Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 172

Book 3. Chapter 172

The Mahabharata In Sanskrit


Book 3

Chapter 172

1

[वै]

तस्यां रजन्यां वयुष्टायां धर्मराजॊ युधिष्ठिरः

उत्थायावश्य कार्याणि कृतवान भरतृभिः सह

2

ततः संचॊदयाम आस सॊ ऽरजुनं भरातृनन्दनम

दर्शयास्त्राणि कौन्तेय यैर जिता दानवास तवया

3

ततॊ धनंजयॊ राजन देवैर दत्तानि पाण्डवः

अस्त्राणि तानि दिव्यानि दर्शयाम आस भारत

4

यथान्यायं महातेजा शौचं परमम आस्थितः

गिरिकूबरं पादपाङ्गं शुभवेणुत्रिवेणुकम

पार्थिवं रथम आस्थाय शॊभमानॊ धनंजयः

5

ततः सुदंशितस तेन कवचेन सुवर्चसा

धनुर आदाय गाण्डीवं देवदत्तं च वारिजम

6

शॊशुभ्यमानः कौन्तेय आनुपूर्व्यान महाभुजः

अस्त्राणि तानि दिव्यानि दर्शनायॊपचक्रमे

7

अथ परयॊक्ष्यमाणेन दिव्यान्य अस्त्राणि तेन वै

समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा

8

कषुभिताः सरितश चैव तथैव च महॊदधिः

शैलाश चापि वयशीर्यन्त न ववौ च समीरणः

9

न बभासे सहस्रांशुर न जज्वाल च पावकः

न वेदाः परतिभान्ति सम दविजातीनां कथं चन

10

अन्तर्भूमि गता ये च पराणिनॊ जनमेजय

पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन

11

वेपमानाः पराञ्जलयस ते सर्वे पिहिताननाः

दह्यमानास तदास्त्रैस तैर याचन्ति सम धनंजयम

12

ततॊ बरह्मर्षयश चैव सिधाश चैव सुरर्षयः

जङ्गमानि च भूतानि सर्वाण्य एवावतस्थिरे

13

राजर्षयश च परवरास तथैव च दिवौकसः

यक्षराक्षस गन्धर्वास तथैव च पतत्रिणः

14

ततः पितामहश चैव लॊकपालाश च सर्वशः

भगवांश च महादेवः सगणॊ ऽभयाययौ तदा

15

ततॊ वायुर महाराज दिव्यैर माल्यैः सुगन्धिभिः

अभितः पाण्डवांश चित्रैर अवचक्रे समन्ततः

16

जगुश च गाथा विविधा गन्धर्वाः सुरचॊदिताः

ननृतुः संघशश चैव राजन्न अप्सरसां गणाः

17

तस्मिंस तु तुमुले काले नारदः सुरचॊदितः

आगम्याह वचॊ पार्थं शरवणीयम इदं नृप

18

अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्य अस्त्राणि भारत

नैतानि निरधिष्ठाने परयुज्यन्ते कदा चन

19

अधिष्ठाने न वानार्तः परयुञ्जीत कदा चन

परयॊगे सुमहान दॊषॊ हय अस्त्राणां कुरुनन्दन

20

एतानि रक्ष्यमाणानि धनंजय यथागमम

बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः

21

अरक्ष्यमाणान्य एतानि तरैलॊक्यस्यापि पाण्डव

भवन्ति सम विनाशाय मैवं भूयॊ कृथाः कव चित

22

अजातशत्रॊ तवं चैव दरक्ष्यसे तानि संयुगे

यॊज्यमानानि पार्थेन दविषताम अवमर्दने

23

निवार्याथ ततः पार्थं सर्वे देवा यथागतम

जग्मुर अन्ये च ये तत्र समाजग्मुर नरर्षभ

24

तेषु सर्वेषु कौरव्य परतियातेषु पाण्डवाः

तस्मिन्न एव वने हृष्टास त ऊषुः सह कृष्णया

1

[vai]

tasyāṃ rajanyāṃ vyuṣṭāyāṃ dharmarājo yudhiṣṭhiraḥ

utthāyāvaśya kāryāṇi kṛtavān bhratṛbhiḥ saha

2

tataḥ saṃcodayām āsa so 'rjunaṃ bhrātṛnandanam

darśayāstrāṇi kaunteya yair jitā dānavās tvayā

3

tato dhanaṃjayo rājan devair dattāni pāṇḍavaḥ

astrāṇi tāni divyāni darśayām āsa bhārata

4

yathānyāyaṃ mahātejā śaucaṃ paramam āsthitaḥ

girikūbaraṃ pādapāṅgaṃ śubhaveṇutriveṇukam

pārthivaṃ ratham āsthāya śobhamāno dhanaṃjaya

5

tataḥ sudaṃśitas tena kavacena suvarcasā

dhanur ādāya gāṇḍīvaṃ devadattaṃ ca vārijam

6

ośubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ

astrāṇi tāni divyāni darśanāyopacakrame

7

atha prayokṣyamāṇena divyāny astrāṇi tena vai

samākrāntā mahī padbhyāṃ samakampata sadrumā

8

kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ

śailāś cāpi vyaśīryanta na vavau ca samīraṇa

9

na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ

na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃ cana

10

antarbhūmi gatā ye ca prāṇino janamejaya

pīḍyamānāḥ samutthāya pāṇḍavaṃ paryavārayan

11

vepamānāḥ prāñjalayas te sarve pihitānanāḥ

dahyamānās tadāstrais tair yācanti sma dhanaṃjayam

12

tato brahmarṣayaś caiva sidhāś caiva surarṣayaḥ

jaṅgamāni ca bhūtāni sarvāṇy evāvatasthire

13

rājarṣayaś ca pravarās tathaiva ca divaukasaḥ

yakṣarākṣasa gandharvās tathaiva ca patatriṇa

14

tataḥ pitāmahaś caiva lokapālāś ca sarvaśaḥ

bhagavāṃś ca mahādevaḥ sagaṇo 'bhyāyayau tadā

15

tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ

abhitaḥ pāṇḍavāṃś citrair avacakre samantata

16

jaguś ca gāthā vividhā gandharvāḥ suracoditāḥ

nanṛtuḥ saṃghaśaś caiva rājann apsarasāṃ gaṇāḥ

17

tasmiṃs tu tumule kāle nāradaḥ suracoditaḥ

āgamyāha vaco pārthaṃ śravaṇīyam idaṃ nṛpa

18

arjunārjuna mā yuṅkṣva divyāny astrāṇi bhārata

naitāni niradhiṣṭhāne prayujyante kadā cana

19

adhiṣṭhāne na vānārtaḥ prayuñjīta kadā cana

prayoge sumahān doṣo hy astrāṇāṃ kurunandana

20

etāni rakṣyamāṇāni dhanaṃjaya yathāgamam

balavanti sukhārhāṇi bhaviṣyanti na saṃśaya

21

arakṣyamāṇāny etāni trailokyasyāpi pāṇḍava

bhavanti sma vināśāya maivaṃ bhūyo kṛthāḥ kva cit

22

ajātaśatro tvaṃ caiva drakṣyase tāni saṃyuge

yojyamānāni pārthena dviṣatām avamardane

23

nivāryātha tataḥ pārthaṃ sarve devā yathāgatam

jagmur anye ca ye tatra samājagmur nararṣabha

24

teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ

tasminn eva vane hṛṣṭs ta ūṣuḥ saha kṛṣṇayā
the apostolic bible polyglot and kjv| antwerp polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 172