Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 181

Book 3. Chapter 181

The Mahabharata In Sanskrit


Book 3

Chapter 181

1

[वै]

तं विवक्षन्तम आलक्ष्य कुरुराजॊ महामुनिम

कथा संजननार्थाय चॊदयाम आस पाण्डवः

2

भवान दैवतदैत्यानाम ऋषीणां च महात्मनाम

राजर्षीणां च सर्वेषां चरितज्ञः सनातनः

3

सेव्यश चॊपासितव्यश च मतॊ नः काङ्क्षितश चिरम

अयं च देवकीपुत्रः पराप्तॊ ऽसमान अवलॊककः

4

भवत्य एव हि मे बुद्धिर दृष्ट्वात्मानं सुखाच चयुतम

धार्तराष्ट्रांश च दुर्वृत्तन्न ऋध्यतः परेक्ष्य सर्वशः

5

कर्मणः पुरुषः कर्ता शुभस्याप्य अशुभस्य च

सवफलं तद उपाश्नाति कथं कर्ता सविद ईश्वरः

6

अथ वा सुखदुःखेषु नृणां बरह्मविदां वर

इह वा कृतम अन्वेति परदेहाथ वा पुनः

7

देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः

कथं संयुज्यते परेत्य इह वा दविजसत्तम

8

ऐह लौकिकम एवैतद उताहॊ पारलौकिकम

कव च कर्माणि तिष्ठन्ति जन्तॊःप्रेतस्य भार्गव

9

[मार्क]

तवद युक्तॊ ऽयम अनुप्रश्नॊ यथावद वदतां वर

विदितं वेदितव्यं ते सथित्य अर्थम अनुपृच्छसि

10

अत्र ते वर्तयिष्यामि तद इहैकमनः शृणु

यथेहामुत्र च नरः सुखदुःखम उपाश्नुते

11

निर्मलानि शरीराणि विशुद्धानि शरीरिणाम

ससर्ज धर्मतन्त्राणि पूर्वॊत्पन्नः परजापतिः

12

अमॊघबलसंकल्पाः सुव्रताः सत्यवादिनः

बरह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन

13

सर्वे देवैः समायान्ति सवच्छन्देन नभस्तलम

ततश च पुनर आयान्ति सर्वे सवच्छन्दचारिणः

14

सवच्छन्दमरणाश चासन नराः सवच्छन्दजीविनः

अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः

15

दरष्टारॊ देवसंघानाम ऋषीणां च महात्मनाम

परत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः

16

आसन वर्षसहस्राणि तथा पुत्रसहस्रिणः

ततः कालान्तरे ऽनयस्मिन पृथिवीतलचारिणः

17

कामक्रॊधाभिभूतास ते माया वयाजॊपजीविनः

लॊभमॊहाभिभूताश च तयक्ता देवैस ततॊ नराः

18

अशुभैः कर्मभिः पापास तिर्यङ नरकगामिनः

संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः

19

मॊघेष्टा मॊघसंकल्पा मॊघज्ञाना विचेतसः

सर्वातिशङ्किनश चैव संवृत्ताः कलेशभागिनः

अशुभैः कर्मभिश चापि परायशः परिचिह्निताः

20

दौष्कुल्या वयाधिबहुला दुरात्मानॊ ऽपरतापिनः

भवन्त्य अल्पायुषः पापा रौद्रकर्मफलॊदयाः

नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः

21

जन्तॊःप्रेतस्य कौन्तेय गतिः सवैर इह कर्मभिः

पराज्ञस्य हीनबुद्धेश च कर्म कॊशः कव तिष्ठति

22

कवस्थस तत समुपाश्नाति सुकृतं यदि वेतरत

इति ते दर्शनं यच च तत्राप्य अनुनयं शृणु

23

अयम आदि शरीरेण देव सृष्टेन मानवः

शुभानाम अशुभानां च कुरुते संचयं महत

24

आयुषॊ ऽनते परहायेदं कषीणप्रायं कलेवरम

संभवत्य एव युगपद यॊनौ नास्त्य अन्तरा भवः

25

तत्रास्य सवकृतं कर्म छायेवानुगतं सदा

फलत्य अथ सुखार्हॊ वा दुःखार्हॊ वापि जायते

26

कृतान्तविधिसंयुक्तः सजन्तुर लक्षणैः शुभैः

अशुभैर वा निरादानॊ लक्ष्यते जञानदृष्टिभिः

27

एषा तावद अबुद्धीनां गतिर उक्ता युधिष्ठिर

अतः परं जञानवतां निबॊध गतिम उत्तमाम

28

मनुष्यास तप्ततपसः सर्वागम परायणाः

सथिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः

29

सुशीलाः शुक्लजातीयाः कषान्ता दान्ताः सुतेजसः

शुभयॊन्यन्तरगताः परायशः शुभलक्षणाः

30

जितेन्द्रियत्वाद वशिनः शुल्कत्वान मन्दरॊगिणः

अल्पबाध परित्रासाद भवन्ति निरुपद्रवाः

31

चयवन्तं जायमानं च गर्भस्थं चैव सर्वशः

सवम आत्मानं परं चैव बुध्यन्ते जञानचक्षुषः

कर्मभूमिम इमां पराप्य पुनर यान्ति सुरालयम

32

किं चिद दैवाद धठात किं चित किं चिद एव सवकर्मभिः

पराप्नुवन्ति नरा राजन मा ते ऽसत्व अन्या विचारणा

33

इमाम अत्रॊपमां चापि निबॊध वदतां वर

मनुष्यलॊके यच छरेयॊ परं मन्ये युधिष्ठिर

34

इह वैकस्य नामुत्र अमुत्रैकस्य नॊ इह

इह चामुत्र चैकस्य नामुत्रैकस्य नॊ इह

35

धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः

तेषाम अयं शत्रुवरघ्न लॊकॊ; नासौ सदा देहसुखे रतानाम

36

ये यॊगयुक्तास तपसि परसक्ताः; सवाध्यायशीला जरयन्ति देहान

जितेन्द्रिया भूतहिते निविष्टास; तेषाम असौ नायम अरिघ्न लॊकः

37

ये धर्मम एव परथमं चरन्ति; धर्मेण लब्ध्वा च धनानि काले

दारान अवाप्य करतुभिर यजन्ते; तेषाम अयं चैव परश च लॊकः

38

ये नैव विद्यां न तपॊ न दानं; न चापि मूढाः परजने यतन्ते

न चाधिगच्छन्ति सुखान्य अभाग्यास; तेषाम अयं चैव परश च नास्ति

39

सर्वे भवन्तस तव अतिवीर्यसत्त्वा; दिव्यौजसः संहननॊपपन्नाः

लॊकाद अमुष्माद अवनिं परपन्नाः; सवधीत विद्याः सुरकार्यहेतॊः

40

कृत्वैव कर्माणि महानि शूरास; तपॊ दमाचार विहारशीलाः

देवान ऋषीन परेतगणांश च सर्वान; संतर्पयित्वा विधिना परेण

41

सवर्गं परं पुण्यकृतां निवासं; करमेण संप्राप्स्यथ कर्मभिः सवैः

मा भूद विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः कलेशम इमं सुखार्ह

1

[vai]

taṃ vivakṣantam ālakṣya kururājo mahāmunim

kathā saṃjananārthāya codayām āsa pāṇḍava

2

bhavān daivatadaityānām ṛṣīṇāṃ ca mahātmanām

rājarṣīṇāṃ ca sarveṣāṃ caritajñaḥ sanātana

3

sevyaś copāsitavyaś ca mato naḥ kāṅkṣitaś ciram

ayaṃ ca devakīputraḥ prāpto 'smān avalokaka

4

bhavaty eva hi me buddhir dṛṣṭvātmānaṃ sukhāc cyutam

dhārtarāṣṭrāṃś ca durvṛttann ṛdhyataḥ prekṣya sarvaśa

5

karmaṇaḥ puruṣaḥ kartā śubhasyāpy aśubhasya ca

svaphalaṃ tad upāśnāti kathaṃ kartā svid īśvara

6

atha vā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara

iha vā kṛtam anveti paradehātha vā puna

7

dehī ca dehaṃ saṃtyajya mṛgyamāṇaḥ śubhāśubhaiḥ

kathaṃ saṃyujyate pretya iha vā dvijasattama

8

aiha laukikam evaitad utāho pāralaukikam

kva ca karmāṇi tiṣṭhanti jantoḥpretasya bhārgava

9

[mārk]

tvad yukto 'yam anupraśno yathāvad vadatāṃ vara

viditaṃ veditavyaṃ te sthity artham anupṛcchasi

10

atra te vartayiṣyāmi tad ihaikamanaḥ śṛu

yathehāmutra ca naraḥ sukhaduḥkham upāśnute

11

nirmalāni śarīrāṇi viśuddhāni śarīriṇām

sasarja dharmatantrāṇi pūrvotpannaḥ prajāpati

12

amoghabalasaṃkalpāḥ suvratāḥ satyavādinaḥ

brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana

13

sarve devaiḥ samāyānti svacchandena nabhastalam

tataś ca punar āyānti sarve svacchandacāriṇa

14

svacchandamaraṇāś cāsan narāḥ svacchandajīvinaḥ

alpabādhā nirātaṅkā siddhārthā nirupadravāḥ

15

draṣṭāro devasaṃghānām ṛṣīṇāṃ ca mahātmanām

pratyakṣāḥ sarvadharmāṇāṃ dāntā vigatamatsarāḥ

16

san varṣasahasrāṇi tathā putrasahasriṇaḥ

tataḥ kālāntare 'nyasmin pṛthivītalacāriṇa

17

kāmakrodhābhibhūtās te māyā vyājopajīvinaḥ

lobhamohābhibhūtāś ca tyaktā devais tato narāḥ

18

aśubhaiḥ karmabhiḥ pāpās tiryaṅ narakagāminaḥ

saṃsāreṣu vicitreṣu pacyamānāḥ punaḥ puna

19

mogheṣṭā moghasaṃkalpā moghajñānā vicetasaḥ

sarvātiśaṅkinaś caiva saṃvṛttāḥ kleśabhāginaḥ

aśubhaiḥ karmabhiś cāpi prāyaśaḥ paricihnitāḥ

20

dauṣkulyā vyādhibahulā durātmāno 'pratāpinaḥ

bhavanty alpāyuṣaḥ pāpā raudrakarmaphalodayāḥ

nāthantaḥ sarvakāmānāṃ nāstikā bhinnasetava

21

jantoḥpretasya kaunteya gatiḥ svair iha karmabhiḥ

prājñasya hīnabuddheś ca karma kośaḥ kva tiṣṭhati

22

kvasthas tat samupāśnāti sukṛtaṃ yadi vetarat

iti te darśanaṃ yac ca tatrāpy anunayaṃ śṛu

23

ayam ādi śarīreṇa deva sṛṣṭena mānavaḥ

śubhānām aśubhānāṃ ca kurute saṃcayaṃ mahat

24

yuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram

saṃbhavaty eva yugapad yonau nāsty antarā bhava

25

tatrāsya svakṛtaṃ karma chāyevānugataṃ sadā

phalaty atha sukhārho vā duḥkhārho vāpi jāyate

26

kṛtāntavidhisaṃyuktaḥ sajantur lakṣaṇaiḥ śubhaiḥ

aśubhair vā nirādāno lakṣyate jñānadṛṣṭibhi

27

eṣā tāvad abuddhīnāṃ gatir uktā yudhiṣṭhira

ataḥ paraṃ jñānavatāṃ nibodha gatim uttamām

28

manuṣyās taptatapasaḥ sarvāgama parāyaṇāḥ

sthiravratāḥ satyaparā guruśuśrūṣaṇe ratāḥ

29

suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ

śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ

30

jitendriyatvād vaśinaḥ śulkatvān mandarogiṇaḥ

alpabādha paritrāsād bhavanti nirupadravāḥ

31

cyavantaṃ jāyamānaṃ ca garbhasthaṃ caiva sarvaśaḥ

svam ātmānaṃ paraṃ caiva budhyante jñānacakṣuṣaḥ

karmabhūmim imāṃ prāpya punar yānti surālayam

32

kiṃ cid daivād dhaṭhāt kiṃ cit kiṃ cid eva svakarmabhiḥ

prāpnuvanti narā rājan mā te 'stv anyā vicāraṇā

33

imām atropamāṃ cāpi nibodha vadatāṃ vara

manuṣyaloke yac chreyo paraṃ manye yudhiṣṭhira

34

iha vaikasya nāmutra amutraikasya no iha

iha cāmutra caikasya nāmutraikasya no iha

35

dhanāni yeṣāṃ vipulāni santi; nityaṃ ramante suvibhūṣitāṅgāḥ

teṣām ayaṃ śatruvaraghna loko; nāsau sadā dehasukhe ratānām

36

ye yogayuktās tapasi prasaktāḥ; svādhyāyaśīlā jarayanti dehān

jitendriyā bhūtahite niviṣṭās; teṣām asau nāyam arighna loka

37

ye dharmam eva prathamaṃ caranti; dharmeṇa labdhvā ca dhanāni kāle

dārān avāpya kratubhir yajante; teṣām ayaṃ caiva paraś ca loka

38

ye naiva vidyāṃ na tapo na dānaṃ; na cāpi mūḍhāḥ prajane yatante

na cādhigacchanti sukhāny abhāgyās; teṣām ayaṃ caiva paraś ca nāsti

39

sarve bhavantas tv ativīryasattvā; divyaujasaḥ saṃhananopapannāḥ

lokād amuṣmād avaniṃ prapannāḥ; svadhīta vidyāḥ surakāryaheto

40

kṛtvaiva karmāṇi mahāni śūrās; tapo damācāra vihāraśīlāḥ

devān ṛṣīn pretagaṇāṃś ca sarvān; saṃtarpayitvā vidhinā pareṇa

41

svargaṃ paraṃ puṇyakṛtāṃ nivāsaṃ; krameṇa saṃprāpsyatha karmabhiḥ svaiḥ

mā bhūd viśaṅkā tava kauravendra; dṛṣṭvātmanaḥ kleśam imaṃ sukhārha
drona parva| drona parva
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 181