Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 223

Book 3. Chapter 223

The Mahabharata In Sanskrit


Book 3

Chapter 223

1

[दरौ]

इमं तु ते मार्गम अपेतदॊषं; वक्ष्यामि चित्तग्रहणाय भर्तुः

यस्मिन यथावत सखिवर्तमाना; भर्तारम आच्छेत्स्यसि कामिनीभ्यः

2

नैतादृशं दैवतम अस्ति सत्ये; सर्वेषु लॊकेषु सदैवतेषु

यथा पतिस तस्य हि सर्वकामा; लभ्याः परसादे कुपितश च हन्यात

3

तस्माद अपत्यं विविधाश च भॊगाः; शय्यासनान्य अद्भुतदर्शनानि

वस्त्राणि माल्यानि तथैव गन्धाः; सवर्गश च लॊकॊ विषमा च कीर्तिः

4

सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि

सा कृष्णम आराधय सौहृदेन; परेम्णा च नित्यं परतिकर्मणा च

5

तथाशनैश चारुभिर अग्र्यमाल्यैर; दाक्षिण्ययॊगैर विविधैश च गन्धैः

अस्याः परियॊ ऽसमीति यथा विदित्वा; तवाम एव संश्लिष्यति सर्वभावैः

6

शरुत्वा सवरं दवारगतस्य भर्तुः; परत्युत्थिता तिष्ठ गृहस्य मध्ये

दृष्ट्वा परविष्टं तवरितासनेन; पाद्येन चैव परतिपूजय तवम

7

संप्रेषितायाम अथ चैव दास्याम; उत्थाय सर्वं सवयम एव कुर्याः

जानातु कृष्णस तव भावम एतं; सर्वात्मना मां भजतीति सत्ये

8

तवत्संनिधे यत कथयेत पतिस ते; यद्य अप्य अगुह्यं परिरक्षितव्यम

का चित सपत्नी तव वासुदेवं; परत्यादिशेत तेन भवेद विरागः

9

परियांश च रक्तांश च हितांश च भर्तुस; तान भॊजयेथा विविधैर उपायैः

दवेष्यैर अपक्षैर अहितैश च तस्य; भिद्यस्व नित्यं कुहकॊद्धतैश च

10

मदं परमादं पुरुषेषु हित्वा; संयच्छ भावं परतिगृह्य मौनम

परद्युम्न साम्बाव अपि ते कुमारौ; नॊपासितव्यौ रहिते कदा चित

11

महाकुलीनाभिर अपापिकाभिः; सत्रीभिः सतीभिस तव सख्यम अस्तु

चण्डाश च शौण्डाश च महाशनाश च; चौराश च दुष्टाश चपलाश च वर्ज्याः

12

एतद यशस्यं भग वेदनं च; सवर्ग्यं तथा शत्रुनिबर्हणं च

महार्हमाल्याभरणाङ्गरागा; भर्तारम आराधय पुण्यगन्धा

1

[drau]

imaṃ tu te mārgam apetadoṣaṃ; vakṣyāmi cittagrahaṇāya bhartuḥ

yasmin yathāvat sakhivartamānā; bhartāram ācchetsyasi kāminībhya

2

naitādṛśaṃ daivatam asti satye; sarveṣu lokeṣu sadaivateṣu

yathā patis tasya hi sarvakāmā; labhyāḥ prasāde kupitaś ca hanyāt

3

tasmād apatyaṃ vividhāś ca bhogāḥ; śayyāsanāny adbhutadarśanāni

vastrāṇi mālyāni tathaiva gandhāḥ; svargaś ca loko viṣamā ca kīrti

4

sukhaṃ sukheneha na jātu labhyaṃ; duḥkhena sādhvī labhate sukhāni

sā kṛṣṇam ārādhaya sauhṛdena; premṇā ca nityaṃ pratikarmaṇā ca

5

tathāśanaiś cārubhir agryamālyair; dākṣiṇyayogair vividhaiś ca gandhaiḥ

asyāḥ priyo 'smīti yathā viditvā; tvām eva saṃśliṣyati sarvabhāvai

6

rutvā svaraṃ dvāragatasya bhartuḥ; pratyutthitā tiṣṭha gṛhasya madhye

dṛṣṭvā praviṣṭaṃ tvaritāsanena; pādyena caiva pratipūjaya tvam

7

saṃpreṣitāyām atha caiva dāsyām; utthāya sarvaṃ svayam eva kuryāḥ

jānātu kṛṣṇas tava bhāvam etaṃ; sarvātmanā māṃ bhajatīti satye

8

tvatsaṃnidhe yat kathayet patis te; yady apy aguhyaṃ parirakṣitavyam

kā cit sapatnī tava vāsudevaṃ; pratyādiśet tena bhaved virāga

9

priyāṃś ca raktāṃś ca hitāṃś ca bhartus; tān bhojayethā vividhair upāyaiḥ

dveṣyair apakṣair ahitaiś ca tasya; bhidyasva nityaṃ kuhakoddhataiś ca

10

madaṃ pramādaṃ puruṣeṣu hitvā; saṃyaccha bhāvaṃ pratigṛhya maunam

pradyumna sāmbāv api te kumārau; nopāsitavyau rahite kadā cit

11

mahākulīnābhir apāpikābhiḥ; strībhiḥ satībhis tava sakhyam astu

caṇḍāś ca śauṇḍāś ca mahāśanāś ca; caurāś ca duṣṭāś capalāś ca varjyāḥ

12

etad yaśasyaṃ bhaga vedanaṃ ca; svargyaṃ tathā śatrunibarhaṇaṃ ca

mahārhamālyābharaṇāṅgarāgā; bhartāram ārādhaya puṇyagandhā
elected poems of hafiz| hafiz poem
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 223