Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 218

Book 3. Chapter 218

The Mahabharata In Sanskrit


Book 3

Chapter 218

1

[मार्क]

उपविष्टं ततः सकन्दं हिरण्यकवच सरजम

हिरण्यचूड मुकुटं हिरण्याक्षं महाप्रभम

2

लॊहिताम्बर संवीतं तीक्ष्णदंष्ट्रं मनॊरमम

सर्वलक्षणसंपन्नं तरैलॊक्यस्यापि सुप्रियम

3

ततस तं वरदं शूरं युवानं मृष्टकुण्डलम

अभजत पद्मरूपा शरीः सवयम एव शरीरिणी

4

शरिया जुष्टः पृथु यशाः स कुमार वरस तदा

निषण्णॊ दृश्यते भूतैः पौर्णमास्यां यथा शशी

5

अपूजयन महात्मानॊ बराह्मणास तं महाबलम

इदम आहुस तदा चैव सकन्दं तत्र महर्षयः

6

हिरण्यवर्णभद्रं ते लॊकानां शंकरॊ भव

तवया षष रात्रजातेन सर्वे लॊका वशीकृताः

7

अभयं च पुनर दत्तं तवयैवैषां सुरॊत्तम

तस्माद इन्द्रॊ भवान अस्तु तरैलॊक्यस्याभयंकरः

8

[सकन्द]

किम इन्द्रः सर्वलॊकानां करॊतीह तपॊधनाः

कथं देव गनांश चैव पाति नित्यं सुरेश्वरः

9

[रसयह]

इन्द्रॊ दिशति भूतानां बलं तेजॊ परजाः सुखम

तुष्टः परयच्छति तथा सर्वान दायान सुरेश्वरः

10

दुर्वृत्तानां संहरति वृत्तस्थानां परयच्छति

अनुशास्ति च भूतानि कार्येषु बलसूदनः

11

असूर्ये च भवेत सूर्यस तथाचन्द्रे च चन्द्रमाः

भवत्य अग्निश च वायुश च पृथिव्य आपश च कारणैः

12

एतद इन्द्रेण कर्तव्यम इन्द्रे हि विपुलं बलम

तवं च वीर बलश्रेष्ठस तस्माद इन्द्रॊ भवस्व नः

13

[षक्र]

भवस्वेन्द्रॊ महाबाहॊ सर्वेषां नः सुखावहः

अभिषिच्यस्व चैवाद्य पराप्तरूपॊ ऽसि सत्तम

14

[सकन्द]

शाधि तवम एव तरैलॊक्यम अव्यग्रॊ विजये रतः

अहं ते किंकरः शक्र न ममेन्द्रत्वम ईप्सितम

15

[षक्र]

बलं तवाद्भुतं वीर तवं देवानाम अरीञ जहि

अवज्ञास्यन्ति मां लॊका वीर्येण तव विस्मिताः

16

इन्द्रत्वे ऽपि सथितं वीर बलहीनं पराजितम

आवयॊश च मिथॊ भेदे परयतिष्यन्त्य अतन्द्रिताः

17

भेदिते च तवयि विभॊ लॊकॊ दवैधम उपेष्यति

दविधा भूतेषु लॊकेषु निश्चितेष्व आवयॊस तथा

विग्रहः संप्रवर्तेत भूतभेदान महाबल

18

तत्र तवं मां रणे तात यथाश्रद्धं विजेष्यसि

तस्माद इन्द्रॊ भवान अद्य भविता मा विचारय

19

[सकन्द]

तवम एव राजा भद्रं ते तरैलॊक्यस्य ममैव च

करॊमि किं च ते शक्र शासनं तद बरवीहि मे

20

[षक्र]

यदि सत्यम इदं वाक्यं निश्चयाद भाषितं तवया

यदि वा शासनं सकन्द कर्तुम इच्छसि मे शृणु

21

अभिषिच्यस्व देवानां सेनापत्ये महाबल

अहम इन्द्रॊ भविष्यामि तव वाक्यान महाबल

22

[सकन्द]

दानवानां विनाशाय देवानाम अर्थसिद्धये

गॊब्राह्मणस्य तराणार्थं सेनापत्ये ऽभिषिञ्च माम

23

[मार्क]

सॊ ऽभिषिक्तॊ मघवता सर्वैर देवगणैः सह

अतीव शुशुभे तत्र पूज्यमानॊ महर्षिभिः

24

तस्य तत काञ्चनं छत्रं धरियमाणं वयरॊचत

यथैव सुसमिद्धस्य पावकस्यात्म मण्डलम

25

विश्वकर्म कृता चास्य दिव्या माला हिरण्मयी

आबद्धा तरिपुरघ्नेन सवयम एव यशस्विना

26

आगम्य मनुजव्याघ्रसहदेव्या परंतप

अर्चयाम आस सुप्रीतॊ भगवान गॊवृषध्वजः

27

रुद्रम अग्निं दविजाः पराहू रुद्र सूनुस ततस तु सः

रुद्रेण शुक्रम उत्सृष्टं तच छवेतः पर्वतॊ ऽभवत

पावकस्येन्द्रियं शवेते कृत्तिकाभिः कृतं नगे

28

पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः

रुद्र सूनुं ततः पराहुर गुहं गुणवतां वरम

29

अनुप्रविश्य रुद्रेण वह्निं जातॊ हय अयं शिशुः

तत्र जातस ततः सकन्दॊ रुद्र सूनुस ततॊ ऽभवत

30

रुद्रस्य वह्नेः सवाहायाः षण्णां सत्रीणां च तेजसा

जातः सकन्दः सुरश्रेष्ठॊ रुद्र सूनुस ततॊ ऽभवत

31

अरजे वाससी रक्ते वसानः पावकात्मजः

भाति दीप्तवपुः शरीमान रक्ताभ्राभ्याम इवांशुमान

32

कुक्कुटश चाग्निना दत्तस तस्य केतुर अलंकृतः

रथे समुच्छ्रितॊ भाति कालाग्निर इव लॊहितः

33

विवेश कवचं चास्य शरीरं सहजं ततः

युध्यमानस्य देहस्य परादुर्भवति तत सदा

34

शक्तिर वर्म बलं तेजॊ कान्तत्वं सत्यम अक्षतिः

बरह्मण्यत्वम असंमॊहॊ भक्तानां परिरक्षणम

35

निकृन्तनं च शत्रूणां लॊकानां चाभिरक्षणम

सकन्देन सह जातानि सर्वाण्य एव जनाधिप

36

एवं देवगणैः सर्वैः सॊ ऽभिषिक्तः सवलंकृतः

बभौ परतीतः सुमनाः परिपूर्णेन्दु दर्शनः

37

इष्टैः सवाध्यायघॊषैश च देव तूर्यरवैर अपि

देवगन्धर्वगीतैश च सर्वैर अप्सरसां गणैः

38

एतैश चान्यैश च विविधैर हृष्टतुष्टैर अलंकृतैः

करीडन्न इव तदा देवैर अभिषिक्तः स पावकिः

39

अभिषिक्तं महासेनम अपश्यन्त दिवौकसः

विनिहत्य तमॊ सूर्यं यथेहाभ्युदितं तथा

40

अथैनम अभ्ययुः सर्वा देव सेनाः सहस्रशः

अस्माकं तवं पतिर इति बरुवाणाः सर्वतॊदिशम

41

ताः समासाद्य भगवान सर्वभूतगणैर वृतः

अर्चितश च सतुतश चैव सान्त्वयाम आस ता अपि

42

शतक्रतुश चाभिषिच्य सकन्दं सेनापतिं तदा

सस्मार तां देव सेनां या सा तेन विमॊक्षिता

43

अयं तस्याः पतिर नूनं विहितॊ बरह्मणा सवयम

इति चिन्त्यानयाम आस देवसेनां सवलंकृताम

44

सकन्दं चॊवाच बलभिद इयं कन्या सुरॊत्तम

अजाते तवयि निर्दिष्टा तव पत्नी सवयम्भुवा

45

तस्मात तवम अस्या विधिवत पाणिं मन्त्रपुरस्कृतम

गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम

46

एवम उक्तः स जग्राह तस्याः पाणिं यथाविधि

बृहस्पतिर मन्त्रविधं जजाप च जुहाव च

47

एवं सकन्दस्य महिषीं देवसेनां विदुर बुधाः

षष्ठीं यां बराह्मणाः पराहुर लक्ष्मीम आशां सुखप्रदाम

सिनीवालीं कुहूं चैव सद्वृत्तिम अपराजिताम

48

यदा सकन्दः पतिर लब्धः शाश्वतॊ देवसेनया

तदा तम आश्रयल लक्ष्मीः सवयं देवी शरीरिणी

49

शरीजुष्टः पञ्चमीं सकन्दस तस्माच छरी पञ्चमी समृता

षष्ठ्यां कृतार्थॊ ऽभूद यस्मात तस्मात षष्ठी महातिथिः

1

[mārk]

upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavaca srajam

hiraṇyacūḍa mukuṭaṃ hiraṇyākṣaṃ mahāprabham

2

lohitāmbara saṃvītaṃ tīkṣṇadaṃṣṭraṃ manoramam

sarvalakṣaṇasaṃpannaṃ trailokyasyāpi supriyam

3

tatas taṃ varadaṃ śūraṃ yuvānaṃ mṛṣṭakuṇḍalam

abhajat padmarūpā śrīḥ svayam eva śarīriṇī

4

riyā juṣṭaḥ pṛthu yaśāḥ sa kumāra varas tadā

niṣaṇṇo dṛśyate bhūtaiḥ paurṇamāsyāṃ yathā śaśī

5

apūjayan mahātmāno brāhmaṇās taṃ mahābalam

idam āhus tadā caiva skandaṃ tatra maharṣaya

6

hiraṇyavarṇabhadraṃ te lokānāṃ śaṃkaro bhava

tvayā ṣaṣ rātrajātena sarve lokā vaśīkṛtāḥ

7

abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama

tasmād indro bhavān astu trailokyasyābhayaṃkara

8

[skanda]

kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ

kathaṃ deva ganāṃś caiva pāti nityaṃ sureśvara

9

[rsayah]

indro diśati bhūtānāṃ balaṃ tejo prajāḥ sukham

tuṣṭaḥ prayacchati tathā sarvān dāyān sureśvara

10

durvṛttānāṃ saṃharati vṛttasthānāṃ prayacchati

anuśāsti ca bhūtāni kāryeṣu balasūdana

11

asūrye ca bhavet sūryas tathācandre ca candramāḥ

bhavaty agniś ca vāyuś ca pṛthivy āpaś ca kāraṇai

12

etad indreṇa kartavyam indre hi vipulaṃ balam

tvaṃ ca vīra balaśreṣṭhas tasmād indro bhavasva na

13

[
akra]

bhavasvendro mahābāho sarveṣāṃ naḥ sukhāvahaḥ

abhiṣicyasva caivādya prāptarūpo 'si sattama

14

[skanda]

śādhi tvam eva trailokyam avyagro vijaye rataḥ

ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam

15

[
akra]

balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñ jahi

avajñāsyanti māṃ lokā vīryeṇa tava vismitāḥ

16

indratve 'pi sthitaṃ vīra balahīnaṃ parājitam

āvayoś ca mitho bhede prayatiṣyanty atandritāḥ

17

bhedite ca tvayi vibho loko dvaidham upeṣyati

dvidhā bhūteṣu lokeṣu niściteṣv āvayos tathā

vigrahaḥ saṃpravarteta bhūtabhedān mahābala

18

tatra tvaṃ māṃ raṇe tāta yathāśraddhaṃ vijeṣyasi

tasmād indro bhavān adya bhavitā mā vicāraya

19

[skanda]

tvam eva rājā bhadraṃ te trailokyasya mamaiva ca

karomi kiṃ ca te śakra śāsanaṃ tad bravīhi me

20

[
akra]

yadi satyam idaṃ vākyaṃ niścayād bhāṣitaṃ tvayā

yadi vā śāsanaṃ skanda kartum icchasi me śṛṇu

21

abhiṣicyasva devānāṃ senāpatye mahābala

aham indro bhaviṣyāmi tava vākyān mahābala

22

[skanda]

dānavānāṃ vināśāya devānām arthasiddhaye

gobrāhmaṇasya trāṇārthaṃ senāpatye 'bhiṣiñca mām

23

[mārk]

so 'bhiṣikto maghavatā sarvair devagaṇaiḥ saha

atīva śuśubhe tatra pūjyamāno maharṣibhi

24

tasya tat kāñcanaṃ chatraṃ dhriyamāṇaṃ vyarocata

yathaiva susamiddhasya pāvakasyātma maṇḍalam

25

viśvakarma kṛtā cāsya divyā mālā hiraṇmayī

ābaddhā tripuraghnena svayam eva yaśasvinā

26

gamya manujavyāghrasahadevyā paraṃtapa

arcayām āsa suprīto bhagavān govṛṣadhvaja

27

rudram agniṃ dvijāḥ prāhū rudra sūnus tatas tu saḥ

rudreṇa śukram utsṛṣṭaṃ tac chvetaḥ parvato 'bhavat

pāvakasyendriyaṃ śvete kṛttikābhiḥ kṛtaṃ nage

28

pūjyamānaṃ tu rudreṇa dṛṣṭvā sarve divaukasaḥ

rudra sūnuṃ tataḥ prāhur guhaṃ guṇavatāṃ varam

29

anupraviśya rudreṇa vahniṃ jāto hy ayaṃ śiśuḥ

tatra jātas tataḥ skando rudra sūnus tato 'bhavat

30

rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṃ strīṇāṃ ca tejasā

jātaḥ skandaḥ suraśreṣṭho rudra sūnus tato 'bhavat

31

araje vāsasī rakte vasānaḥ pāvakātmajaḥ

bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān

32

kukkuṭaś cāgninā dattas tasya ketur alaṃkṛtaḥ

rathe samucchrito bhāti kālāgnir iva lohita

33

viveśa kavacaṃ cāsya śarīraṃ sahajaṃ tataḥ

yudhyamānasya dehasya prādurbhavati tat sadā

34

aktir varma balaṃ tejo kāntatvaṃ satyam akṣatiḥ

brahmaṇyatvam asaṃmoho bhaktānāṃ parirakṣaṇam

35

nikṛntanaṃ ca śatrūṇāṃ lokānāṃ cābhirakṣaṇam

skandena saha jātāni sarvāṇy eva janādhipa

36

evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ

babhau pratītaḥ sumanāḥ paripūrṇendu darśana

37

iṣṭaiḥ svādhyāyaghoṣaiś ca deva tūryaravair api

devagandharvagītaiś ca sarvair apsarasāṃ gaṇai

38

etaiś cānyaiś ca vividhair hṛṣṭatuṣṭair alaṃkṛtaiḥ

krīḍann iva tadā devair abhiṣiktaḥ sa pāvaki

39

abhiṣiktaṃ mahāsenam apaśyanta divaukasaḥ

vinihatya tamo sūryaṃ yathehābhyuditaṃ tathā

40

athainam abhyayuḥ sarvā deva senāḥ sahasraśaḥ

asmākaṃ tvaṃ patir iti bruvāṇāḥ sarvatodiśam

41

tāḥ samāsādya bhagavān sarvabhūtagaṇair vṛtaḥ

arcitaś ca stutaś caiva sāntvayām āsa tā api

42

atakratuś cābhiṣicya skandaṃ senāpatiṃ tadā

sasmāra tāṃ deva senāṃ yā sā tena vimokṣitā

43

ayaṃ tasyāḥ patir nūnaṃ vihito brahmaṇā svayam

iti cintyānayām āsa devasenāṃ svalaṃkṛtām

44

skandaṃ covāca balabhid iyaṃ kanyā surottama

ajāte tvayi nirdiṣṭā tava patnī svayambhuvā

45

tasmāt tvam asyā vidhivat pāṇiṃ mantrapuraskṛtam

gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam

46

evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi

bṛhaspatir mantravidhaṃ jajāpa ca juhāva ca

47

evaṃ skandasya mahiṣīṃ devasenāṃ vidur budhāḥ

aṣṭhīṃ yāṃ brāhmaṇāḥ prāhur lakṣmīm āśāṃ sukhapradām

sinīvālīṃ kuhūṃ caiva sadvṛttim aparājitām

48

yadā skandaḥ patir labdhaḥ śāśvato devasenayā

tadā tam āśrayal lakṣmīḥ svayaṃ devī śarīriṇī

49

rījuṣṭaḥ pañcamīṃ skandas tasmāc chrī pañcamī smṛtā

ṣaṣṭhyāṃ kṛtārtho 'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ
tanach| tanach
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 218