Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 174

Book 3. Chapter 174

The Mahabharata In Sanskrit


Book 3

Chapter 174

1

[वै]

नगॊत्तमं परस्रवणैर उपेतं; दिशां गजैः किंनरपक्षिभिश च

सुखं निवासं जहतां हि तेषां; न परीतिर आसीद भरतर्षभाणाम

2

ततस तु तेषां पुनर एव हर्षः; कैलासम आलॊक्य महान बभूव

कुबेर कान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम

3

समुच्छ्रयान पर्वतसंनिरॊधान; गॊष्ठान गिरीणां गिरिसेतुमालाः

बहून परपातांश च समीक्ष्य वीराः; सथलानि निम्नानि च तत्र तत्र

4

तथैव चान्यानि महावनानि; मृगद्विजानेकप सेवितानि

आलॊकयन्तॊ ऽभिययुः परतीतास; ते धन्विनः खड्गधरा नराग्र्याः

5

वनानि रम्याणि सरांसि नद्यॊ; गुहा गिरीणां गिरिगह्वराणि

एते निवासाः सततं बभूवुर; निशानिशं पराप्य नरर्षभाणाम

6

ते दुर्ग वासं बहुधा निरुष्य; वयतीत्य कैलासम अचिन्त्यरूपम

आसेदुर अत्यर्थ मनॊरमं वै; तम आश्रमाग्र्यं वृषपर्वणस ते

7

समेत्य राज्ञा वृषपर्वणस ते; परत्यर्चितास तेन च वीतमॊहाः

शशंसिरे विस्तरशः परवासं; शिवं यथावद वृषपर्वणस ते

8

सुखॊषितास तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे

अभ्याययुस ते बदरीं विशालां; सुखेन वीराः पुनर एव वासम

9

ऊषुस ततस तत्र महानुभावा; नारायण सथानगता नराग्र्याः

कुबेर कान्तां नलिनीं विशॊकाः; संपश्यमानाः सुरसिद्धजुष्टाम

10

तां चाथ दृष्ट्वा नलिनीं विशॊकाः; पाण्डॊः सुताः सर्वनरप्रवीराः

ते रेमिरे नन्दनवासम एत्य; दविजर्षयॊ वीतभया यथैव

11

ततः करमेणॊपययुर नृवीरा; यथागतेनैव पथा समग्राः

विहृत्य मासं सुखिनॊ बदर्यां; किरात राज्ञॊ विषयं सुबाहॊः

12

चीनांस तुखारान दरदान सदार्वान; देशान कुणिन्दस्य च भूरि रत्नान

अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहॊर ददृशुर नृवीराः

13

शरुत्वा च तान पार्थिव पुत्रपौत्रान; पराप्तान सुबाहुर विषये समग्रान

परत्युद्ययौ परीतियुतः स राजा; तं चाभ्यनन्दन वृषभाः कुरूणाम

14

समेत्य राज्ञा तु सुबाहुना ते; सूतैर विशॊक परमुखैश च सर्वैः

सहेन्द्रसेनैः परिचारकैश च; पौरॊगवैर ये च महानसस्थाः

15

सुखॊषितास तत्र त एकरात्रं; सुतान उपादाय रथांश च सर्वान

घटॊत्कचं सानुचरं विसृज्य; ततॊ ऽभययुर यामुनम अद्रिराजम

16

तस्मिन गिरौ परस्रवणॊपपन्ने; हिमॊत्तरीयारुण पाण्डुसानौ

विशाख यूपं समुपेत्य चक्रुस; तदा निवासं पुरुषप्रवीराः

17

वराहनानामृगपक्षिजुष्टं; महद वनं चैत्ररथ परकाशम

शिवेन यात्वा मृगया परधानाः; संवत्सरं तत्र वने विजह्रुः

18

तत्राससादातिबलं भुजंगं; कषुधार्दितं मृत्युम इवॊग्ररूपम

वृकॊदरः पर्वत कन्दरायां; विषादमॊहव्यथितान्तर आत्मा

19

दवीपॊ ऽभवद यत्र वृकॊदरस्य; युधिष्ठिरॊ धर्मभृतां वरिष्ठः

अमॊक्षयद यस तम अनन्त तेजा; गराहेण संवेष्ठित सर्वगात्रम

20

ते दवादशं वर्षम अथॊपयान्तं; वने विहर्तुं कुरवः परतीताः

तस्माद वनाच चैत्ररथ परकाशाच; छरिया जवलन्तस तपसा च युक्ताः

21

ततश च यात्वा मरुधन्व पार्श्वं; सदा धनुर्वेद रतिप्रधानाः

सरस्वतीम एत्य निवासकामाः; सरस ततॊ दवैतवनं परतीयुः

22

समीक्ष्य तान दैतवने निविष्टान; निवासिनस तत्र ततॊ ऽभिजग्मुः

तपॊ दमाचार समाधियुक्तास; तृणॊद पात्राहरणाश्म कुट्टाः

23

पलक्षाक्ष रौहीतक वेतसाश च; सनुहा बदर्यः खदिराः शिरीषाः

बिल्वेङ्गुदाः पीलु शमी करीराः; सरस्वती तीररुहा बभूवुः

24

तां यक्षगन्धर्वमहर्षिकान्ताम; आयाग भूताम इव देवतानाम

सरस्वतीं परीतियुताश चरन्तः; सुखं विजह्रुर नरदेव पुत्राः

1

[vai]

nagottamaṃ prasravaṇair upetaṃ; diśāṃ gajaiḥ kiṃnarapakṣibhiś ca

sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ; na prītir āsīd bharatarṣabhāṇām

2

tatas tu teṣāṃ punar eva harṣaḥ; kailāsam ālokya mahān babhūva

kubera kāntaṃ bharatarṣabhāṇāṃ; mahīdharaṃ vāridharaprakāśam

3

samucchrayān parvatasaṃnirodhān; goṣṭhān girīṇāṃ girisetumālāḥ

bahūn prapātāṃś ca samīkṣya vīrāḥ; sthalāni nimnāni ca tatra tatra

4

tathaiva cānyāni mahāvanāni; mṛgadvijānekapa sevitāni

ālokayanto 'bhiyayuḥ pratītās; te dhanvinaḥ khaḍgadharā narāgryāḥ

5

vanāni ramyāṇi sarāṃsi nadyo; guhā girīṇāṃ girigahvarāṇi

ete nivāsāḥ satataṃ babhūvur; niśāniśaṃ prāpya nararṣabhāṇām

6

te durga vāsaṃ bahudhā niruṣya; vyatītya kailāsam acintyarūpam

āsedur atyartha manoramaṃ vai; tam āśramāgryaṃ vṛṣaparvaṇas te

7

sametya rājñā vṛṣaparvaṇas te; pratyarcitās tena ca vītamohāḥ

aśaṃsire vistaraśaḥ pravāsaṃ; śivaṃ yathāvad vṛṣaparvaṇas te

8

sukhoṣitās tatra ta ekarātraṃ; puṇyāśrame devamaharṣijuṣṭe

abhyāyayus te badarīṃ viśālāṃ; sukhena vīrāḥ punar eva vāsam

9

ū
us tatas tatra mahānubhāvā; nārāyaṇa sthānagatā narāgryāḥ

kubera kāntāṃ nalinīṃ viśokāḥ; saṃpaśyamānāḥ surasiddhajuṣṭām

10

tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ; pāṇḍoḥ sutāḥ sarvanarapravīrāḥ

te remire nandanavāsam etya; dvijarṣayo vītabhayā yathaiva

11

tataḥ krameṇopayayur nṛvīrā; yathāgatenaiva pathā samagrāḥ

vihṛtya māsaṃ sukhino badaryāṃ; kirāta rājño viṣayaṃ subāho

12

cīnāṃs tukhārān daradān sadārvān; deśān kuṇindasya ca bhūri ratnān

atītya durgaṃ himavatpradeśaṃ; puraṃ subāhor dadṛśur nṛvīrāḥ

13

rutvā ca tān pārthiva putrapautrān; prāptān subāhur viṣaye samagrān

pratyudyayau prītiyutaḥ sa rājā; taṃ cābhyanandan vṛṣabhāḥ kurūṇām

14

sametya rājñā tu subāhunā te; sūtair viśoka pramukhaiś ca sarvaiḥ

sahendrasenaiḥ paricārakaiś ca; paurogavair ye ca mahānasasthāḥ

15

sukhoṣitās tatra ta ekarātraṃ; sutān upādāya rathāṃś ca sarvān

ghaṭotkacaṃ sānucaraṃ visṛjya; tato 'bhyayur yāmunam adrirājam

16

tasmin girau prasravaṇopapanne; himottarīyāruṇa pāṇḍusānau

viśākha yūpaṃ samupetya cakrus; tadā nivāsaṃ puruṣapravīrāḥ

17

varāhanānāmṛgapakṣijuṣṭaṃ; mahad vanaṃ caitraratha prakāśam

śivena yātvā mṛgayā pradhānāḥ; saṃvatsaraṃ tatra vane vijahru

18

tatrāsasādātibalaṃ bhujaṃgaṃ; kṣudhārditaṃ mṛtyum ivograrūpam

vṛkodaraḥ parvata kandarāyāṃ; viṣādamohavyathitāntar ātmā

19

dvīpo 'bhavad yatra vṛkodarasya; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ

amokṣayad yas tam ananta tejā; grāheṇa saṃveṣṭhita sarvagātram

20

te dvādaśaṃ varṣam athopayāntaṃ; vane vihartuṃ kuravaḥ pratītāḥ

tasmād vanāc caitraratha prakāśāc; chriyā jvalantas tapasā ca yuktāḥ

21

tataś ca yātvā marudhanva pārśvaṃ; sadā dhanurveda ratipradhānāḥ

sarasvatīm etya nivāsakāmāḥ; saras tato dvaitavanaṃ pratīyu

22

samīkṣya tān daitavane niviṣṭān; nivāsinas tatra tato 'bhijagmuḥ

tapo damācāra samādhiyuktās; tṛṇoda pātrāharaṇāśma kuṭṭāḥ

23

plakṣākṣa rauhītaka vetasāś ca; snuhā badaryaḥ khadirāḥ śirīṣāḥ

bilveṅgudāḥ pīlu śamī karīrāḥ; sarasvatī tīraruhā babhūvu

24

tāṃ yakṣagandharvamaharṣikāntām; āyāga bhūtām iva devatānām

sarasvatīṃ prītiyutāś carantaḥ; sukhaṃ vijahrur naradeva putrāḥ
ura baqara translation| ura baqara translation
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 174