Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 201

Book 3. Chapter 201

The Mahabharata In Sanskrit


Book 3

Chapter 201

1

[मार्क]

एवम उक्तस तु विप्रेण धर्मव्याधॊ युधिष्ठिर

परत्युवाच यथा विप्रं तच छृणुष्व नराधिप

2

[वयध]

विज्ञानार्थं मनुष्याणां मनॊ पूर्वं परवर्तते

तत पराप्य कामं भजते करॊधं च दविजसत्तम

3

ततस तदर्थं यतते कर्म चारभते महत

इष्टानां रूपगन्धानाम अभ्यासं च निषेवते

4

ततॊ रागः परभवति दवेषश च तदनन्तरम

ततॊ लॊभः परभवति मॊहश च तदनन्तरम

5

तस्य लॊभाभिभूतस्य रागद्वेषहतस्य च

न धर्मे जायते बुद्धिर वयाजाद धर्मं करॊति च

6

वयाजेन चरते धर्मम अर्थं वयाजेन रॊचते

वयाजेन सिध्यमानेषु धनेषु दविजसत्तम

तत्रैव रमते बुद्धिस ततः पापं चिकीर्षति

7

सुहृद्भिर वार्यमाणश च पण्डितैश च दविजॊत्तम

उत्तरं शरुतिसंबद्धं बरवीति शरुतियॊजितम

8

अधर्मस तरिविधस तस्य वर्धते रागदॊषतः

पापं चिन्तयते चापि बरवीति च करॊति च

9

तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः

एकशीलाश च मित्रत्वं भजन्ते पापकर्मिणः

10

स तेनासुखम आप्नॊति परत्र च विहन्यते

पापात्मा भवति हय एवं धर्मलाभं तु मे शृणु

11

यस तव एतान परज्ञया दॊषान पूर्वम एवानुपश्यति

कुशलः सुखदुःखेषु साधूंश चाप्य उपसेवते

तस्य साधु समारम्भाद बुद्धिर धर्मेषु जायते

12

[बरा]

बरवीसि सूनृतं धर्मं यस्य वक्ता न विद्यते

दिव्यप्रभावः सुमहान ऋषिर एव मतॊ ऽसि मे

13

[वयध]

बराह्मणा वै महाभागाः पितरॊ ऽगरभुजः सदा

तेषां सर्वात्मना कार्यं परियं लॊके मनीषिणा

14

यत तेषां च परियं तत ते वक्ष्यामि दविजसत्तम

नमस्कृत्वा बराह्मणेभ्यॊ बराह्मीं विद्यां निबॊध मे

15

इदं विश्वं जगत सर्वम अजय्यं चापि सर्वशः

महाभूतात्मकं बरह्मन्नातः परतरं भवेत

16

महाभूतानि खं वायुर अग्निर आपस तथा च भूः

शब्दः सपर्शश च रूपं च रसॊ गन्धश च तद गुणाः

17

तेषाम अपि गुणाः सर्वे गुणवृत्तिः परस्परम

पूर्वपूर्व गुणाः सर्वे करमशॊ गुणिषु तरिषु

18

षष्ठस तु चेतना नाम मन इत्य अभिधीयते

सप्तमी तु भवेद बुद्धिर अहंकारस ततः परम

19

इन्द्रियाणि च पञ्चैव रजॊ सत्त्वं तमस तथा

इत्य एष सप्त दशकॊ राशिर अव्यक्तसंज्ञकः

20

सर्वैर इहेन्द्रियार्थैस तु वयक्ताव्यक्तैः सुसंवृतः

चतुर्विंशक इत्य एष वयक्ताव्यक्तमयॊ गुणः

एतत ते सर्वम आख्यातं किं भूयॊ शरॊतुम इच्छसि

1

[mārk]

evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira

pratyuvāca yathā vipraṃ tac chṛṇuṣva narādhipa

2

[vyadha]

vijñānārthaṃ manuṣyāṇāṃ mano pūrvaṃ pravartate

tat prāpya kāmaṃ bhajate krodhaṃ ca dvijasattama

3

tatas tadarthaṃ yatate karma cārabhate mahat

iṣṭānāṃ rūpagandhānām abhyāsaṃ ca niṣevate

4

tato rāgaḥ prabhavati dveṣaś ca tadanantaram

tato lobhaḥ prabhavati mohaś ca tadanantaram

5

tasya lobhābhibhūtasya rāgadveṣahatasya ca

na dharme jāyate buddhir vyājād dharmaṃ karoti ca

6

vyājena carate dharmam arthaṃ vyājena rocate

vyājena sidhyamāneṣu dhaneṣu dvijasattama

tatraiva ramate buddhis tataḥ pāpaṃ cikīrṣati

7

suhṛdbhir vāryamāṇaś ca paṇḍitaiś ca dvijottama

uttaraṃ śrutisaṃbaddhaṃ bravīti śrutiyojitam

8

adharmas trividhas tasya vardhate rāgadoṣataḥ

pāpaṃ cintayate cāpi bravīti ca karoti ca

9

tasyādharmapravṛttasya guṇā naśyanti sādhavaḥ

ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇa

10

sa tenāsukham āpnoti paratra ca vihanyate

pāpātmā bhavati hy evaṃ dharmalābhaṃ tu me śṛṇu

11

yas tv etān prajñayā doṣān pūrvam evānupaśyati

kuśalaḥ sukhaduḥkheṣu sādhūṃś cāpy upasevate

tasya sādhu samārambhād buddhir dharmeṣu jāyate

12

[brā]

bravīsi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate

divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me

13

[vyadha]

brāhmaṇā vai mahābhāgāḥ pitaro 'grabhujaḥ sadā

teṣāṃ sarvātmanā kāryaṃ priyaṃ loke manīṣiṇā

14

yat teṣāṃ ca priyaṃ tat te vakṣyāmi dvijasattama

namaskṛtvā brāhmaṇebhyo brāhmīṃ vidyāṃ nibodha me

15

idaṃ viśvaṃ jagat sarvam ajayyaṃ cāpi sarvaśaḥ

mahābhūtātmakaṃ brahmannātaḥ parataraṃ bhavet

16

mahābhūtāni khaṃ vāyur agnir āpas tathā ca bhūḥ

abdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tad guṇāḥ

17

teṣām api guṇāḥ sarve guṇavṛttiḥ parasparam

pūrvapūrva guṇāḥ sarve kramaśo guṇiṣu triṣu

18

aṣṭhas tu cetanā nāma mana ity abhidhīyate

saptamī tu bhaved buddhir ahaṃkāras tataḥ param

19

indriyāṇi ca pañcaiva rajo sattvaṃ tamas tathā

ity eṣa sapta daśako rāśir avyaktasaṃjñaka

20

sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ

caturviṃśaka ity eṣa vyaktāvyaktamayo guṇaḥ

etat te sarvam ākhyātaṃ kiṃ bhūyo śrotum icchasi
kebra nagast restaurant| kebra nagast egypt
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 201