Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 162

Book 3. Chapter 162

The Mahabharata In Sanskrit


Book 3

Chapter 162

1

[वै]

एतस्मिन्न एव काले तु सर्ववादित्र निस्वनः

बभूव तुमुलः शब्दस तव अन्तरिक्षे दिवौकसाम

2

रथनेमि सवनश चैव घण्टा शब्दश च भारत

पृथग वयालमृगाणां च पक्षिणां चैव सर्वशः

3

तं समन्ताद अनुययुर गन्धर्वाप्सरसस तथा

विमानैः सूर्यसंकाशैर देवराजम अरिंदमम

4

ततः स हरिभिर युक्तं जाम्बूनदपरिष्कृतम

मेघनादिनम आरुह्य शरिया परमया जवलन

5

पार्थान अभ्याजगामाशु देवराजः पुरंदरः

आगत्य च सहस्राक्षॊ रथाद अवरुरॊह वै

6

तं दृष्ट्वैव महात्मानं धर्मराजॊ युधिष्ठिरः

भरातृभिः सहितः शरीमान देवराजम उपागमत

7

पूजयाम आस चैवाथ विधिवद भूरिदक्षिणः

यथार्हम अमितात्मानं विधिदृष्टेन कर्मणा

8

धनंजयश च तेजस्वी परणिपत्य पुरंदरम

भृत्यवत परणतस तस्थौ देवराज सपीपतः

9

आप्यायत महातेजा कुन्तीपुत्रॊ युधिष्ठिरः

धनंजयम अभिप्रेक्ष्य विनीतं सथितम अन्तिके

10

जटिलं देवराजस्य तपॊ युक्तम अकल्मषम

हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात

11

तं तथादीन मनसं राजानं हर्षसंप्लुतम

उवाच वचनं धीमान देवराजः पुरंदरः

12

तवम इमाम्पृथिवीं राजन परशासिष्यति पाण्डव

सवस्ति पराप्नुहि कौन्तेय काम्यकं पुनर आश्रमम

13

अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः परयतेन राजन

कृतप्रियश चास्मि धनंजयेन; जेतुं न शक्यस तरिभिर एष लॊकैः

14

एवम उक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम

जगाम तरिदिवं हृष्टः सतूयमानॊ महर्षिभिः

15

धनेष्वर गृहस्थानां पाण्डवानां समागमम

शक्रेण य इमं विद्वान अधीयीत समाहितः

16

संवत्सरं बरह्मचारी नियतः संशितव्रतः

स जीवेत निराबाधः सुसुखी शरदां शतम

1

[vai]

etasminn eva kāle tu sarvavāditra nisvanaḥ

babhūva tumulaḥ śabdas tv antarikṣe divaukasām

2

rathanemi svanaś caiva ghaṇṭā abdaś ca bhārata

pṛthag vyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaśa

3

taṃ samantād anuyayur gandharvāpsarasas tathā

vimānaiḥ sūryasaṃkāśair devarājam ariṃdamam

4

tataḥ sa haribhir yuktaṃ jāmbūnadapariṣkṛtam

meghanādinam āruhya śriyā paramayā jvalan

5

pārthān abhyājagāmāśu devarājaḥ puraṃdaraḥ

āgatya ca sahasrākṣo rathād avaruroha vai

6

taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ

bhrātṛbhiḥ sahitaḥ śrīmān devarājam upāgamat

7

pūjayām āsa caivātha vidhivad bhūridakṣiṇaḥ

yathārham amitātmānaṃ vidhidṛṣṭena karmaṇā

8

dhanaṃjayaś ca tejasvī praṇipatya puraṃdaram

bhṛtyavat praṇatas tasthau devarāja sapīpata

9

pyāyata mahātejā kuntīputro yudhiṣṭhiraḥ

dhanaṃjayam abhiprekṣya vinītaṃ sthitam antike

10

jaṭilaṃ devarājasya tapo yuktam akalmaṣam

harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt

11

taṃ tathādīna manasaṃ rājānaṃ harṣasaṃplutam

uvāca vacanaṃ dhīmān devarājaḥ puraṃdara

12

tvam imāmpṛthivīṃ rājan praśāsiṣyati pāṇḍava

svasti prāpnuhi kaunteya kāmyakaṃ punar āśramam

13

astrāṇi labdhāni ca pāṇḍavena; sarvāṇi mattaḥ prayatena rājan

kṛtapriyaś cāsmi dhanaṃjayena; jetuṃ na śakyas tribhir eṣa lokai

14

evam uktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram

jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhi

15

dhaneṣvara gṛhasthānāṃ pāṇḍavānāṃ samāgamam

śakreṇa ya imaṃ vidvān adhīyīta samāhita

16

saṃvatsaraṃ brahmacārī niyataḥ saṃśitavrataḥ

sa jīveta nirābādhaḥ susukhī śaradāṃ śatam
polyglot bible bagster| the apostolic bible polyglot and kjv
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 162