Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 208

Book 3. Chapter 208

The Mahabharata In Sanskrit


Book 3

Chapter 208

1

[मार्क]

बरह्मणॊ यस तृतीयस तु पुत्रः कुरुकुलॊद्वह

तस्यापव सुता भार्या परजास तस्यापि मे शृणु

2

बृहज्ज्यॊतिर बृहत्कीर्तिर बृहद्ब्रह्मा बृहन्मनाः

बृहन्मन्त्रॊ बृहद्भासस तथा राजन बृहस्पतिः

3

परजासु तासु सर्वासु रूपेणाप्रतिमाभवत

देवी भानुमती नाम परथमाङ्गिरसः सुता

4

भूतानाम एव सर्वेषां यस्यां रागस तदाभवत

रागाद रागेति याम आहुर दवितीयाङ्गिरसः सुता

5

यां कपर्दि सुताम आहुर दृश्यादृश्येति देहिनः

तनुत्वात सा सिनीवाली तृतीयाङ्गिरसः सुता

6

पश्यत्य अर्चिष्मती भाभिर हविर भिश च हविष्मती

षष्ठम अङ्गिरसः कन्यां पुण्याम आहुर हविष्मतीम

7

महामखेष्व आङ्गिरषी दीप्तिमत्सु महामती

महामतीति विख्याता सप्तमी कथ्यते सुता

8

यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते

एकानंशेति याम आहुः कुहूम अङ्ग्निरसः सुताम

1

[mārk]

brahmaṇo yas tṛtīyas tu putraḥ kurukulodvaha

tasyāpava sutā bhāryā prajās tasyāpi me śṛṇu

2

bṛhajjyotir bṛhatkīrtir bṛhadbrahmā bṛhanmanāḥ

bṛhanmantro bṛhadbhāsas tathā rājan bṛhaspati

3

prajāsu tāsu sarvāsu rūpeṇāpratimābhavat

devī bhānumatī nāma prathamāṅgirasaḥ sutā

4

bhūtānām eva sarveṣāṃ yasyāṃ rāgas tadābhavat

rāgād rāgeti yām āhur dvitīyāṅgirasaḥ sutā

5

yāṃ kapardi sutām āhur dṛśyādṛśyeti dehinaḥ

tanutvāt sā sinīvālī tṛtīyāṅgirasaḥ sutā

6

paśyaty arciṣmatī bhābhir havir bhiś ca haviṣmatī

ṣaṣṭham aṅgirasaḥ kanyāṃ puṇyām āhur haviṣmatīm

7

mahāmakheṣv āṅgiraṣī dīptimatsu mahāmatī

mahāmatīti vikhyātā saptamī kathyate sutā

8

yāṃ tu dṛṣṭvā bhagavatīṃ janaḥ kuhukuhāyate

ekānaṃśeti yām āhuḥ kuhūm aṅgnirasaḥ sutām
wild oats gout remedie| causes of hives and remedie
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 208