Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 195

Book 3. Chapter 195

The Mahabharata In Sanskrit


Book 3

Chapter 195

1

[मार्क]

धुन्धुर नाम महातेजा तयॊः पुत्रॊ महाद्युतिः

स तपॊ ऽतप्यत महन महावीर्यपराक्रमः

2

अतिष्ठद एकपादेन कृशॊ धमनि संततः

तस्मै बरह्मा ददौ परीतॊ वरं वव्रे स च परभॊ

3

देवदानव यक्षाणां सर्पगन्धर्वरक्षसाम

अवध्यॊ ऽहं भवेयं वै वर एष वृतॊ मया

4

एवं भवतु गच्छेति तम उवाच पितामहः

स एवम उक्तस तत पादौ मूर्ध्ना सपृश्य जगाम ह

5

स तु धुन्धुर वरं लब्ध्वा महावीर्यपराक्रमः

अनुस्मरन पितृवधं ततॊ विष्णुम उपाद्रवत

6

स तु देवान सगन्धर्वाञ जित्वा धुन्धुर अमर्षणः

बबाध सर्वान असकृद देवान विष्णुं च वै भृशम

7

समुद्रॊ बालुका पूर्ण उज्जानक इति समृतः

आगम्य च स दुष्टात्मा तं देशं भरतर्षभ

बाधते सम परं शक्त्या तम उत्तङ्काश्रमं परभॊ

8

अन्तर्भूमि गतस तत्र वालुकान्तर्हितस तदा

मधुकैटभयॊः पुत्रॊ धुन्धुर भीमपराक्रमः

9

शेते लॊकविनाशाय तपॊबलसमाश्रितः

उत्तङ्कस्याश्रमाभ्याशे निःश्वसन पावकार्चिषः

10

एतस्मिन्न एव काले तु संभृत्य बलवाहनः

कुवलाश्वॊ नरपतिर अन्वितॊ बलशालिनाम

11

सहस्रैर एकविंशत्या पुत्राणाम अरिमर्दनः

परायाद उत्तङ्क सहितॊ धुन्धॊस तस्य निवेशनम

12

तम आविशत ततॊ विष्णुर भगवांस तेजसा परभुः

उत्तङ्कस्य नियॊगेन लॊकानां हितकाम्यया

13

तस्मिन परयाते दुर्धर्षे दिवि शब्दॊ महान अभूत

एष शरीमान नृपसुतॊ धुन्धुमारॊ भविष्यति

14

दिव्यैश च पुष्पैस तं देवाः समन्तात पर्यवाकिरन

देवदुन्दुभयश चैव नेदुः सवयम उदीरिताः

15

शीतश च वायुः परववौ परयाणे तस्य धीमतः

विपांसुलां महीं कुर्वन ववर्ष च सुरेश्वरः

16

अन्तरिक्षे विमानानि देवतानां युधिष्ठिर

तत्रैव समदृश्यन्त धुन्धुर यत्र महासुरः

17

कुवलाश्वस्य धुन्धॊश च युद्धकौतूहलान्विताः

देवगन्धर्वसहिताः समवैक्षन महर्षयः

18

नारायणेन कौरव्य तेजसाप्यायितस तदा

स गतॊ नृपतिः कषिप्रं पुत्रैस तैः सर्वतॊदिशम

19

अर्णवं खानयाम आस कुवलाश्वॊ महीपतिः

कुवलाश्वस्य पुत्रैस तु तस्मिन वै वालुकार्णवे

20

सप्तभिर दिवसैः खात्वा दृष्टॊ धुन्धुर महाबलः

आसीद घॊरं वपुस तस्य वालुकान्तर्हितं महत

दीप्यमानं यथा सूर्यस तेजसा भरतर्षभ

21

ततॊ धुन्धुर महाराज दिशम आश्रित्य पश्चिमाम

सुप्तॊ ऽभूद राजशार्दूल कालानलसमद्युतिः

22

कुवलाश्वस्य पुत्रैस तु सर्वतः परिवारितः

अभिदुर्तः शरैस तीक्ष्णैर गदाभिर मुसलैर अपि

पट्टिषैः परिघैः परासैः खड्गैश च विमलैः शितैः

23

स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः

करुद्धश चाभक्षयत तेषां शस्त्राणि विविधानि च

24

आस्याद वमन पावकं स संवर्तक समं तदा

तान सर्वान नृपतेः पुत्रान अदहत सवेन तेजसा

25

मुखजेनाग्निना करुद्धॊ लॊकान उद्वर्तयन्न इव

कषणेन राजशार्दूल पुरेव कपिलः परभुः

सगरस्यात्मजान करुद्धस तद अद्भुतम इवाभवत

26

तेषु करॊधाग्निदग्धेषु तदा भरतसत्तम

तं परबुद्धं महात्मानं कुम्भकर्णम इवापरम

आससाद महातेजा कुवलाश्वॊ महीपतिः

27

तस्य वारि महाराज सुस्राव बहु देहतः

तद आपीयत तत तेजॊ राजा वारिमयं नृप

यॊगी यॊगेन वह्निं च शमयाम आस वारिणा

28

बरह्मास्त्रेण तदा राजा दैत्यं करूप पराक्रमम

ददाह भरतश्रेष्ठ सर्वलॊकाभयाय वै

29

सॊ ऽसत्रेण दग्ध्वा राजर्षिः कुवलाश्वॊ महासुरम

सुरशत्रुम अमित्रघ्नस तरिलॊकेश इवापरः

धुधुमार इति खयातॊ नाम्ना समभवत ततः

30

परीतैश च तरिदशैः सर्वैर महर्षिसहितैस तदा

वरं वृणीष्वेत्य उक्तः स पराञ्जलिः परणतस तदा

अतीव मुदितॊ राजन्न इदं वचनम अब्रवीत

31

दद्यां वित्तं दविजाग्र्येभ्यः शत्रूणां चापि दुर्जयः

सख्यं च विष्णुना मे सयाद भूतेष्व अद्रॊह एव च

धर्मे रतिश च सततं सवर्गे वासस तथाक्षयः

32

तथास्त्व इति ततॊ देवैः परीतैर उक्तः स पार्थिवः

ऋषिभिश च सगन्धर्वैर उत्तङ्केन च धीमता

33

सभाज्य चैनं विविधैर आशीर्वादैस ततॊ नृपम

देवा महर्षयश चैव सवानि सथानानि भेजिरे

34

तस्य पुत्रास तरयः शिष्टा युधिष्ठिर तदाभवन

दृढाश्वः कपिलाश्वश च चन्द्राश्वश चैव भारत

तेभ्यः परम्परा राजन्न इक्ष्वाकूणां महात्मनाम

35

एवं स निहतस तेन कुवलाश्वेन सत्तम

धुन्धुर दैत्यॊ महावीर्यॊ मधुकैटभयॊः सुतः

36

कुवलाश्वस तु नृपतिर धुन्धुमार इति समृतः

नाम्ना च गुणसंयुक्तस तदा परभृति सॊ ऽभवत

37

एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि

धौन्धुमारम उपाख्यानं परथितं यस्य कर्मणा

38

इदं तु पुन्यम आख्यानं विष्णॊः समनुकीर्तनम

शृणुयाद यः स धर्मात्मा पुत्रवांश च भवेन नरः

39

आयुस्मान धृतिमांश चैव शरुत्वा भवति पर्वसु

न व वयाधिभयं किं चित पराप्नॊति विगतज्वरः

1

[mārk]

dhundhur nāma mahātejā tayoḥ putro mahādyutiḥ

sa tapo 'tapyata mahan mahāvīryaparākrama

2

atiṣṭhad ekapādena kṛśo dhamani saṃtataḥ

tasmai brahmā dadau prīto varaṃ vavre sa ca prabho

3

devadānava yakṣāṇāṃ sarpagandharvarakṣasām

avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā

4

evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ

sa evam uktas tat pādau mūrdhnā spṛśya jagāma ha

5

sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ

anusmaran pitṛvadhaṃ tato viṣṇum upādravat

6

sa tu devān sagandharvāñ jitvā dhundhur amarṣaṇaḥ

babādha sarvān asakṛd devān viṣṇuṃ ca vai bhṛśam

7

samudro bālukā pūrṇa ujjānaka iti smṛtaḥ

āgamya ca sa duṣṭātmā taṃ deśaṃ bharatarṣabha

bādhate sma paraṃ śaktyā tam uttaṅkāśramaṃ prabho

8

antarbhūmi gatas tatra vālukāntarhitas tadā

madhukaiṭabhayoḥ putro dhundhur bhīmaparākrama

9

ete lokavināśāya tapobalasamāśritaḥ

uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣa

10

etasminn eva kāle tu saṃbhṛtya balavāhanaḥ

kuvalāśvo narapatir anvito balaśālinām

11

sahasrair ekaviṃśatyā putrāṇām arimardanaḥ

prāyād uttaṅka sahito dhundhos tasya niveśanam

12

tam āviśat tato viṣṇur bhagavāṃs tejasā prabhuḥ

uttaṅkasya niyogena lokānāṃ hitakāmyayā

13

tasmin prayāte durdharṣe divi śabdo mahān abhūt

eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati

14

divyaiś ca puṣpais taṃ devāḥ samantāt paryavākiran

devadundubhayaś caiva neduḥ svayam udīritāḥ

15

ś
taś ca vāyuḥ pravavau prayāṇe tasya dhīmataḥ

vipāṃsulāṃ mahīṃ kurvan vavarṣa ca sureśvara

16

antarikṣe vimānāni devatānāṃ yudhiṣṭhira

tatraiva samadṛśyanta dhundhur yatra mahāsura

17

kuvalāśvasya dhundhoś ca yuddhakautūhalānvitāḥ

devagandharvasahitāḥ samavaikṣan maharṣaya

18

nārāyaṇena kauravya tejasāpyāyitas tadā

sa gato nṛpatiḥ kṣipraṃ putrais taiḥ sarvatodiśam

19

arṇavaṃ khānayām āsa kuvalāśvo mahīpatiḥ

kuvalāśvasya putrais tu tasmin vai vālukārṇave

20

saptabhir divasaiḥ khātvā dṛṣṭo dhundhur mahābalaḥ

āsīd ghoraṃ vapus tasya vālukāntarhitaṃ mahat

dīpyamānaṃ yathā sūryas tejasā bharatarṣabha

21

tato dhundhur mahārāja diśam āśritya paścimām

supto 'bhūd rājaśārdūla kālānalasamadyuti

22

kuvalāśvasya putrais tu sarvataḥ parivāritaḥ

abhidurtaḥ śarais tīkṣṇair gadābhir musalair api

paṭṭiṣaiḥ parighaiḥ prāsaiḥ khaḍgaiś ca vimalaiḥ śitai

23

sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ

kruddhaś cābhakṣayat teṣāṃ astrāṇi vividhāni ca

24

syād vaman pāvakaṃ sa saṃvartaka samaṃ tadā

tān sarvān nṛpateḥ putrān adahat svena tejasā

25

mukhajenāgninā kruddho lokān udvartayann iva

kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ

sagarasyātmajān kruddhas tad adbhutam ivābhavat

26

teṣu krodhāgnidagdheṣu tadā bharatasattama

taṃ prabuddhaṃ mahātmānaṃ kumbhakarṇam ivāparam

āsasāda mahātejā kuvalāśvo mahīpati

27

tasya vāri mahārāja susrāva bahu dehataḥ

tad āpīyata tat tejo rājā vārimayaṃ nṛpa

yogī yogena vahniṃ ca śamayām āsa vāriṇā

28

brahmāstreṇa tadā rājā daityaṃ krūpa parākramam

dadāha bharataśreṣṭha sarvalokābhayāya vai

29

so 'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram

suraśatrum amitraghnas trilokeśa ivāparaḥ

dhudhumāra iti khyāto nāmnā samabhavat tata

30

prītaiś ca tridaśaiḥ sarvair maharṣisahitais tadā

varaṃ vṛṇīvety uktaḥ sa prāñjaliḥ praṇatas tadā

atīva mudito rājann idaṃ vacanam abravīt

31

dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ

sakhyaṃ ca viṣṇunā me syād bhūteṣv adroha eva ca

dharme ratiś ca satataṃ svarge vāsas tathākṣaya

32

tathāstv iti tato devaiḥ prītair uktaḥ sa pārthiva

ibhiś ca sagandharvair uttaṅkena ca dhīmatā

33

sabhājya cainaṃ vividhair āśīrvādais tato nṛpam

devā maharṣayaś caiva svāni sthānāni bhejire

34

tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan

dṛḍhāśvaḥ kapilāśvaś ca candrāśvaś caiva bhārata

tebhyaḥ paramparā rājann ikṣvākūṇāṃ mahātmanām

35

evaṃ sa nihatas tena kuvalāśvena sattama

dhundhur daityo mahāvīryo madhukaiṭabhayoḥ suta

36

kuvalāśvas tu nṛpatir dhundhumāra iti smṛtaḥ

nāmnā ca guṇasaṃyuktas tadā prabhṛti so 'bhavat

37

etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi

dhaundhumāram upākhyānaṃ prathitaṃ yasya karmaṇā

38

idaṃ tu punyam ākhyānaṃ viṣṇoḥ samanukīrtanam

śṛ
uyād yaḥ sa dharmātmā putravāṃś ca bhaven nara

39

yusmān dhṛtimāṃś caiva śrutvā bhavati parvasu

na va vyādhibhayaṃ kiṃ cit prāpnoti vigatajvaraḥ
london polyglot bible| london polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 195