पश्यन्तॊ मृगजातानि बहूनि विविधानि च

5

ऋरि सिद्धामर युतं गन्धर्वाप्सरसां परियम

विविशुस ते महात्मानः किंनराचरितं गिरिम

6

परविशत्स्व अथ वीरेषु पर्वतं गन्धमादनम

चन्दवातं महद वर्षं परादुरासीद विशां पते

7

ततॊ रेणुः समुद्भूतः सपत्र बहुलॊ महान

पृथिवीं चान्तरिक्षं च दयां चैव तमसावृणॊत

8

न सम परज्ञायते किं चिद आवृते वयॊम्नि रेणुना

न चापि शेकुस ते कर्तुम अन्यॊन्यस्याभिभाषणम

9

न चापश्यन्त ते ऽनयॊन्यं तमसा हतचक्षुसः

आकृष्यमाणा वातेन साश्म चूर्णेन भारत

10

दरुमाणां वातभग्नानां पततां भूतले भृशम

अन्येषां च मही जानां शब्दः समभवन महान

11

दयौः सवित पतति किं भूमौ दीर्यन्ते पर्वता नु किम

इति ते मेनिरे सर्वे पवनेन विमॊहिताः

12

ते यथानन्तरान वृक्षान वल्मीकान विषमाणि च

पाणिभिः परिमार्गन्तॊ भीता वायॊर निलिल्यिरे

13

ततः कार्मुकम उद्यम्य भीमसेनॊ महाबलः

कृष्णाम आदाय संगत्या तस्थाव आश्रित्य पादपम

14

धर्मराजश च धौम्यश च निलिल्याते महावने

अग्निहॊत्राण्य उपादाय सहदेवस तु पर्वते

15

नकुलॊ बराह्मणाश चान्ये लॊमशश च महातपः

वृक्षान आसाद्य संत्रस्तास तत्र तत्र निलिल्यिरे

16

मन्दी भूते च पवने तस्मिन रजसि शाम्यति

महद्भिः पृषतैस तूर्णं वर्षम अभ्याजगाम ह

17

ततॊ ऽशमसहिता धाराः संवृण्वन्त्यः समन्ततः

परपेतुर अनिशं तत्र शीघ्रवातसमीरिताः

18

ततः सागरगा आपः कीर्यमाणः समन्ततः

परादुरासन सकलुसाः फेनवत्यॊ विशां पते

19

वहन्त्यॊ वारि बहुलं फेनॊदुप परिप्लुतम

परिसस्रुर महाशब्दाः परकर्षन्त्यॊ महीरुहान

20

तस्मिन्न उपरते वर्षे वाते च समतां गते

गते हय अम्भसि निम्नानि परादुर्भूते दिवाकरे

21

निर्जग्मुस ते शनैः सर्वे समाजग्मुश च भारत

परतस्थुश च पुनर वीराः पर्वतं गन्धमादनम

1

[vai]

te śūrās tata dhanvānas tūnavantaḥ samārgaṇāḥ

baddhagodhāṅguli trāṇāḥ khadgavanto 'mitaujasa

2

parigṛhya dvijaśreṣṭhāñ śreṣṭhāḥ sarvadhanuṣmatām

pāñcālī sahitā rājan prayayur gandhamādanam

3

sarāṃsi saritaś caiva parvatāṃś ca vanāni ca

vṛkṣāṃś ca bahula chāyān dadṛśur girimūrdhani

nityapuṣpaphalān deśān devarṣigaṇasevitān

4

tmany ātmānam ādhāya vīrā mūlaphalāśanāḥ

cerur uccāvacākārān deśān viṣamasaṃkaṭān

paśyanto mṛgajātāni bahūni vividhāni ca

5

ri siddhāmara yutaṃ gandharvāpsarasāṃ priyam

viviśus te mahātmānaḥ kiṃnarācaritaṃ girim

6

praviśatsv atha vīreṣu parvataṃ gandhamādanam

candavātaṃ mahad varṣaṃ prādurāsīd viśāṃ pate

7

tato reṇuḥ samudbhūtaḥ sapatra bahulo mahān

pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot

8

na sma prajñāyate kiṃ cid āvṛte vyomni reṇunā

na cāpi śekus te kartum anyonyasyābhibhāṣaṇam

9

na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣusaḥ

ākṛṣyamāṇā vātena sāśma cūrṇena bhārata

10

drumāṇāṃ vātabhagnānāṃ patatāṃ bhūtale bhṛśam

anyeṣāṃ ca mahī jānāṃ śabdaḥ samabhavan mahān

11

dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim

iti te menire sarve pavanena vimohitāḥ

12

te yathānantarān vṛkṣān valmīkān viṣamāṇi ca

pāṇibhiḥ parimārganto bhītā vāyor nililyire

13

tataḥ kārmukam udyamya bhīmaseno mahābalaḥ

kṛṣṇm ādāya saṃgatyā tasthāv āśritya pādapam

14

dharmarājaś ca dhaumyaś ca nililyāte mahāvane

agnihotrāṇy upādāya sahadevas tu parvate

15

nakulo brāhmaṇāś cānye lomaśaś ca mahātapaḥ

vṛkṣān āsādya saṃtrastās tatra tatra nililyire

16

mandī bhūte ca pavane tasmin rajasi śāmyati

mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha

17

tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ

prapetur aniśaṃ tatra śīghravātasamīritāḥ

18

tataḥ sāgaragā āpaḥ kīryamāṇaḥ samantataḥ

prādurāsan sakalusāḥ phenavatyo viśāṃ pate

19

vahantyo vāri bahulaṃ phenodupa pariplutam

parisasrur mahāśabdāḥ prakarṣantyo mahīruhān

20

tasminn uparate varṣe vāte ca samatāṃ gate

gate hy ambhasi nimnāni prādurbhūte divākare

21

nirjagmus te śanaiḥ sarve samājagmuś ca bhārata

pratasthuś ca punar vīrāḥ parvataṃ gandhamādanam
haw modern tradition| the queen's visit to hull
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 143