Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 215

Book 3. Chapter 215

The Mahabharata In Sanskrit


Book 3

Chapter 215

1

[मार्क]

ऋषयस तु महाघॊरान दृष्ट्वॊत्पातान पृथग्विधान

अकुर्वञ शान्तिम उद्विग्ना लॊकानां मॊक भावनाः

2

निवसन्ति वने ये तु तस्मिंश चैत्ररथे जनाः

ते ऽबरुवन्न एष नॊ ऽनर्थः पावकेनाहृतॊ महान

संगम्य षड्भिः पत्नीभिः सप्तर्षीणाम इति सम ह

3

अपरे गरुडीम आहुस तवयानर्थॊ ऽयम आहृतः

यैर दृष्टा सा तदा देवी तस्या रूपेण गच्छती

न तु तत सवाहया कर्मकृतं जानाति वै जनः

4

सुपर्णी तु वचॊ शरुत्वा ममायं तनयस तव इति

उपगम्य शनैः सकन्दम आहाहं जननी तव

5

अथ सप्तर्षयः शरुत्वा जातं पुत्रं महौजसम

तत्यजुः षट तदा पत्नीर विना देवीम अरुन्धतीम

6

षड्भिर एव तदा जातम आहुस तद वनवासिनः

सप्तर्षीन आह च सवाहा मम पुत्रॊ ऽयम इत्य उत

अहं जाने नैतद एवम इति राजन पुनः पुनः

7

विश्वामित्रस तु कृत्वेष्टिं सप्तर्षीणां महामुनिः

पावकं कामसंतप्तम अदृष्टः पृष्ठतॊ ऽनवगात

तत तेन निखिलं सर्वम अवबुद्धं यथातथम

8

विश्वामित्रस तु परथमं कुमारं शरणं गतः

सतवं दिव्यं संप्रचक्रे महासेनस्य चापि सः

9

मङ्गलानि च सर्वाणि कौमाराणि तरयॊदश

जातकर्मादिकास तस्य करियाश चक्रे महामुनिः

10

षड वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम

शक्त्या देव्याः साधनं च तथा पारिषदाम अपि

11

विश्वामित्रश चकारैतत कर्म लॊकहिताय वै

तस्माद ऋषिः कुमारस्य विश्वामित्राभवत परियः

12

अन्वजानाच च सवाहाया रूपान्यत्वं महामुनिः

अब्रवीच च मुनी सर्वान नापराध्यन्ति वै सत्रियः

शरुत्वा तु तत्त्वतस तस्मात ते पत्नीः सर्वतॊ ऽतयजन

13

सकन्दं शरुत्वा ततॊ देवा वासवं सहिताब्रुवन

अविषह्य बलं सकन्दं जहि शक्राशु माचिरम

14

यदि वा न निहन्स्य एनम अद्येन्द्रॊ ऽयं भविष्यति

तरैलॊक्यं संनिगृह्यास्मांस तवां च शक्र महाबलः

15

स तान उवाच वयथितॊ बालॊ ऽयं सुमहाबलः

सरष्टारम अपि लॊकानां युधि विक्रम्य नाशयेत

16

सर्वास तवयाभिगच्छन्तु सकन्दं लॊकस्य मातरः

कामवीर्या घनन्तु चैनं तथेत्य उक्त्वा च ता ययुः

17

तम अप्रतिबलं दृष्ट्वा विषण्णवनदास तु ताः

अशक्यॊ ऽयं विचिन्त्यैवं तम एव शरणं ययुः

18

ऊचुश चापि तवम अस्माकं पुत्रास्माभिर धृतं जगत

अभिनन्दस्व नः सर्वाः परस्नुताः सनेहविक्लवाः

19

ताः संपूज्य महासेनः कामांश चासां परदाय सः

अपश्यद अग्निम आयान्तं पितरं बलिनां बली

20

स तु संपूजितस तेन सह मातृगणेन ह

परिवार्य महासेनं रक्षमाणः सथितः सथिरम

21

सर्वासां या तु मातॄणां नारी करॊधसमुद्भवा

धात्री सा पुत्रवत सकन्दं शूलहस्ताभ्यरक्षत

22

लॊहितस्यॊदधेः कन्या करूरा लॊहितभॊजना

परिष्वज्य महासेनं पुत्रवत पर्यरक्षत

23

अग्निर भूत्वा नैगमेयश छाग वक्त्रॊ बहु परजः

रमयाम आस शैलस्थं बालं करीडनकैर इव

1

[mārk]

ayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān

akurvañ śāntim udvignā lokānāṃ moka bhāvanāḥ

2

nivasanti vane ye tu tasmiṃś caitrarathe janāḥ

te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān

saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha

3

apare garuḍīm āhus tvayānartho 'yam āhṛtaḥ

yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī

na tu tat svāhayā karmakṛtaṃ jānāti vai jana

4

suparṇī tu vaco śrutvā mamāyaṃ tanayas tv iti

upagamya śanaiḥ skandam āhāhaṃ jananī tava

5

atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam

tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm

6

aḍbhir eva tadā jātam āhus tad vanavāsinaḥ

saptarṣīn āha ca svāhā mama putro 'yam ity uta

ahaṃ jāne naitad evam iti rājan punaḥ puna

7

viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ

pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt

tat tena nikhilaṃ sarvam avabuddhaṃ yathātatham

8

viśvāmitras tu prathamaṃ kumāraṃ śaraṇaṃ gataḥ

stavaṃ divyaṃ saṃpracakre mahāsenasya cāpi sa

9

maṅgalāni ca sarvāṇi kaumārāṇi trayodaśa

jātakarmādikās tasya kriyāś cakre mahāmuni

10

aḍ vaktrasya tu māhātmyaṃ kukkuṭasya ca sādhanam

śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api

11

viśvāmitraś cakāraitat karma lokahitāya vai

tasmād ṛṣiḥ kumārasya viśvāmitrābhavat priya

12

anvajānāc ca svāhāyā rūpānyatvaṃ mahāmuniḥ

abravīc ca munī sarvān nāparādhyanti vai striyaḥ

śrutvā tu tattvatas tasmāt te patnīḥ sarvato 'tyajan

13

skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan

aviṣahya balaṃ skandaṃ jahi śakrāśu māciram

14

yadi vā na nihansy enam adyendro 'yaṃ bhaviṣyati

trailokyaṃ saṃnigṛhyāsmāṃs tvāṃ ca śakra mahābala

15

sa tān uvāca vyathito bālo 'yaṃ sumahābalaḥ

sraṣṭāram api lokānāṃ yudhi vikramya nāśayet

16

sarvās tvayābhigacchantu skandaṃ lokasya mātaraḥ

kāmavīryā ghnantu cainaṃ tathety uktvā ca tā yayu

17

tam apratibalaṃ dṛṣṭvā viṣaṇṇavanadās tu tāḥ

aśakyo 'yaṃ vicintyaivaṃ tam eva śaraṇaṃ yayu

18

cuś cāpi tvam asmākaṃ putrāsmābhir dhṛtaṃ jagat

abhinandasva naḥ sarvāḥ prasnutāḥ snehaviklavāḥ

19

tāḥ saṃpūjya mahāsenaḥ kāmāṃś cāsāṃ pradāya saḥ

apaśyad agnim āyāntaṃ pitaraṃ balināṃ balī

20

sa tu saṃpūjitas tena saha mātṛgaṇena ha

parivārya mahāsenaṃ rakṣamāṇaḥ sthitaḥ sthiram

21

sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā

dhātrī sā putravat skandaṃ śūlahastābhyarakṣata

22

lohitasyodadheḥ kanyā krūrā lohitabhojanā

pariṣvajya mahāsenaṃ putravat paryarakṣata

23

agnir bhūtvā naigameyaś chāga vaktro bahu prajaḥ

ramayām āsa śailasthaṃ bālaṃ krīḍanakair iva
atharva veda hymn| atharva veda hymn to the
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 215