Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 166

Book 3. Chapter 166

The Mahabharata In Sanskrit


Book 3

Chapter 166

1

[अर्ज]

ततॊ ऽहं सतूयमानस तु तत्र तत्र महर्षिभिः

अपश्यम उदधिं भीमम अपां पतिम अथाव्ययम

2

फेनवत्यः परकीर्णाश च संहताश च समुच्छ्रिताः

उर्मयश चात्र दृश्यन्ते चलन्त इव पर्वताः

नावः सहस्रशस तत्र रत्नपूर्णाः समन्ततः

3

तिमिंगिलाः कच्छपाश च तथा तिमितिमिंगिलाः

मकराश चात्र दृश्यन्ते जले मग्ना इवाद्रयः

4

शङ्खानां च सहस्राणि मग्नान्य अप्सु समन्ततः

दृश्यन्ते सम यथा रात्रौ तारास तन्व अभ्रसंवृताः

5

तथा सहस्रशस तत्र रत्नसंघा लवन्त्य उत

वायुश च घूर्णते भीमस तद अद्भुतम इवाभवत

6

तम अतीत्य महावेगं सर्वाम्भॊ निधिम उत्तमम

अपश्यं दानकाकीर्णं तद दैत्य पुरम अन्तिकात

7

तत्रैव मातलिस तूर्णं निपत्य पृथिवीतले

नादयन रथघॊषेण तत पुरं समुपाद्रवत

8

रथघॊषं तु तं शरुत्वा सतनयित्नॊर इवाम्बरे

मन्वाना देवराजं मां संविग्ना दानवाभवन

9

सर्वे संभ्रान्तमनसः शरचाप धराः सथिताः

तथा शूलासिपरशु गदामुसलपाणयः

10

ततॊ दवाराणि पिदधुर दानवास तरस्तचेतसः

संविधाय पुरे रक्षां न सम कश चन दृश्यते

11

ततः शङ्खम उपादाय देवदत्तं महास्वनम

पुरम आसुरम आश्लिष्य पराधमं तं शनैर अहम

12

स तु शब्दॊ दिवं सतब्ध्वा परतिशब्दम अजीजनत

वित्रेसुश च निलिल्युश च भूतानि सुमहान्त्य अपि

13

ततॊ निवातकवचाः सर्व एव समन्ततः

दंशिता विविधैस तराणैर विविधायुधपाणयः

14

आयसैश च महाशूलैर गदाभिर मुसलैर अपि

पट्टिशैः करवालैश च रथचक्रैश च भारत

15

शतघ्नीभिर भुशुण्डीभिः खड्गैश चित्रैः सवलंकृतैः

परगृहीतैर दितेः पुत्राः परादुरासन सहस्रशः

16

ततॊ विचार्य बहुधा रथमार्गेषु तान हयान

पराचॊदयत समे देशे मातलिर भरतर्षभ

17

तेन तेषां परणुन्नानाम आशुत्वाच छीघ्र गामिनाम

नान्वपश्यं तदा किं चित तन मे ऽदभुतम इवाभवत

18

ततस ते दानवास तत्र यॊधव्रातान्य अनेकशः

विकृतस्वररूपाणि भृशं सर्वाण्य अचॊदयन

19

तेन शब्देन महता समुद्रे पर्वतॊपमाः

आप्लवन्त गतैः सत्त्वैर मत्स्याः शतसहस्रशः

20

ततॊ वेगेन महता दानवा माम उपाद्रवन

विमुञ्चन्तः शितान बाणाञ शतशॊ ऽथ सहस्रशः

21

स संप्रहारस तुमुलस तेषां मम च भारत

अवर्तत महाघॊरॊ निवातकवचान्तकः

22

ततॊ देवर्षयश चैव दानवर्षिगनाश च ये

बरह्मर्षयश च सिद्धाश च समाजग्मुर महामृधे

23

ते वै माम अनुरूपाभिर मधुराभिर जयैषिणः

अस्तुवन मुनयॊ वाग्भिर यथेन्द्रं तारकामये

1

[arj]

tato 'haṃ stūyamānas tu tatra tatra maharṣibhiḥ

apaśyam udadhiṃ bhīmam apāṃ patim athāvyayam

2

phenavatyaḥ prakīrṇāś ca saṃhatāś ca samucchritāḥ

urmayaś cātra dṛśyante calanta iva parvatāḥ

nāvaḥ sahasraśas tatra ratnapūrṇāḥ samantata

3

timiṃgilāḥ kacchapāś ca tathā timitimiṃgilāḥ

makarāś cātra dṛśyante jale magnā ivādraya

4

aṅkhānāṃ ca sahasrāṇi magnāny apsu samantataḥ

dṛśyante sma yathā rātrau tārās tanv abhrasaṃvṛtāḥ

5

tathā sahasraśas tatra ratnasaṃghā lavanty uta

vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat

6

tam atītya mahāvegaṃ sarvāmbho nidhim uttamam

apaśyaṃ dānakākīrṇaṃ tad daitya puram antikāt

7

tatraiva mātalis tūrṇaṃ nipatya pṛthivītale

nādayan rathaghoṣeṇa tat puraṃ samupādravat

8

rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare

manvānā devarājaṃ māṃ saṃvignā dānavābhavan

9

sarve saṃbhrāntamanasaḥ śaracāpa dharāḥ sthitāḥ

tathā śūlāsiparaśu gadāmusalapāṇaya

10

tato dvārāṇi pidadhur dānavās trastacetasaḥ

saṃvidhāya pure rakṣāṃ na sma kaś cana dṛśyate

11

tataḥ śaṅkham upādāya devadattaṃ mahāsvanam

puram āsuram āśliṣya prādhamaṃ taṃ śanair aham

12

sa tu śabdo divaṃ stabdhvā pratiśabdam ajījanat

vitresuś ca nililyuś ca bhūtāni sumahānty api

13

tato nivātakavacāḥ sarva eva samantataḥ

daṃśitā vividhais trāṇair vividhāyudhapāṇaya

14

yasaiś ca mahāśūlair gadābhir musalair api

paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata

15

ataghnībhir bhuśuṇḍībhiḥ khaḍgaiś citraiḥ svalaṃkṛtaiḥ

pragṛhītair diteḥ putrāḥ prādurāsan sahasraśa

16

tato vicārya bahudhā rathamārgeṣu tān hayān

prācodayat same deśe mātalir bharatarṣabha

17

tena teṣāṃ praṇunnānām āśutvāc chīghra gāminām

nānvapaśyaṃ tadā kiṃ cit tan me 'dbhutam ivābhavat

18

tatas te dānavās tatra yodhavrātāny anekaśaḥ

vikṛtasvararūpāṇi bhṛśaṃ sarvāṇy acodayan

19

tena śabdena mahatā samudre parvatopamāḥ

plavanta gataiḥ sattvair matsyāḥ śatasahasraśa

20

tato vegena mahatā dānavā mām upādravan

vimuñcantaḥ śitān bāṇāñ ataśo 'tha sahasraśa

21

sa saṃprahāras tumulas teṣāṃ mama ca bhārata

avartata mahāghoro nivātakavacāntaka

22

tato devarṣayaś caiva dānavarṣiganāś ca ye

brahmarṣayaś ca siddhāś ca samājagmur mahāmṛdhe

23

te vai mām anurūpābhir madhurābhir jayaiṣiṇaḥ

astuvan munayo vāgbhir yathendraṃ tārakāmaye
antwerp polyglot bible| london polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 166