Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 149

Book 3. Chapter 149

The Mahabharata In Sanskrit


Book 3

Chapter 149

1

[वै]

एवम उक्तस तु भीमेन समितं कृत्वा पलवंगमः

यदि ते ऽहम अनुग्राह्यॊ दर्शयात्मानम आत्मना

2

[वै]

एवम उक्तस तु भीमेन समितं कृत्वा पलवंगमः

तद रूपं दर्शयाम आस यद वै सागरलङ्घने

3

भरातुः परियम अभीप्सन वै चकार सुमहद वपुः

देहस तस्य ततॊ ऽतीव वर्धत्य आयाम विस्तरैः

4

तद रूपं कदली सन्दं छादयन्न अमितद्युतिः

गिरेश चॊच्छ्रयम आगम्य तस्थौ तत्र स वानरः

5

समुच्छ्रितमहाकायॊ दवितीय इव पर्वतः

ताम्रेक्षणस तीक्ष्णदंस्त्रॊ भृकुटी कृतलॊचनः

दीर्घलाङ्गूलम आविध्य दिशॊ वयाप्य सथितः कपिः

6

तद रूपं महद आलक्ष्य भरातुः कौरवनन्दनः

विसिस्मिये तदा भीमॊ जहृषे च पुनः पुनः

7

तम अर्कम इव तेजॊभिः सौवर्णम इव पर्वतम

परदीप्तम इव चाकाशं दृष्ट्वा भीमॊ नयमीलयत

8

आबभाषे च हनुमान भीमसेनं समयन्न इव

एतावद इह शक्तस तवं रूपं दरष्टुं ममानघ

9

वर्धे ऽहं चाप्य अतॊ भूयॊ यावन मे मनसेप्सितम

भीम शत्रुषु चात्यर्थं वर्धते मूर्तिर ओजसा

10

तद अद्भुतं महारौद्रं विन्ध्यमन्दर संनिभम

दृष्ट्वा हनूमतॊ वर्ष्म संभ्रान्तः पवनात्म जः

11

परत्युवाच ततॊ भीमः संप्रहृष्टतनूरुहः

कृताञ्जलिर अदीनात्मा हनूमन्तम अवस्थितम

12

दृष्टं परमाणं विपुलं शरीरस्यास्य ते विभॊ

संहरस्व महावीर्यस्वयम आत्मानम आत्मना

13

न हि शक्नॊमि तवां दरष्टुं दिवाकरम इवॊदितम

अप्रमेयम अनाधृष्यं मैनाकम इव पर्वतम

14

विस्मयश चैव मे वीर सुमहान मनसॊ ऽदय वै

यद रामस तवयि पार्श्वस्थे सवयं रावणम अभ्यगात

15

तवम एव शक्तस तां लङ्कां सयॊधां सहवाहनाम

सवबाहुबलम आश्रित्य विनाशयितुम ओजसा

16

न हि ते किं चिद अप्राप्यं मारुतात्मज विद्यते

तव नैकस्य पर्याप्तॊ रावणः सगणॊ युधि

17

एवम उक्तस तु भीमेन हनूमान पलवगर्षभः

परत्युवाच ततॊ वाक्यं सनिग्धगन्भीरया गिरा

18

एवम एतन महाबाहॊ यथा वदसि भारत

भीमसेन न पर्याप्तॊ ममासौ राक्षसाधमः

19

मया तु तस्मिन निहते रावणे लॊककन्तके

कीर्तिर नश्येद राघवस्य तत एतद उपेक्षितम

20

तेन वीरेण हत्वा तु सगणं राक्षसाधिपम

आनीता सवपुरं सीता लॊके कीर्तिश च सथापिता

21

तद गच्छ विपुलप्रज्ञ भरातुः परियहिते रतः

अरिष्टं कषेमम अध्वानं वायुना परिरक्षितः

22

एष पन्थाः कुरुश्रेष्ठ सौगन्धिक वनाय ते

दरक्ष्यसे धनदॊद्यानं रक्षितं यक्षराक्षसैः

23

न च ते तरसा कार्यः कुसुमावचयः सवयम

दैवतानि हि मान्यानि पुरुषेण विशेषतः

24

बलिहॊमनमस्कारैर मन्त्रैश च भरतर्षभ

दैवतानि परसादं हि भक्त्या कुर्वन्ति भारत

25

मा तात साहसं कार्षीः सवधर्मम अनुपालय

सवधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च

26

विज्ञातव्यॊ विभागेन यत्र मुह्यन्त्य अबुद्धयः

धर्मॊ वै वेदितुं शक्यॊ बृहस्पतिसमैर अपि

27

अधर्मॊ यत्र धर्माख्यॊ धर्मश चाधर्मसंज्ञितः

विज्ञातव्यॊ विभागेन यत्र मुह्यन्त्य अबुद्धयः

28

आचार संभवॊ धर्मॊ धर्माद वेदाः समुत्थिताः

वेदैर यज्ञाः समुत्पन्ना यज्ञैर देवाः परतिष्ठिताः

29

वेदाचार विधानॊक्तैर यज्ञैर धार्यन्ति देवताः

बृहस्पत्युशनॊक्तैश च नयैर धार्यन्ति मानवाः

30

पन्या करवनिज्याभिः कृष्याथॊ यॊनिपॊषणैः

वार्तया धार्यते सर्वं धर्मैर एतैर दविजातिभिः

31

तरयी वार्ता दण्डनीतिस तिस्रॊ विद्या विजानताम

ताभिः सम्यक परयुक्ताभिर लॊकयात्रा विधीयते

32

सा चेद धर्मक्रिया न सयात तरयीधर्मम ऋते भुवि

दण्डनीतिम ऋते चापि निर्मर्यादम इदं भवेत

33

वार्ता धर्मे हय अवर्तन्त्यॊ विनश्येयुर इमाः परजाः

सुप्रवृत्तैर तरिभिर हय एतैर धर्मैः सूयन्ति वै परजाः

34

दविजानाम अमृतं धर्मॊ हय एकश चैवैक वर्णिकः

यज्ञाध्ययन दानानि तरयः साधारणाः समृताः

35

याजनाध्यापने चॊभे बराह्मणानां परतिग्रहः

पालनं कषत्रियाणां वै वैश्य धर्मश च पॊषणम

36

शुश्रूषा तु दविजातीनां शूद्राणां धर्म उच्यते

भैक्ष हॊमव्रतैर हीनास तथैव गुरुवासिनाम

37

कषत्रधर्मॊ ऽतर कौन्तेय तव धर्माभिरक्षणम

सवधर्मं परतिपद्यस्व विनीतॊ नियतेन्द्रियः

38

वृद्धैर संमन्त्र्य सद्भिश च बुद्धिमद्भिः शरुतान्वितैः

सुस्थितः शास्ति दन्देन वयसनी परिभूयते

39

निग्रहानुग्रहैः सम्यग यदा राजा परवर्तते

तदा भवति लॊकस्य मर्यादा सुव्यवस्थिता

40

तस्माद देशे च दुर्गे च शत्रुमित्र बलेषु च

नित्यं चारेण बॊद्धव्यं सथानं वृद्धिः कषयस तथा

41

राज्ञाम उपायाश चत्वारॊ बुद्धिमन्त्रः पराक्रमः

निग्रहानुग्रहौ चैव दाक्ष्यं तत कार्यसाधनम

42

साम्ना दानेन भेदेन दन्देनॊपेक्षणेन च

साधनीयानि कार्याणि समास वयास यॊगतः

43

मन्त्रमूला नयाः सर्वे चाराश च भरतर्षभ

सुमन्त्रितैर नयैः सिद्धिस तद्विदैः सह मन्त्रयेत

44

सत्रिया मूधेन लुब्धेन बालेन लघुना तथा

न मन्त्रयेत गुह्यानि येषु चॊन्माद लक्षणम

45

मन्त्रयेत सह विद्वद्भिः शक्तैः कर्माणि कारयेत

सनिग्धैश च नीतिविन्यासान मूर्खान सर्वत्र वर्जयेत

46

धार्मिकान धर्मकार्येषु अर्थकार्येषु पण्डितान

सत्रीषु कलीबान नियुञ्जीत करूरान करूरेषु कर्मसु

47

सवेभ्यश चैव परेभ्यश च कार्याकार्यसमुद्भवा

बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम

48

बुद्ध्या सुप्रतिपन्नेषु कुर्यात साधु परिग्रहम

निग्रहं चाप्य अशिष्टेषु निर्मर्यादेषु कारयेत

49

निग्रहे परग्रहे सम्यग यदा राजा परवर्तते

तदा भवति लॊकस्य मर्यादा सुव्यवस्थिता

50

एष ते विहितः पार्थ घॊरॊ धर्मॊ दुरन्वयः

तं सवधर्मविभागेन विनयस्थॊ ऽनुपालय

51

तपॊ धर्मदमेज्याभिर विप्रा यान्ति यथा दिवम

दानातिथ्य करिया धर्मैर यान्ति वैश्याश च सद्गतिम

52

कषत्रं याति तथा सवर्गं भुवि निग्रहपालनैः

सम्यक परनीय दण्डं हि कामद्वेषविवर्जिताः

अलुब्धा विगतक्रॊधाः सतां यान्ति सलॊकताम

1

[vai]

evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ

yadi te 'ham anugrāhyo darśayātmānam ātmanā

2

[vai]

evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ

tad rūpaṃ darśayām āsa yad vai sāgaralaṅghane

3

bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ

dehas tasya tato 'tīva vardhaty āyāma vistarai

4

tad rūpaṃ kadalī sandaṃ chādayann amitadyutiḥ

gireś cocchrayam āgamya tasthau tatra sa vānara

5

samucchritamahākāyo dvitīya iva parvataḥ

tāmrekṣaṇas tīkṣṇadaṃstro bhṛkuṭī kṛtalocanaḥ

dīrghalāṅgūlam āvidhya diśo vyāpya sthitaḥ kapi

6

tad rūpaṃ mahad ālakṣya bhrātuḥ kauravanandanaḥ

visismiye tadā bhīmo jahṛṣe ca punaḥ puna

7

tam arkam iva tejobhiḥ sauvarṇam iva parvatam

pradīptam iva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat

8

babhāṣe ca hanumān bhīmasenaṃ smayann iva

etāvad iha śaktas tvaṃ rūpaṃ draṣṭuṃ mamānagha

9

vardhe 'haṃ cāpy ato bhūyo yāvan me manasepsitam

bhīma śatruṣu cātyarthaṃ vardhate mūrtir ojasā

10

tad adbhutaṃ mahāraudraṃ vindhyamandara saṃnibham

dṛṣṭvā hanūmato varṣma saṃbhrāntaḥ pavanātma ja

11

pratyuvāca tato bhīmaḥ saṃprahṛṣṭatanūruhaḥ

kṛtāñjalir adīnātmā hanūmantam avasthitam

12

dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho

saṃharasva mahāvīryasvayam ātmānam ātmanā

13

na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam

aprameyam anādhṛṣyaṃ mainākam iva parvatam

14

vismayaś caiva me vīra sumahān manaso 'dya vai

yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt

15

tvam eva śaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām

svabāhubalam āśritya vināśayitum ojasā

16

na hi te kiṃ cid aprāpyaṃ mārutātmaja vidyate

tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi

17

evam uktas tu bhīmena hanūmān plavagarṣabhaḥ

pratyuvāca tato vākyaṃ snigdhaganbhīrayā girā

18

evam etan mahābāho yathā vadasi bhārata

bhīmasena na paryāpto mamāsau rākṣasādhama

19

mayā tu tasmin nihate rāvaṇe lokakantake

kīrtir naśyed rāghavasya tata etad upekṣitam

20

tena vīreṇa hatvā tu sagaṇaṃ rākṣasādhipam

ānītā svapuraṃ sītā loke kīrtiś ca sthāpitā

21

tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ

ariṣṭaṃ kṣemam adhvānaṃ vāyunā parirakṣita

22

eṣa panthāḥ kuruśreṣṭha saugandhika vanāya te

drakṣyase dhanadodyānaṃ rakṣitaṃ yakṣarākṣasai

23

na ca te tarasā kāryaḥ kusumāvacayaḥ svayam

daivatāni hi mānyāni puruṣeṇa viśeṣata

24

balihomanamaskārair mantraiś ca bharatarṣabha

daivatāni prasādaṃ hi bhaktyā kurvanti bhārata

25

mā tāta sāhasaṃ kārṣīḥ svadharmam anupālaya

svadharmasthaḥ paraṃ dharmaṃ budhyasvāgamayasva ca

26

vijñātavyo vibhāgena yatra muhyanty abuddhayaḥ

dharmo vai vedituṃ śakyo bṛhaspatisamair api

27

adharmo yatra dharmākhyo dharmaś cādharmasaṃjñitaḥ

vijñātavyo vibhāgena yatra muhyanty abuddhaya

28

cāra saṃbhavo dharmo dharmād vedāḥ samutthitāḥ

vedair yajñāḥ samutpannā yajñair devāḥ pratiṣṭhitāḥ

29

vedācāra vidhānoktair yajñair dhāryanti devatāḥ

bṛhaspatyuśanoktaiś ca nayair dhāryanti mānavāḥ

30

panyā karavanijyābhiḥ kṛṣyātho yonipoṣaṇaiḥ

vārtayā dhāryate sarvaṃ dharmair etair dvijātibhi

31

trayī vārtā daṇḍanītis tisro vidyā vijānatām

tābhiḥ samyak prayuktābhir lokayātrā vidhīyate

32

sā ced dharmakriyā na syāt trayīdharmam ṛte bhuvi

daṇḍanītim ṛte cāpi nirmaryādam idaṃ bhavet

33

vārtā dharme hy avartantyo vinaśyeyur imāḥ prajāḥ

supravṛttair tribhir hy etair dharmaiḥ sūyanti vai prajāḥ

34

dvijānām amṛtaṃ dharmo hy ekaś caivaika varṇikaḥ

yajñādhyayana dānāni trayaḥ sādhāraṇāḥ smṛtāḥ

35

yājanādhyāpane cobhe brāhmaṇānāṃ pratigrahaḥ

pālanaṃ kṣatriyāṇāṃ vai vaiśya dharmaś ca poṣaṇam

36

uśrūṣā tu dvijātīnāṃ śūdrāṇāṃ dharma ucyate

bhaikṣa homavratair hīnās tathaiva guruvāsinām

37

kṣatradharmo 'tra kaunteya tava dharmābhirakṣaṇam

svadharmaṃ pratipadyasva vinīto niyatendriya

38

vṛddhair saṃmantrya sadbhiś ca buddhimadbhiḥ śrutānvitaiḥ

susthitaḥ śāsti dandena vyasanī paribhūyate

39

nigrahānugrahaiḥ samyag yadā rājā pravartate

tadā bhavati lokasya maryādā suvyavasthitā

40

tasmād deśe ca durge ca śatrumitra baleṣu ca

nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā

41

rājñām upāyāś catvāro buddhimantraḥ parākramaḥ

nigrahānugrahau caiva dākṣyaṃ tat kāryasādhanam

42

sāmnā dānena bhedena dandenopekṣaṇena ca

sādhanīyāni kāryāṇi samāsa vyāsa yogata

43

mantramūlā nayāḥ sarve cārāś ca bharatarṣabha

sumantritair nayaiḥ siddhis tadvidaiḥ saha mantrayet

44

striyā mūdhena lubdhena bālena laghunā tathā

na mantrayeta guhyāni yeṣu conmāda lakṣaṇam

45

mantrayet saha vidvadbhiḥ śaktaiḥ karmāṇi kārayet

snigdhaiś ca nītivinyāsān mūrkhān sarvatra varjayet

46

dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān

strīṣu klībān niyuñjīta krūrān krūreṣu karmasu

47

svebhyaś caiva parebhyaś ca kāryākāryasamudbhavā

buddhiḥ karmasu vijñeyā ripūṇāṃ ca balābalam

48

buddhyā supratipanneṣu kuryāt sādhu parigraham

nigrahaṃ cāpy aśiṣṭeṣu nirmaryādeṣu kārayet

49

nigrahe pragrahe samyag yadā rājā pravartate

tadā bhavati lokasya maryādā suvyavasthitā

50

eṣa te vihitaḥ pārtha ghoro dharmo duranvayaḥ

taṃ svadharmavibhāgena vinayastho 'nupālaya

51

tapo dharmadamejyābhir viprā yānti yathā divam

dānātithya kriyā dharmair yānti vaiśyāś ca sadgatim

52

kṣatraṃ yāti tathā svargaṃ bhuvi nigrahapālanaiḥ

samyak pranīya daṇḍaṃ hi kāmadveṣavivarjitāḥ

alubdhā vigatakrodhāḥ satāṃ yānti salokatām
amuel 1 chapter 15| amuel 1 chapter 15
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 149