Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 178

Book 3. Chapter 178

The Mahabharata In Sanskrit


Book 3

Chapter 178

1

[य]

भवान एतादृशॊ लॊके वेदवेदाङ्गपारगः

बरूहि किं कुर्वतः कर्म भवेद गतिर अनुत्तमा

2

[सर्प]

पात्रे दत्त्वा परियाण्य उक्त्वा सत्यम उक्त्वा च भारत

अहिंसा निरतः सवर्गं गच्छेद इति मतिर मम

3

[य]

दानाद वा सर्पसत्याद वा किम अतॊ गुरु दृश्यते

अहिंसा परिययॊश चैव गुरुलाघवम उच्यताम

4

[सर्प]

दाने रतत्वं सत्यं च अहिंसा परियम एव च

एषां कार्यगरीयस्त्वाद दृश्यते गुरुलाघवम

5

कस्माच चिद दानयॊगाद धि सत्यम एव विशिष्यते

सत्यवाक्याच च राजेन्द्र किं चिद दानं विशिष्यते

6

एवम एव महेष्वास परियवाक्यान महीपते

अहिंसा दृश्यते गुर्वी ततश च परियम इष्यते

7

एवम एतद भवेद राजन कार्यापेक्षम अनन्तरम

यद अभिप्रेतम अन्यत ते बरूहि यावद बरवीम्य अहम

8

[य]

कथं सवर्गे गतिः सर्पकर्मणां च फलं धरुवम

अशरीरस्य दृश्येत विषयांश च बरवीहि मे

9

[सर्प]

तिस्रॊ वै गतयॊ राजन परिदृष्टाः सवकर्मभिः

मानुष्यं सवर्गवासश च तिर्यग्यॊनिश च तत तरिधा

10

तत्र वै मानुषाल लॊकाद दानादिभिर अतन्द्रितः

अहिंसार्थ समायुक्तैः कारणैः सवर्गम अश्नुते

11

विपरीतैश च राजेन्द्र कारणैर मानुषॊ भवेत

तिर्यग्यॊनिस तथा तात विशेषश चात्र वक्ष्यते

12

कामक्रॊधसमायुक्तॊ हिंसा लॊभसमन्वितः

मनुष्यत्वात परिभ्रष्टस तिर्यग्यॊनौ परसूयते

13

तिर्यग्यॊन्यां पृथग्भावॊ मनुष्यत्वे विधीयते

गवादिभ्यस तथाश्वेभ्यॊ देवत्वम अपि दृश्यते

14

सॊ ऽयम एता गतीः सर्वा जन्तुश चरति कार्यवान

नित्ये महति चात्मानम अवस्थापयते नृप

15

जातॊ जातश च बलवान भुङ्क्ते चात्मा स देहवान

फलार्थस तात निष्पृक्तः परजा लक्षणभावनः

16

[य]

शब्दे सपर्शे च रूपे च तथैव रसगन्धयॊः

तस्याधिष्ठानम अव्यग्रं बरूहि सर्पयथातथम

17

किं न गृह्णासि विषयान युगपत तवं महामते

एतावद उच्यतां चॊक्तं सर्वं पन्नगसत्तम

18

[सर्प]

यद आत्मद्रव्यम आयुष्मन देहसंश्रयणान्वितम

करणाधिष्ठितं भॊगान उपभुङ्क्ते यथाविधि

19

जञानं चैवात्र बुद्धिश च मनॊ च भरतर्षभ

तस्य भॊगाधिकरणे करणानि निबॊध मे

20

मनसा तात पर्येति करमशॊ विषयान इमान

विषयायतनस्थेन भूतात्मा कषेत्रनिःसृतः

21

अत्र चापि नरव्याघ्र मनॊ जन्तॊर विधीयते

तस्माद युगपद अस्यात्र गरहणं नॊपपद्यते

22

स आत्मा पुरुषव्याघ्र भरुवॊर अन्तरम आश्रितः

दरव्येषु सृजते बुद्धिं विविधेषु परावरम

23

बुद्धेर उत्तरकालं च वेदना दृश्यते बुधैः

एष वै राजशार्दूल विधिः कषेत्रज्ञभावनः

24

[य]

मनसॊ चापि बुद्धेश च बरूहि मे लक्षणं परम

एतद अध्यात्मविदुषां परं कार्यं विधीयते

25

[सर्प]

बुद्धिर आत्मानुगा तात उत्पातेन विधीयते

तद आश्रिता हि संज्ञैषा विधिस तस्यैषणे भवेत

26

बुद्धेर गुणविधिर नास्ति मनस तु गुणवद भवेत

बुद्धिर उत्पद्यते कार्ये मनस तूत्पन्नम एव हि

27

एतद विशेषणं तात मनॊ बुद्ध्यॊर मयेरितम

तवम अप्य अत्राभिसंबुद्धः कथं वा मन्यते भवान

28

[य]

अहॊ बुद्धिमतां शरेष्ठ शुभा बुद्धिर इयं तव

विदितं वेदितव्यं ते कस्मान माम अनुपृच्छसि

29

सर्वज्ञं तवां कथं मॊह आविशत सवर्गवासिनम

एवम अद्भुतकर्माणम इति मे संशयॊ महान

30

[सर्प]

सुप्रज्ञम अपि चेच छूरम ऋद्धिर मॊहयते नरम

वर्तमानः सुखे सर्वॊ नावैतीति मतिर मम

31

सॊ ऽहम ऐश्वर्यमॊहेन मदाविष्टॊ युधिष्ठिर

पतितः परतिसंबुद्धस तवां तु संबॊधयाम्य अहम

32

कृतं कार्यं महाराज तवया मम परंतप

कषीणः शापः सुकृच्छ्रॊ मे तवया संभाष्य साधुना

33

अहं हि दिवि दिव्येन विमानेन चरन पुरा

अभिमानेन मत्तः सन कं चिन नान्यम अचिन्तयम

34

बरह्मर्षिदेवगन्धर्वयक्षराक्षस किंनराः

करान मम परयच्छन्ति सर्वे तरैलॊक्यवासिनः

35

चक्षुषा यं परपश्यामि पराणिनं पृथिवीपतौ

तस्य तेजॊ हराम्य आशु तद धि दृष्टिबलं मम

36

बरह्मर्षीणां सहस्रं हि उवाह शिबिकां मम

स माम अपनयॊ राजन भरंशयाम आस वै शरियः

37

तत्र हय अगस्त्यः पादेन वहन पृष्टॊ मया मुनिः

अदृष्टेन ततॊ ऽसम्य उक्तॊ धवंस सर्पेति वै रुषा

38

ततस तस्माद विमानाग्रात परच्युतश चयुत भूषणः

परपतन बुबुधे ऽऽतमानं वयाली भूतम अधॊमुखम

39

अयाचं तम अहं विप्रं शापस्यान्तॊ भवेद इति

अज्ञानात संप्रवृत्तस्य भगवन कषन्तुम अर्हसि

40

ततः स माम उवाचेदं परपतन्तं कृपान्वितः

युधिष्ठिरॊ धर्मराजः शापात तवां मॊक्षयिष्यति

41

अभिमानस्य घॊरस्य बलस्य च नराधिप

फले कषीणे महाराज फलं पुण्यम अवाप्स्यसि

42

ततॊ मे विस्मयॊ जातस तद दृष्ट्वा तपसॊ बलम

बरह्म च बराह्मणत्वं च येन तवाहम अचूचुदम

43

सत्यं दमस तपॊयॊगम अहिंसा दाननित्यता

साधकानि सदा पुंसां न जातिर न कुलं नृप

44

अरिष्ट एष ते भराता भीमॊ मुक्तॊ महाभुजः

सवस्ति ते ऽसतु महाराज गमिष्यामि दिवं पुनः

45

[वै]

इत्य उक्त्वाजगरं देहं तयक्त्वा स नहुषॊ नृपः

दिव्यं वपुः समास्थाय गतस तरिदिवम एव ह

46

युधिष्ठिरॊ ऽपि धर्मात्मा भरात्रा भीमेन संगतः

धौम्येन सहितः शरीमान आश्रमं पुनर अभ्यगात

47

ततॊ दविजेभ्यः सर्वेभ्यः समेतेभ्यॊ यथातथम

कथयाम आस तत सर्वं धर्मराजॊ युधिष्ठिरः

48

तच छरुत्वा ते दविजाः सर्वे भरातरश चास्य ते तरयः

आसन सुव्रीडिता राजन दरौपदी च यशस्विनी

49

ते तु सर्वे दविजश्रेष्ठाः पाण्डवानां हितेप्सया

मैवम इत्य अब्रुवन भीमं गर्हयन्तॊ ऽसय साहसम

50

पाण्डवास तु भयान मुक्तं परेक्ष्य भीमं महाबलम

हर्षम आहारयां चक्रुर विजह्रुश च मुदा युताः

1

[y]

bhavān etādṛśo loke vedavedāṅgapāragaḥ

brūhi kiṃ kurvataḥ karma bhaved gatir anuttamā

2

[sarpa]

pātre dattvā priyāṇy uktvā satyam uktvā ca bhārata

ahiṃsā nirataḥ svargaṃ gacched iti matir mama

3

[y]

dānād vā sarpasatyād vā kim ato guru dṛśyate

ahiṃsā priyayoś caiva gurulāghavam ucyatām

4

[sarpa]

dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca

eṣāṃ kāryagarīyastvād dṛśyate gurulāghavam

5

kasmāc cid dānayogād dhi satyam eva viśiṣyate

satyavākyāc ca rājendra kiṃ cid dānaṃ viśiṣyate

6

evam eva maheṣvāsa priyavākyān mahīpate

ahiṃsā dṛśyate gurvī tataś ca priyam iṣyate

7

evam etad bhaved rājan kāryāpekṣam anantaram

yad abhipretam anyat te brūhi yāvad bravīmy aham

8

[y]

kathaṃ svarge gatiḥ sarpakarmaṇāṃ ca phalaṃ dhruvam

aśarīrasya dṛśyeta viṣayāṃś ca bravīhi me

9

[sarpa]

tisro vai gatayo rājan paridṛṣṭāḥ svakarmabhiḥ

mānuṣyaṃ svargavāsaś ca tiryagyoniś ca tat tridhā

10

tatra vai mānuṣāl lokād dānādibhir atandritaḥ

ahiṃsārtha samāyuktaiḥ kāraṇaiḥ svargam aśnute

11

viparītaiś ca rājendra kāraṇair mānuṣo bhavet

tiryagyonis tathā tāta viśeṣaś cātra vakṣyate

12

kāmakrodhasamāyukto hiṃsā lobhasamanvitaḥ

manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate

13

tiryagyonyāṃ pṛthagbhāvo manuṣyatve vidhīyate

gavādibhyas tathāśvebhyo devatvam api dṛśyate

14

so 'yam etā gatīḥ sarvā jantuś carati kāryavān

nitye mahati cātmānam avasthāpayate nṛpa

15

jāto jātaś ca balavān bhuṅkte cātmā sa dehavān

phalārthas tāta niṣpṛktaḥ prajā lakṣaṇabhāvana

16

[y]

śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ

tasyādhiṣṭhānam avyagraṃ brūhi sarpayathātatham

17

kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate

etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama

18

[sarpa]

yad ātmadravyam āyuṣman dehasaṃśrayaṇānvitam

karaṇādhiṣṭhitaṃ bhogān upabhuṅkte yathāvidhi

19

jñānaṃ caivātra buddhiś ca mano ca bharatarṣabha

tasya bhogādhikaraṇe karaṇāni nibodha me

20

manasā tāta paryeti kramaśo viṣayān imān

viṣayāyatanasthena bhūtātmā kṣetraniḥsṛta

21

atra cāpi naravyāghra mano jantor vidhīyate

tasmād yugapad asyātra grahaṇaṃ nopapadyate

22

sa ātmā puruṣavyāghra bhruvor antaram āśritaḥ

dravyeṣu sṛjate buddhiṃ vividheṣu parāvaram

23

buddher uttarakālaṃ ca vedanā dṛśyate budhaiḥ

eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvana

24

[y]

manaso cāpi buddheś ca brūhi me lakṣaṇaṃ param

etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate

25

[sarpa]

buddhir ātmānugā tāta utpātena vidhīyate

tad āśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet

26

buddher guṇavidhir nāsti manas tu guṇavad bhavet

buddhir utpadyate kārye manas tūtpannam eva hi

27

etad viśeṣaṇaṃ tāta mano buddhyor mayeritam

tvam apy atrābhisaṃbuddhaḥ kathaṃ vā manyate bhavān

28

[y]

aho buddhimatāṃ śreṣṭha śubhā buddhir iyaṃ tava

viditaṃ veditavyaṃ te kasmān mām anupṛcchasi

29

sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam

evam adbhutakarmāṇam iti me saṃśayo mahān

30

[sarpa]

suprajñam api cec chūram ṛddhir mohayate naram

vartamānaḥ sukhe sarvo nāvaitīti matir mama

31

so 'ham aiśvaryamohena madāviṣṭo yudhiṣṭhira

patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmy aham

32

kṛtaṃ kāryaṃ mahārāja tvayā mama paraṃtapa

kṣīṇaḥ śāpaḥ sukṛcchro me tvayā saṃbhāṣya sādhunā

33

ahaṃ hi divi divyena vimānena caran purā

abhimānena mattaḥ san kaṃ cin nānyam acintayam

34

brahmarṣidevagandharvayakṣarākṣasa kiṃnarāḥ

karān mama prayacchanti sarve trailokyavāsina

35

cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīpatau

tasya tejo harāmy āśu tad dhi dṛṣṭibalaṃ mama

36

brahmarṣīṇāṃ sahasraṃ hi uvāha śibikāṃ mama

sa mām apanayo rājan bhraṃśayām āsa vai śriya

37

tatra hy agastyaḥ pādena vahan pṛṣṭo mayā muniḥ

adṛṣṭena tato 'smy ukto dhvaṃsa sarpeti vai ruṣā

38

tatas tasmād vimānāgrāt pracyutaś cyuta bhūṣaṇaḥ

prapatan bubudhe 'tmānaṃ vyālī bhūtam adhomukham

39

ayācaṃ tam ahaṃ vipraṃ śāpasyānto bhaved iti

ajñānāt saṃpravṛttasya bhagavan kṣantum arhasi

40

tataḥ sa mām uvācedaṃ prapatantaṃ kṛpānvitaḥ

yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati

41

abhimānasya ghorasya balasya ca narādhipa

phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi

42

tato me vismayo jātas tad dṛṣṭvā tapaso balam

brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam

43

satyaṃ damas tapoyogam ahiṃsā dānanityatā

sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa

44

ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ

svasti te 'stu mahārāja gamiṣyāmi divaṃ puna

45

[vai]

ity uktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ

divyaṃ vapuḥ samāsthāya gatas tridivam eva ha

46

yudhiṣṭhiro 'pi dharmātmā bhrātrā bhīmena saṃgataḥ

dhaumyena sahitaḥ śrīmān āśramaṃ punar abhyagāt

47

tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham

kathayām āsa tat sarvaṃ dharmarājo yudhiṣṭhira

48

tac chrutvā te dvijāḥ sarve bhrātaraś cāsya te trayaḥ

āsan suvrīḍitā rājan draupadī ca yaśasvinī

49

te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā

maivam ity abruvan bhīmaṃ garhayanto 'sya sāhasam

50

pāṇḍavās tu bhayān muktaṃ prekṣya bhīmaṃ mahābalam

harṣam āhārayāṃ cakrur vijahruś ca mudā yutāḥ
fairie queene note| penser's fairie queene
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 178