Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 154

Book 3. Chapter 154

The Mahabharata In Sanskrit


Book 3

Chapter 154

1

[वै]

ततस तान परिविश्वस्तान वसतस तत्र पाण्डवान

गतेषु तेषु रक्षः सुभीमसेनात्मजे ऽपि च

2

रहितान भीमसेनेन कदा चित तान यदृच्छया

जहार धर्मराजानं यमौ कृष्णां च राक्षसः

3

बराह्मणॊ मन्त्रकुशलः सर्वास्त्रेष्व अस्त्रवित्तमः

इति बरुवन पाण्डवेयान पर्युपास्ते सम नित्यदा

4

परीक्षमाणः पार्थानां कलापानि धनूंषि च

अन्तरं समभिप्रेप्सुर नाम्ना खयातॊ जटासुरः

5

स भीमसेने निष्क्रान्ते मृगयार्थम अरिंदमे

अन्यद रूपं समास्थाय विकृतं भैरवं महत

6

गृहीत्वा सर्वशस्त्राणि दरौपदीं परिगृह्य च

परातिष्ठत स दुष्टात्मा तरीन गृहीत्वा च पाण्डवान

7

सहदेवस तु यत्नेन ततॊ ऽपक्रम्य पाण्डवः

आक्रन्दद भीमसेनं वै यन यातॊ महाबलः

8

तम अब्रवीद धर्मराजॊ हरियमाणॊ युधिष्ठिरः

धर्मस ते हीयते मूढ न चैनं समवेक्षसे

9

ये ऽनये के चिन मनुष्येषु तिर्यग्यॊनिगता अपि

गन्धर्वयक्षरक्षांसि वयांसि पशवस तथा

मनुष्यान उपजीवन्ति ततस तवम उपजीवसि

10

समृद्ध्या हय अस्य लॊकस्य लॊकॊ युष्माकम ऋध्यते

इमं च लॊकं शॊचन्तम अनुशॊचन्ति देवताः

पूज्यमानाश च वर्धन्ते हव्यकव्यैर यथाविधि

11

वयं राष्ट्रस्य गॊप्तारॊ रक्षितारश च राक्षस

राष्ट्रस्यारक्ष्यमाणस्य कुतॊ भूतिः कुतः सुखम

12

न च राजावमन्तव्यॊ रक्षसा जात्व अनागसि

अणुर अप्य अपचारश च नास्त्य अस्माकं नराशन

13

दरॊग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हि चित

येषां चान्नानि भुञ्जीत यत्र च सयात परतिश्रयः

14

स तवं परतिश्रये ऽसमाकं पूज्यमानः सुखॊषितः

भुक्त्वा चान्नानि दुष्प्रज्ञ कथम अस्माञ जिहीर्षसि

15

एवम एव वृथाचारॊ वृथा वृद्धॊ वृथा मतिः

वृथा मरणम अर्हस तवं वृथाद्य न भविष्यसि

16

अथ चेद दुष्टबुद्धिस तवं सर्वैर धर्मैर विवर्जितः

परदाय शस्त्राण्य अस्माकं युद्धेन दरौपदीं हर

17

अथ चेत तवम अविज्ञाय इदं कर्म करिष्यसि

अधर्मं चाप्य अकीर्तिं च लॊके पराप्स्यसि केवलम

18

एताम अद्य परामृश्य सत्रियं राक्षस मानुषीम

विषम एतत समालॊड्य कुम्भेन पराशितं तवया

19

ततॊ युधिष्ठिरस तस्य भारिकः समपद्यत

स तु भाराभिभूतात्मा न तथा शीघ्रगॊ ऽभवत

20

अथाब्रवीद दरौपदीं च नकुलं च युधिष्ठिरः

मा भैष्ट राक्षसान मूढाद गतिर अस्य महाहृता

21

नातिदूरे महाबाहुर भविता पवनात्मजः

अस्मिन मुहूर्ते संप्राप्ते न भविष्यति राक्षसः

22

सहदेवस तु तं दृष्ट्वा राक्षसं मूढचेतसम

उवाच वचनं राजन कुन्तीपुत्रम्युधिष्ठिरम

23

राजन किंनाम तत कृत्यं कषत्रियस्यास्त्य अतॊ ऽधिकम

यद युद्धे ऽभिमुखः पराणांस तयजेच छत्रूञ जयेत वा

24

एष चास्मान वयं चैनं युध्यमानाः परंतप

सूदयेम महाबाहॊ देशकालॊ हय अयं नृप

25

कषत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम

जयन्तः पात्यमाना वा पराप्तुम अर्हाम सद गतिम

26

राक्षसे जीवमाने ऽदय रविर अस्तम इयाद यदि

नाहं बरूयां पुनर्जातु कषत्रियॊ ऽसमीति भारत

27

भॊ भॊ राक्षस तिष्ठस्व सहदेवॊ ऽसमि पाण्डवः

हत्वा वा मां नयस्वैनान हतॊ वाद्येह सवप्स्यसि

28

तथैव तस्मिन बरुवति भीमसेनॊ यदृच्छया

परादृश्यत महाबाहुः सवज्र इव वासवः

29

सॊ ऽपश्यद भरातरौ तत्र दरौपदीं च यशस्विनीम

कषितिस्थं सहदेवं च कषिपन्तं राक्षसं तदा

30

माराच च राक्षसं मूढं कालॊपहतचेतसम

भरमन्तं तत्र तत्रैव दैवेन विनिवारितम

31

भरातॄंस तान हरियतॊ दृष्ट्वा दरौपदीं च महाबलः

करॊधम आहारयद भीमॊ राक्षसं चेदम अब्रवीत

32

विज्ञातॊ ऽसि मया पूर्वं चेष्टञ शस्त्रपरीक्षणे

आस्था तु तवयि मे नास्ति यतॊ ऽसि न हतस तदा

बरह्मरूपप्रतिच्छन्नॊ न नॊ वदसि चाप्रियम

33

परियेषु चरमाणं तवां न चैवाप्रिय कारिणम

अतिथिं बरह्मरूपं च कथं हन्याम अनागसम

राक्षसं मन्यमानॊ ऽपि यॊ हन्यान नरकं वरजेत

34

अपक्वस्य च कालेन वधस तव न विद्यते

नूनम अद्यासि संपक्वॊ यथा ते मतिर ईदृशी

दत्ता कृष्णापहरणे कालेनाद्भुत कर्मणा

35

बडिशॊ ऽयं तवया गरस्तः कालसूत्रेण लम्बितः

मत्स्यॊ ऽमभसीव सयूतास्यः कथं मे ऽदय गमिष्यसि

36

यं चासि परस्थितॊ देशं मनॊ पूर्वं गतं च ते

न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयॊः

37

एवम उक्तस तु भीमेन राक्षसः कालचॊद्नितः

भीत उत्सृज्य तान सर्वान युद्धाय समुपस्थितः

38

अब्रवीच च पुनर भीमं रॊषात परस्फुरिताधरः

न मे मूढा दिशः पापत्वद अर्थं मे विलम्बनम

39

शरुता मे राक्षसा ये ये तवया विनिहता रणे

तेषाम अद्य करिष्यामि तवास्रेणॊदक करियाम

40

एवम उक्तस ततॊ भीमः सृक्किणी परिसंलिहन

समयमान इव करॊधात साक्षात कालान्तकॊपमः

बाहुसंरम्भम एवेच्छन्न अभिदुद्राव राक्षसम

41

राक्षसॊ ऽपि तदा भीमं युद्धार्थिनम अवस्थितम

अभिदुद्राव संरब्धॊ बलॊ वज्रधरं यथा

42

वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे

माद्रीपुत्राव अभिक्रुद्धाव उभाव अप्य अभ्यधावताम

43

नयवारयत तौ परहसन कुन्तीपुत्रॊ वृकॊदरः

शक्तॊ ऽहं राक्षसस्येति परेक्षध्वम इति चाब्रवीत

44

आत्मना भरातृभिश चाहं धर्मेण सुकृतेन च

इष्टेन च शपे राजन सूदयिष्यामि राक्षसम

45

इत्य एवम उक्त्वा तौ वीरौ सपर्धमानौ परस्परम

बाहुभिः समसज्जेताम उभौ रक्षॊवृकॊदरौ

46

तयॊर आसीत संप्रहारः करुद्धयॊर भीम रक्षसॊः

अमृष्यमाणयॊः संख्ये देवदानवयॊर इव

47

आरुज्यारुज्य तौ वृक्षान अन्यॊन्यम अभिजघ्नतुः

जीमूताव इव घर्मान्ते विनदन्तौ महाबलौ

48

बभज्ञतुर महावृक्षान ऊरुभिर बलिनां वरौ

अन्यॊन्येनाभिसंरब्धौ परस्परजयैषिणौ

49

तद वृक्षयुद्धम अभवन महीरुह विनाशनम

वालिसुग्रीवयॊर भरात्रॊः पुरेव कपिसिंहयॊः

50

आविद्याविध्य तौ वृक्षान मुहूर्तम इतरेतरम

ताडयाम आसतुर उभौ विनदन्तौ मुहुर मुहुः

51

तस्मिन देशे यदा वृक्षाः सर्व एव निपातिताः

पुञ्जी कृताश च शतशः परस्परवधेप्सया

52

तदा शिलाः समादाय मुहूर्तम इव भारत

महाभ्रैर इव शैलेन्द्रौ युयुधाते महाबलौ

53

उग्राभिर उग्ररूपाभिर बृहतीभिः परस्परम

वज्रैर इव महावेगैर आजघ्नतुर अमर्षणौ

54

अभिहत्य च भूयस ताव अन्यॊन्यं बलदर्पितौ

भुजाभ्यां परिगृह्याथ चकर्षाते गजाव इव

55

मुष्टिभिश च महाघॊरैर अन्यॊन्यम अभिपेततुः

तयॊश चटचटा शब्दॊ बभूव सुमहात्मनॊः

56

ततः संहृत्य मुष्टिं तु पञ्चशीर्षम इवॊरगम

वेगेनाभ्यहनद भीमॊ राक्षसस्य शिरॊधराम

57

ततः शरान्तं तु तद रक्षॊ भीमसेन भुजाहतम

सुपरिश्रान्तम आलक्ष्य भीमसेनॊ ऽभयवर्तत

58

तत एनं महाबाहुर बाहुभ्याम अमरॊपमः

समुत्क्षिप्य बलाद भीमॊ निष्पिपेष महीतले

59

तस्य गात्राणि सर्वाणि चूर्णयाम आस पाण्डवः

अरत्निना चाभिहत्य शिरॊ कायाद अहाहरत

60

संदष्टौष्ठं विवृत्ताक्षं फलं वृन्ताद इव चयुतम

जटासुरस्य तु शिरॊ भीमसेनबलाद धृतम

पपात रुधिरादिग्धं संदष्ट दशनछदम

61

तं निहत्य महेष्वासॊ युधिष्ठिरम उपागमत

सतूयमानॊ दविजाग्र्यैस तैर मरुद्भिर इव वासवः

1

[vai]

tatas tān pariviśvastān vasatas tatra pāṇḍavān

gateṣu teṣu rakṣaḥ subhīmasenātmaje 'pi ca

2

rahitān bhīmasenena kadā cit tān yadṛcchayā

jahāra dharmarājānaṃ yamau kṛṣṇāṃ ca rākṣasa

3

brāhmaṇo mantrakuśalaḥ sarvāstreṣv astravittamaḥ

iti bruvan pāṇḍaveyān paryupāste sma nityadā

4

parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca

antaraṃ samabhiprepsur nāmnā khyāto jaṭāsura

5

sa bhīmasene niṣkrānte mṛgayārtham ariṃdame

anyad rūpaṃ samāsthāya vikṛtaṃ bhairavaṃ mahat

6

gṛhītvā sarvaśastrāṇi draupadīṃ parigṛhya ca

prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān

7

sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ

ākrandad bhīmasenaṃ vai yana yāto mahābala

8

tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ

dharmas te hīyate mūḍha na cainaṃ samavekṣase

9

ye 'nye ke cin manuṣyeṣu tiryagyonigatā api

gandharvayakṣarakṣāṃsi vayāṃsi paśavas tathā

manuṣyān upajīvanti tatas tvam upajīvasi

10

samṛddhyā hy asya lokasya loko yuṣmākam ṛdhyate

imaṃ ca lokaṃ śocantam anuśocanti devatāḥ

pūjyamānāś ca vardhante havyakavyair yathāvidhi

11

vayaṃ rāṣṭrasya goptāro rakṣitāraś ca rākṣasa

rāṣṭrasyārakṣyamāṇasya kuto bhūtiḥ kutaḥ sukham

12

na ca rājāvamantavyo rakṣasā jātv anāgasi

aṇur apy apacāraś ca nāsty asmākaṃ narāśana

13

drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhi cit

yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśraya

14

sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ

bhuktvā cānnāni duṣprajña katham asmāñ jihīrṣasi

15

evam eva vṛthācāro vṛthā vṛddho vṛthā matiḥ

vṛthā maraṇam arhas tvaṃ vṛthādya na bhaviṣyasi

16

atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ

pradāya śastrāṇy asmākaṃ yuddhena draupadīṃ hara

17

atha cet tvam avijñāya idaṃ karma kariṣyasi

adharmaṃ cāpy akīrtiṃ ca loke prāpsyasi kevalam

18

etām adya parāmṛśya striyaṃ rākṣasa mānuṣīm

viṣam etat samāloḍya kumbhena prāśitaṃ tvayā

19

tato yudhiṣṭhiras tasya bhārikaḥ samapadyata

sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat

20

athābravīd draupadīṃ ca nakulaṃ ca yudhiṣṭhiraḥ

mā bhaiṣṭa rākṣasān mūḍhād gatir asya mahāhṛtā

21

nātidūre mahābāhur bhavitā pavanātmajaḥ

asmin muhūrte saṃprāpte na bhaviṣyati rākṣasa

22

sahadevas tu taṃ dṛṣṭvā rākṣasaṃ mūḍhacetasam

uvāca vacanaṃ rājan kuntīputramyudhiṣṭhiram

23

rājan kiṃnāma tat kṛtyaṃ kṣatriyasyāsty ato 'dhikam

yad yuddhe 'bhimukhaḥ prāṇāṃs tyajec chatrūñ jayeta vā

24

eṣa cāsmān vayaṃ cainaṃ yudhyamānāḥ paraṃtapa

sūdayema mahābāho deśakālo hy ayaṃ nṛpa

25

kṣatradharmasya saṃprāptaḥ kālaḥ satyaparākrama

jayantaḥ pātyamānā vā prāptum arhāma sad gatim

26

rākṣase jīvamāne 'dya ravir astam iyād yadi

nāhaṃ brūyāṃ punarjātu kṣatriyo 'smīti bhārata

27

bho bho rākṣasa tiṣṭhasva sahadevo 'smi pāṇḍavaḥ

hatvā vā māṃ nayasvainān hato vādyeha svapsyasi

28

tathaiva tasmin bruvati bhīmaseno yadṛcchayā

prādṛśyata mahābāhuḥ savajra iva vāsava

29

so 'paśyad bhrātarau tatra draupadīṃ ca yaśasvinīm

kṣitisthaṃ sahadevaṃ ca kṣipantaṃ rākṣasaṃ tadā

30

mārāc ca rākṣasaṃ mūḍhaṃ kālopahatacetasam

bhramantaṃ tatra tatraiva daivena vinivāritam

31

bhrātṝṃs tān hriyato dṛṣṭvā draupadīṃ ca mahābalaḥ

krodham āhārayad bhīmo rākṣasaṃ cedam abravīt

32

vijñāto 'si mayā pūrvaṃ ceṣṭañ śastraparīkṣaṇe

āsthā tu tvayi me nāsti yato 'si na hatas tadā

brahmarūpapraticchanno na no vadasi cāpriyam

33

priyeṣu caramāṇaṃ tvāṃ na caivāpriya kāriṇam

atithiṃ brahmarūpaṃ ca kathaṃ hanyām anāgasam

rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet

34

apakvasya ca kālena vadhas tava na vidyate

nūnam adyāsi saṃpakvo yathā te matir īdṛśī

dattā kṛṣṇpaharaṇe kālenādbhuta karmaṇā

35

baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ

matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi

36

yaṃ cāsi prasthito deśaṃ mano pūrvaṃ gataṃ ca te

na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayo

37

evam uktas tu bhīmena rākṣasaḥ kālacodnitaḥ

bhīta utsṛjya tān sarvān yuddhāya samupasthita

38

abravīc ca punar bhīmaṃ roṣāt prasphuritādharaḥ

na me mūḍhā diśaḥ pāpatvad arthaṃ me vilambanam

39

rutā me rākṣasā ye ye tvayā vinihatā raṇe

teṣām adya kariṣyāmi tavāsreṇodaka kriyām

40

evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan

smayamāna iva krodhāt sākṣāt kālāntakopamaḥ

bāhusaṃrambham evecchann abhidudrāva rākṣasam

41

rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam

abhidudrāva saṃrabdho balo vajradharaṃ yathā

42

vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe

mādrīputrāv abhikruddhāv ubhāv apy abhyadhāvatām

43

nyavārayat tau prahasan kuntīputro vṛkodaraḥ

śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt

44

tmanā bhrātṛbhiś cāhaṃ dharmeṇa sukṛtena ca

iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam

45

ity evam uktvā tau vīrau spardhamānau parasparam

bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau

46

tayor āsīt saṃprahāraḥ kruddhayor bhīma rakṣasoḥ

amṛṣyamāṇayoḥ saṃkhye devadānavayor iva

47

rujyārujya tau vṛkṣān anyonyam abhijaghnatuḥ

jīmūtāv iva gharmānte vinadantau mahābalau

48

babhajñatur mahāvṛkṣān ūrubhir balināṃ varau

anyonyenābhisaṃrabdhau parasparajayaiṣiṇau

49

tad vṛkṣayuddham abhavan mahīruha vināśanam

vālisugrīvayor bhrātroḥ pureva kapisiṃhayo

50

vidyāvidhya tau vṛkṣān muhūrtam itaretaram

tāḍayām āsatur ubhau vinadantau muhur muhu

51

tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ

puñjī kṛtāś ca śataśaḥ parasparavadhepsayā

52

tadā śilāḥ samādāya muhūrtam iva bhārata

mahābhrair iva śailendrau yuyudhāte mahābalau

53

ugrābhir ugrarūpābhir bṛhatībhiḥ parasparam

vajrair iva mahāvegair ājaghnatur amarṣaṇau

54

abhihatya ca bhūyas tāv anyonyaṃ baladarpitau

bhujābhyāṃ parigṛhyātha cakarṣāte gajāv iva

55

muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ

tayoś caṭacaṭā śabdo babhūva sumahātmano

56

tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam

vegenābhyahanad bhīmo rākṣasasya śirodharām

57

tataḥ śrāntaṃ tu tad rakṣo bhīmasena bhujāhatam

supariśrāntam ālakṣya bhīmaseno 'bhyavartata

58

tata enaṃ mahābāhur bāhubhyām amaropamaḥ

samutkṣipya balād bhīmo niṣpipeṣa mahītale

59

tasya gātrāṇi sarvāṇi cūrṇayām āsa pāṇḍavaḥ

aratninā cābhihatya śiro kāyād ahāharat

60

saṃdaṣṭauṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntād iva cyutam

jaṭāsurasya tu śiro bhīmasenabalād dhṛtam

papāta rudhirādigdhaṃ saṃdaṣṭa daśanachadam

61

taṃ nihatya maheṣvāso yudhiṣṭhiram upāgamat

stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ
hang ying block| tai shang gan ying pian
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 154