Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 161

Book 3. Chapter 161

The Mahabharata In Sanskrit


Book 3

Chapter 161

1

[वै]

तस्मिन नगेन्द्रे वसतां तु तेषां; महात्मनां सद वरतम आस्थितानाम

रतिः परमॊदश च बभूव तेषाम; आकाङ्क्षतां दर्शनम अर्जुनस्य

2

तान वीर्ययुक्तान सुविशुद्धसत्त्वांस; तेजस्विनः सत्यघृति परधानान

संप्रीयमाणा बहवॊ ऽभिजग्मुर; गन्धर्वसंघाश च महर्षयश च

3

तं पादपैः पुष्पधरैर उपेतं; नगॊत्तमं पराप्य महारथानाम

मनःप्रसादः परमॊ बभूव; यथा दिवं पराप्य मरुद्गणानाम

4

मयूरहंसस्वननादितानि; पुष्पॊपकीर्णानि महाचलस्य

शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षम अवाप्य तस्थुः

5

साक्षात कुबेरेण कृताश च तस्मिन; नगॊत्तमे संवृतकूलरॊधसः

कादम्ब कारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीर अपश्यन

6

करीदा परदेशांश च समृद्धरूपान; सुचित्र माल्यावृत जातशॊभान

मणिप्रवेकान सुमनॊहरांश च; यथा भवेयुर धनदस्य राज्ञः

7

अनेकवर्णैश च सुगन्धिभिश च; महाद्रुमैः संततम अभ्रमालिभिः

तपः परधानाः सततं चरन्तः; शृङ्गं गिरेश चिन्तयितुं न शेकुः

8

सवतेजसा तस्य गतॊत्तमस्य; महौषधीनां च तथा परभावात

विभक्तभावॊ न बभूव कश चिद; अहर निशानां पुरुषप्रवीर

9

यम आस्थितः सथावरजङ्गमानि; विभावसुर भावयते ऽमितौजः

तस्यॊदयं चास्तमयं च वीरास; तत्र सथितास ते ददृशुर नृसिंहाः

10

रवे तमिस्रागम निर्गमांस ते; तथॊदयं चास्तमयं च वीराः

समावृताः परेक्ष्य तमॊनुदस्य; गभस्तिजालैः परदिशॊ दिशश च

11

सवाध्यायवन्तः सततक्रियाश च; धर्मप्रधानाश च शुचिव्रताश च

सत्ये सथितास तस्य महारथस्य; सत्यव्रतस्यागमन परतीक्षाः

12

इहैव हर्षॊ ऽसतु समागतानां; कषिप्रं कृतास्त्रेण धनंजयेन

इति बरुवन्तः परमाशिषस ते; पार्थास तपॊयॊगपरा बभूवुः

13

दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयताम अभीक्ष्णम

बभूव रात्रिर दिवसश च तेषां; संवत्सरेणैव समानरूपः

14

यदैव दौम्यानुमते महात्मा; कृत्वा जटाः परव्रजितः स जिष्णुः

तदैव तेषां न बभूव हर्षः; कुतॊ रतिस तद्गतमानसानाम

15

भरातुर नियॊगात तु युधिष्ठिरस्य; वनाद असौ वारणमत्तगामी

यत काम्यकात परव्रजितः स जिष्णुस; तदैव ते शॊकहता बभूवुः

16

तथा तु तं चिन्तयतां सिताश्वम; अस्त्रार्थिनं वासवम अभ्युपेतम

मासॊ ऽथ कृच्छ्रेण तदा वयतीतस; तस्मिन नगे भारत भारतानाम

17

ततः कदाचिद धरि संप्रयुक्तं; महेन्द्र वाहं सहसॊपयातम

विद्युत्प्रभं परेक्ष्य महारथानां; हर्षॊ ऽरजुनं चिन्तयतां बभूव

18

स दीप्यमानः सहसान्तरिक्षं; परकाशयन मातलिसंगृहीतः

बभौ महॊल्केव घनान्तरस्था; शिखेव चाग्नेर जवलिता विधूमा

19

तम आस्थितः संददृशे किरीटी; सरग्वी वराण्य आभरणानि बिभ्रत

धनंजयॊ वर्ज धरप्रभावः; शरिया जवलन पर्वतम आजगाम

20

स शैलम आसाद्य किरीटमाली; महेन्द्र वाहाद अवरुह्य तस्मात

धौम्यस्य पादाव अभिवाद्य पूर्वम; अजातशत्रॊस तदनन्तरं च

21

कृकॊदरस्यापि ववन्द पादौ; माद्री सुताभ्याम अभिवादितश च

समेत्य कृष्णां परिसान्त्व्य चैनां; परह्वॊ ऽभवद भरातुर उपह्वरे सः

22

बभूव तेषां परमः परहर्षस; तेनाप्रमेयेण समागतानाम

स चापि तान परेक्ष्य किरीटमाली; ननन्द राजानम अभिप्रशंसन

23

यम आस्थितः सप्त जघान पूगान; दितेः सुतानां नमुचेर निहन्ता

तम इन्द्र वाहं समुपेत्य पार्थाः; परदक्षिणं चक्रुर अदीनसत्त्वाः

24

ते मालतेश चक्रुर अतीव हृष्टाः; सत्कारम अग्र्यं सुरराजतुल्यम

सर्वं यथावच च दिवौकसस तान; पप्रच्छुर एनं कुरुराजपुत्राः

25

तान अप्य असौ मातलिर अभ्यनन्दत; पितेव पुत्रान अनुशिष्य चैनान

ययौ रथेनाप्रतिम परभेण; पुनः सकाशं तरिदिवेश्वरस्य

26

गते तु तस्मिन वरदेव वाहे; शक्रात्मजः सर्वरिपुप्रमाथी

शक्रेण दत्तानि ददौ महात्मा; महाधनान्य उत्तमरूपवन्ति

दिवाकराभाणि विभूषणानि; परीतः परियायै सुत सॊममात्रे

27

ततः स तेषां कुरुपुंगवानां; तेषां च सूर्याग्निसमप्रभाणाम

विप्रर्षभाणाम उपविश्य मध्ये; सर्वं यथावत कथयां बभूव

28

एवं मयास्त्राण्य उपशिक्षितानि; शक्राच च वाताच च शिवाच च साक्षात

तथैव शीलेन समाधिना च; परीताः सुरा मे सहिताः सहेन्द्राः

29

संक्षेपतॊ वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि परवेशम

माद्री सुताभ्यां सहितः किरीटी; सुष्वाप ताम आवसतिं परतीतः

1

[vai]

tasmin nagendre vasatāṃ tu teṣāṃ; mahātmanāṃ sad vratam āsthitānām

ratiḥ pramodaś ca babhūva teṣām; ākāṅkṣatāṃ darśanam arjunasya

2

tān vīryayuktān suviśuddhasattvāṃs; tejasvinaḥ satyaghṛti pradhānān

saṃprīyamāṇā bahavo 'bhijagmur; gandharvasaṃghāś ca maharṣayaś ca

3

taṃ pādapaiḥ puṣpadharair upetaṃ; nagottamaṃ prāpya mahārathānām

manaḥprasādaḥ paramo babhūva; yathā divaṃ prāpya marudgaṇānām

4

mayūrahaṃsasvananāditāni; puṣpopakīrṇāni mahācalasya

śṛ
gāṇi sānūni ca paśyamānā; gireḥ paraṃ harṣam avāpya tasthu

5

sākṣāt kubereṇa kṛtāś ca tasmin; nagottame saṃvṛtakūlarodhasaḥ

kādamba kāraṇḍavahaṃsajuṣṭāḥ; padmākulāḥ puṣkariṇīr apaśyan

6

krīdā pradeśāṃś ca samṛddharūpān; sucitra mālyāvṛta jātaśobhān

maṇipravekān sumanoharāṃś ca; yathā bhaveyur dhanadasya rājña

7

anekavarṇaiś ca sugandhibhiś ca; mahādrumaiḥ saṃtatam abhramālibhiḥ

tapaḥ pradhānāḥ satataṃ carantaḥ; śṛgaṃ gireś cintayituṃ na śeku

8

svatejasā tasya gatottamasya; mahauṣadhīnāṃ ca tathā prabhāvāt

vibhaktabhāvo na babhūva kaś cid; ahar niśānāṃ puruṣapravīra

9

yam āsthitaḥ sthāvarajaṅgamāni; vibhāvasur bhāvayate 'mitaujaḥ

tasyodayaṃ cāstamayaṃ ca vīrās; tatra sthitās te dadṛśur nṛsiṃhāḥ

10

rave tamisrāgama nirgamāṃs te; tathodayaṃ cāstamayaṃ ca vīrāḥ

samāvṛtāḥ prekṣya tamonudasya; gabhastijālaiḥ pradiśo diśaś ca

11

svādhyāyavantaḥ satatakriyāś ca; dharmapradhānāś ca śucivratāś ca

satye sthitās tasya mahārathasya; satyavratasyāgamana pratīkṣāḥ

12

ihaiva harṣo 'stu samāgatānāṃ; kṣipraṃ kṛtāstreṇa dhanaṃjayena

iti bruvantaḥ paramāśiṣas te; pārthās tapoyogaparā babhūvu

13

dṛṣṭvā vicitrāṇi girau vanāni; kirīṭinaṃ cintayatām abhīkṣṇam

babhūva rātrir divasaś ca teṣāṃ; saṃvatsareṇaiva samānarūpa

14

yadaiva daumyānumate mahātmā; kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ

tadaiva teṣāṃ na babhūva harṣaḥ; kuto ratis tadgatamānasānām

15

bhrātur niyogāt tu yudhiṣṭhirasya; vanād asau vāraṇamattagāmī

yat kāmyakāt pravrajitaḥ sa jiṣṇus; tadaiva te śokahatā babhūvu

16

tathā tu taṃ cintayatāṃ sitāśvam; astrārthinaṃ vāsavam abhyupetam

māso 'tha kṛcchreṇa tadā vyatītas; tasmin nage bhārata bhāratānām

17

tataḥ kadācid dhari saṃprayuktaṃ; mahendra vāhaṃ sahasopayātam

vidyutprabhaṃ prekṣya mahārathānāṃ; harṣo 'rjunaṃ cintayatāṃ babhūva

18

sa dīpyamānaḥ sahasāntarikṣaṃ; prakāśayan mātalisaṃgṛhītaḥ

babhau maholkeva ghanāntarasthā; śikheva cāgner jvalitā vidhūmā

19

tam āsthitaḥ saṃdadṛśe kirīṭī; sragvī varāṇy ābharaṇāni bibhrat

dhanaṃjayo varja dharaprabhāvaḥ; śriyā jvalan parvatam ājagāma

20

sa śailam āsādya kirīṭamālī; mahendra vāhād avaruhya tasmāt

dhaumyasya pādāv abhivādya pūrvam; ajātaśatros tadanantaraṃ ca

21

kṛkodarasyāpi vavanda pādau; mādrī sutābhyām abhivāditaś ca

sametya kṛṣṇāṃ parisāntvya caināṃ; prahvo 'bhavad bhrātur upahvare sa

22

babhūva teṣāṃ paramaḥ praharṣas; tenāprameyeṇa samāgatānām

sa cāpi tān prekṣya kirīṭamālī; nananda rājānam abhipraśaṃsan

23

yam āsthitaḥ sapta jaghāna pūgān; diteḥ sutānāṃ namucer nihantā

tam indra vāhaṃ samupetya pārthāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ

24

te mālateś cakrur atīva hṛṣṭāḥ; satkāram agryaṃ surarājatulyam

sarvaṃ yathāvac ca divaukasas tān; papracchur enaṃ kururājaputrāḥ

25

tān apy asau mātalir abhyanandat; piteva putrān anuśiṣya cainān

yayau rathenāpratima prabheṇa; punaḥ sakāśaṃ tridiveśvarasya

26

gate tu tasmin varadeva vāhe; śakrātmajaḥ sarvaripupramāthī

śakreṇa dattāni dadau mahātmā; mahādhanāny uttamarūpavanti

divākarābhāṇi vibhūṣaṇāni; prītaḥ priyāyai suta somamātre

27

tataḥ sa teṣāṃ kurupuṃgavānāṃ; teṣāṃ ca sūryāgnisamaprabhāṇām

viprarṣabhāṇām upaviśya madhye; sarvaṃ yathāvat kathayāṃ babhūva

28

evaṃ mayāstrāṇy upaśikṣitāni; śakrāc ca vātāc ca śivāc ca sākṣāt

tathaiva śīlena samādhinā ca; prītāḥ surā me sahitāḥ sahendrāḥ

29

saṃkṣepato vai sa viśuddhakarmā; tebhyaḥ samākhyāya divi praveśam

mādrī sutābhyāṃ sahitaḥ kirīṭī; suṣvāpa tām āvasatiṃ pratītaḥ
communistic societies of teh united state| communistic societies of teh united state
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 161