Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 225

Book 3. Chapter 225

The Mahabharata In Sanskrit


Book 3

Chapter 225

1

[जनम]

एवं वने वर्तमाना नराग्र्याः; शीतॊष्णवातातप कर्शिताङ्गाः

सरस तद आसाद्य वनं च पुण्यं; ततः परं किम अकुर्वन्त पार्थाः

2

[वै]

सरस तद आसाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम

वनानि रम्याण्य अथ पर्वतांश च; नदी परदेशांश च तदा विचेरुः

3

तथा वने तान वसतः परवीरान; सवाध्यायवन्तश च तपॊधनाश च

अभ्याययुर वेद विदः पुराणास; तान पूजयाम आसुर अथॊ नराग्र्याः

4

ततः कदा चित कुशलः कथासु; विप्रॊ ऽभयगच्छद भुवि कौरवेयान

स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपम अभ्यगच्छत

5

अथॊपविष्टः परतिसत्कृतश च; वृद्धेन राज्ञा कुरुसत्तमेन

परचॊदितः सन कथयां बभूव; धर्मानिलेन्द्र परभवान यमौ च

6

कृशांश च वातातपकर्शिताङ्गान; दुःखस्य चॊग्रस्य मुखे परपन्नान

तां चाप्य अनाथाम इव वीर नाथां; कृष्णां परिक्लेश गुणेन युक्ताम

7

ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः

वने सथितान पार्थिव पुत्रपौत्राञ; शरुत्वा तदा दुःखनदीं परपन्नान

8

परॊवाच दैत्याभिहतान्तर आत्मा; निःश्वासबास्पॊपहतः स पार्थान

वाचं कथं चित सथिरताम उपेत्य; तत सर्वम आत्मप्रभवं विचिन्त्य

9

कथं नु सत्यः शुचिर आर्य वृत्तॊ; जयेष्ठः सुतानां मम धर्मराजः

अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कव कूटशायी

10

परबॊद्यते मागध सूत पूगैर; नित्यं सतुवद्भिः सवयम इन्द्रकल्पः

पतत्रिसंघैः स जघन्यरात्रे; परबॊध्यते नूनम इडा तलस्थः

11

कथं नु वातातपकर्शिताङ्गॊ; वृकॊदरः कॊपपरिप्लुताङ्गः

शेते पृथिव्याम अतथॊचिताङ्गः; कृष्णा समक्षं वसुधातलस्थः

12

तथार्जुनः सुकुमारॊ मनस्वी; वशे सथितॊ धर्मसुतस्य राज्ञः

विदूयमानैर इव सर्ग गात्रैर; धरुवं न शेते वसतीर अमर्षात

13

यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान

विनिःश्वसन सर्प इवॊग्रतेजा; धरुवं न शेते वसतीर अमर्षात

14

तथा यमौ चाप्य असुखौ सुखार्हौ; समृद्धरूपाव अमरौ दिवीव

परजागरस्थौ धरुवम अप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ

15

समीरणेनापि समॊ बलेन; समीरणस्यैव सुतॊ बलीयान

स धर्मपाशेन सितॊग्र तेजा; धरुवं विनिःश्वस्य सहत्य अमर्षम

16

स चापि भूमौ परिवर्तमानॊ; वधं सुतानां मम काङ्क्षमाणः

सत्येन धर्मेण च वार्यमाणः; कालं परतीक्षत्य अधिकॊ रणे ऽनयैः

17

अजातशत्रौ तु जिते निकृत्या; दुःशासनॊ यत परुषाण्य अवॊचत

तानि परविष्टानि वृकॊदराङ्गं; दहन्ति मर्माग्निर इवेन्धनानि

18

न पापकं धयास्यति धर्मपुत्रॊ; धनंजयश चाप्य अनुवर्तते तम

अरण्यवासेन विवर्धते तु; भीमस्य कॊपॊ ऽगनिर इवानलेन

19

स तेन कॊपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः

विनिःश्वसत्य उष्णम अतीव घॊरं; दहन्न इवेमान मम पुत्रपौत्रान

20

गाण्डीवधन्वा च वृकॊदरश च; संरम्भिणाव अन्तककालकल्पौ

न शेषयेतां युधि शत्रुसेनां; शरान किरन्ताव अशनिप्रकाशान

21

दुर्यॊधनः शकुनिः सूतपुत्रॊ; दुःशासनश चापि सुमन्दचेताः

मधु परपश्यन्ति न तु परपातं; वृकॊदरं चैव धनंजयं च

22

शुभाशुभं पुरुषः कर्मकृत्वा; परतीक्षते तस्य फलं सम कर्ता

स तेन युज्यत्य अवशः फलेन; मॊक्षः कथं सयात पुरुषस्य तस्मात

23

कषेत्रे सुकृष्टे हय उपिते च बीजे; देवे च वर्षत्य ऋतुकालयुक्तम

न सयात फलं तस्य कुतः परसिद्धिर; अन्यत्र दैवाद इति चिन्तयामि

24

कृतं मताक्षेण यथा न साधु साधु; परवृत्तेन च पाण्डवेन

मया च दुष्पुत्र वशानुगेन; यथा कुरूणाम अयम अन्तकालः

25

धरुवं परवास्यत्य असमीरितॊ ऽपि; धरुवं परजास्यत्य उत गर्भिणी या

धरुवं दिनादौ रजनी परणाशस; तथा कषपादौ च दिनप्रणाशः

26

करियेत कस्मान न परे च कुर्युर; वित्तं न दद्युः पुरुषाः कथं चित

पराप्यार्थ कालं च भवेद अनर्थः; कथं नु तत सयाद इति तत कुतः सयात

27

कथं न भिद्येत न च सरवेत; न च परसिच्येद इति रक्षितव्यम

अरक्ष्यमाणः शतधा विशीर्येद; धरुवं न नाशॊ ऽसति कृतस्य लॊके

28

गतॊ हय अरण्याद अपि शक्र लॊकं; धनंजयः पश्यत वीर्यम अस्य

अस्त्राणि दिव्यानि चतुर्विधानि; जञात्वा पुनर लॊकम इमं परपन्नः

29

सवर्गं हि गत्वा सशरीर एव; कॊ मानुषः पुनर आगन्तुम इच्छेत

अन्यत्र कालॊपहतान अनेकान; समीक्षमाणस तु कुरून मुमूर्षान

30

धनुर गराहश चार्जुनः सव्यसाची; धनुश च तद गाण्डिवं लॊकसारम

अस्त्राणि दिव्यानि च तानि तस्य; तरयस्य तेजॊ परसहेत कॊ नु

31

निशम्य तद वचनं पार्थिवस्य; दुर्यॊधनॊ रहिते सौबलश च

अबॊधयत कर्णम उपेत्य सर्वं; स चाप्य अहृष्टॊ ऽभवद अल्पचेताः

1

[janam]

evaṃ vane vartamānā narāgryāḥ; śtoṣṇavātātapa karśitāṅgāḥ

saras tad āsādya vanaṃ ca puṇyaṃ; tataḥ paraṃ kim akurvanta pārthāḥ

2

[vai]

saras tad āsādya tu pāṇḍuputrā; janaṃ samutsṛjya vidhāya caiṣām

vanāni ramyāṇy atha parvatāṃś ca; nadī pradeśāṃś ca tadā viceru

3

tathā vane tān vasataḥ pravīrān; svādhyāyavantaś ca tapodhanāś ca

abhyāyayur veda vidaḥ purāṇās; tān pūjayām āsur atho narāgryāḥ

4

tataḥ kadā cit kuśalaḥ kathāsu; vipro 'bhyagacchad bhuvi kauraveyān

sa taiḥ sametyātha yadṛcchayaiva; vaicitravīryaṃ nṛpam abhyagacchat

5

athopaviṣṭaḥ pratisatkṛtaś ca; vṛddhena rājñā kurusattamena

pracoditaḥ san kathayāṃ babhūva; dharmānilendra prabhavān yamau ca

6

kṛśāṃś ca vātātapakarśitāṅgān; duḥkhasya cograsya mukhe prapannān

tāṃ cāpy anāthām iva vīra nāthāṃ; kṛṣṇāṃ parikleśa guṇena yuktām

7

tataḥ kathāṃ tasya niśamya rājā; vaicitravīryaḥ kṛpayābhitaptaḥ

vane sthitān pārthiva putrapautrāñ; śrutvā tadā duḥkhanadīṃ prapannān

8

provāca daityābhihatāntar ātmā; niḥśvāsabāspopahataḥ sa pārthān

vācaṃ kathaṃ cit sthiratām upetya; tat sarvam ātmaprabhavaṃ vicintya

9

kathaṃ nu satyaḥ śucir ārya vṛtto; jyeṣṭhaḥ sutānāṃ mama dharmarājaḥ

ajātaśatruḥ pṛthivītalasthaḥ; śete purā rāṅkava kūṭaśāyī

10

prabodyate māgadha sūta pūgair; nityaṃ stuvadbhiḥ svayam indrakalpaḥ

patatrisaṃghaiḥ sa jaghanyarātre; prabodhyate nūnam iḍā talastha

11

kathaṃ nu vātātapakarśitāṅgo; vṛkodaraḥ kopapariplutāṅgaḥ

śete pṛthivyām atathocitāṅgaḥ; kṛṣṇā samakṣaṃ vasudhātalastha

12

tathārjunaḥ sukumāro manasvī; vaśe sthito dharmasutasya rājñaḥ

vidūyamānair iva sarga gātrair; dhruvaṃ na śete vasatīr amarṣāt

13

yamau ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca; bhīmaṃ ca dṛṣṭvā sukhaviprayuktān

viniḥśvasan sarpa ivogratejā; dhruvaṃ na śete vasatīr amarṣāt

14

tathā yamau cāpy asukhau sukhārhau; samṛddharūpāv amarau divīva

prajāgarasthau dhruvam apraśāntau; dharmeṇa satyena ca vāryamāṇau

15

samīraṇenāpi samo balena; samīraṇasyaiva suto balīyān

sa dharmapāśena sitogra tejā; dhruvaṃ viniḥśvasya sahaty amarṣam

16

sa cāpi bhūmau parivartamāno; vadhaṃ sutānāṃ mama kāṅkṣamāṇaḥ

satyena dharmeṇa ca vāryamāṇaḥ; kālaṃ pratīkṣaty adhiko raṇe 'nyai

17

ajātaśatrau tu jite nikṛtyā; duḥśāsano yat paruṣāṇy avocat

tāni praviṣṭāni vṛkodarāṅgaṃ; dahanti marmāgnir ivendhanāni

18

na pāpakaṃ dhyāsyati dharmaputro; dhanaṃjayaś cāpy anuvartate tam

araṇyavāsena vivardhate tu; bhīmasya kopo 'gnir ivānalena

19

sa tena kopena vidīryamāṇaḥ; karaṃ kareṇābhinipīḍya vīraḥ

viniḥśvasaty uṣṇam atīva ghoraṃ; dahann ivemān mama putrapautrān

20

gāṇḍīvadhanvā ca vṛkodaraś ca; saṃrambhiṇāv antakakālakalpau

na śeṣayetāṃ yudhi śatrusenāṃ; śarān kirantāv aśaniprakāśān

21

duryodhanaḥ śakuniḥ sūtaputro; duḥśāsanaś cāpi sumandacetāḥ

madhu prapaśyanti na tu prapātaṃ; vṛkodaraṃ caiva dhanaṃjayaṃ ca

22

ubhāśubhaṃ puruṣaḥ karmakṛtvā; pratīkṣate tasya phalaṃ sma kartā

sa tena yujyaty avaśaḥ phalena; mokṣaḥ kathaṃ syāt puruṣasya tasmāt

23

kṣetre sukṛṣṭe hy upite ca bīje; deve ca varṣaty ṛtukālayuktam

na syāt phalaṃ tasya kutaḥ prasiddhir; anyatra daivād iti cintayāmi

24

kṛtaṃ matākṣeṇa yathā na sādhu sādhu; pravṛttena ca pāṇḍavena

mayā ca duṣputra vaśānugena; yathā kurūṇām ayam antakāla

25

dhruvaṃ pravāsyaty asamīrito 'pi; dhruvaṃ prajāsyaty uta garbhiṇī yā

dhruvaṃ dinādau rajanī praṇāśas; tathā kṣapādau ca dinapraṇāśa

26

kriyeta kasmān na pare ca kuryur; vittaṃ na dadyuḥ puruṣāḥ kathaṃ cit

prāpyārtha kālaṃ ca bhaved anarthaḥ; kathaṃ nu tat syād iti tat kutaḥ syāt

27

kathaṃ na bhidyeta na ca sraveta; na ca prasicyed iti rakṣitavyam

arakṣyamāṇaḥ śatadhā viśīryed; dhruvaṃ na nāśo 'sti kṛtasya loke

28

gato hy araṇyād api śakra lokaṃ; dhanaṃjayaḥ paśyata vīryam asya

astrāṇi divyāni caturvidhāni; jñātvā punar lokam imaṃ prapanna

29

svargaṃ hi gatvā saśarīra eva; ko mānuṣaḥ punar āgantum icchet

anyatra kālopahatān anekān; samīkṣamāṇas tu kurūn mumūrṣān

30

dhanur grāhaś cārjunaḥ savyasācī; dhanuś ca tad gāṇḍivaṃ lokasāram

astrāṇi divyāni ca tāni tasya; trayasya tejo prasaheta ko nu

31

niśamya tad vacanaṃ pārthivasya; duryodhano rahite saubalaś ca

abodhayat karṇam upetya sarvaṃ; sa cāpy ahṛṣṭo 'bhavad alpacetāḥ
hermes thrice greatest| hermes thrice greatest
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 225