Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 228

Book 3. Chapter 228

The Mahabharata In Sanskrit


Book 3

Chapter 228

1

[वै]

धृतराष्ट्रं ततः सर्वे ददृशुर जनमेजय

पृष्ट्वा सुखम अथॊ राज्ञः पृष्ट्वा राज्ञा च भारत

2

ततस तैर विहितः पूर्वं समङ्गॊ नाम बल्लवः

समीपस्थास तदा गावॊ धृतराष्ट्रे नयवेदयत

3

अनन्तरं च राधेयः शकुनिश च विशां पते

आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम

4

रमणीयेषु देशेषु घॊषाः संप्रति कौरव

समारणा समयः पराप्तॊ वत्सानाम अपि चाङ्कनम

5

मृगया चॊचिता राजन्न अस्मिन काले सुतस्य ते

दुर्यॊधनस्य गमनं तवम अनुज्ञातुम अर्हसि

6

[धृत]

मृगया शॊभना तात गवां च समवेक्षणम

विश्रम्भस तु न गन्तव्यॊ बल्लवानाम इति समरे

7

ते तु तत्र नरव्याघ्राः समीप इति नः शरुतम

अतॊ नाभ्यनुजानामि गमनं तत्र वः सवयम

8

छद्मना निर्जितास ते हि कर्शिताश च महावने

तपॊनित्याश च राधेय समर्थाश च महारथाः

9

धर्मराजॊ न संक्रुध्येद भीमसेनस तव अमर्षणः

यज्ञसेनस्य दुहिता तेज एव तु केवलम

10

यूयं चाप्य अपराध्येयुर दर्पमॊहसमन्विताः

ततॊ विनिर्दहेयुस ते तपसा हि समन्विताः

11

अथ वा सायुधा वीरा मनुनाभिपरिप्लुताः

सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा

12

अथ यूयं बहुत्वात तान आरभध्वं कथं चन

अनार्यं परमं तः सयाद अशक्यं तच च मे मतम

13

उषितॊ हि महाबाहुर इन्द्रलॊके धनंजयः

दिव्यान्य अस्त्राण्य अवाप्याथ ततः परत्यागतॊ वनम

14

अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा

किं पुनः स कृतास्त्रॊ ऽदय न हन्याद वॊ महारथः

15

अथ वा मद्वचॊ शरुत्वा तत्र यत्ता भविष्यथ

उद्विग्नवासॊ विश्रम्भाद दुःखं तत्र भविष्यति

16

अथ वा सैनिकाः के चिद अपकुर्युर युधिष्ठिरे

तद अबुद्धि कृतं कर्म दॊषम उत्पादयेच च वः

17

तस्माद गच्छन्तु पुरुषाः समारणायाप्त कारिणः

न सवयं तत्र गमनं रॊचये तव भारत

18

[षकुनि]

धर्मज्ञः पाण्डवॊ जयेष्ठः परतिज्ञातं च संसदि

तेन दवादश वर्षाणि वस्तव्यानीति भारत

19

अनुवृत्ताश च ते सर्वे पाण्डवा धर्मचारिणः

युधिष्ठिरश च कौन्तेयॊ न नः कॊपं करिष्यति

20

मृगयां चैव नॊ गन्तुम इच्छा संवर्धते भृशम

समारणं च चिकीर्षामॊ न तु पाण्डव दर्शनम

21

न चानार्य समाचारः कश चित तत्र भविष्यति

न च तत्र गमिष्यामॊ यत्र तेषां परतिश्रयः

22

[वै]

एवम उक्तः शकुनिना धृतराष्ट्रॊ जनेश्वरः

दुर्यॊधनं सहामात्यम अनुजज्ञे न कामतः

23

अनुज्ञातस तु गान्धारिः कर्णेन सहितस तदा

निर्ययौ भरतश्रेष्ठॊ बलेन महता वृतः

24

दुःशासनेन च तथा सौबलेन च देविना

संवृतॊ भरातृभिश चान्यैः सत्रीभिश चापि सहस्रशः

25

तं निर्यान्तं महाबाहुं दरष्टुं दवैतवनं सरः

पौराश चानुययुः सर्वे सह दारा वनं च तत

26

अष्टौ रथसहस्राणि तरीणि नागायुतानि च

पत्तयॊ बहुसाहस्रा हयाश च नवतिः शताः

27

शकटापण वेश्याश च वणिजॊ बन्दिनस तथा

नराश च मृगया शीलाः शतशॊ ऽथ सहस्रशः

28

ततः परयाणे नृपतेः सुमहान अभवत सवनः

परावृषीव महावायॊर उद्धतस्य विशां पते

29

गव्यूति मात्रे नयवसद राजा दुर्यॊधनस तदा

परयातॊ वाहनैः सर्वैस ततॊ दवैतवनं सरः

1

[vai]

dhṛtarāṣṭraṃ tataḥ sarve dadṛśur janamejaya

pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata

2

tatas tair vihitaḥ pūrvaṃ samaṅgo nāma ballavaḥ

samīpasthās tadā gāvo dhṛtarāṣṭre nyavedayat

3

anantaraṃ ca rādheyaḥ śakuniś ca viśāṃ pate

āhatuḥ pārthivaśreṣṭhaṃ dhṛtarāṣṭraṃ janādhipam

4

ramaṇīyeṣu deśeṣu ghoṣāḥ saṃprati kaurava

smāraṇā samayaḥ prāpto vatsānām api cāṅkanam

5

mṛgayā cocitā rājann asmin kāle sutasya te

duryodhanasya gamanaṃ tvam anujñātum arhasi

6

[dhṛt]

mṛgayā śobhanā tāta gavāṃ ca samavekṣaṇam

viśrambhas tu na gantavyo ballavānām iti smare

7

te tu tatra naravyāghrāḥ samīpa iti naḥ śrutam

ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam

8

chadmanā nirjitās te hi karśitāś ca mahāvane

taponityāś ca rādheya samarthāś ca mahārathāḥ

9

dharmarājo na saṃkrudhyed bhīmasenas tv amarṣaṇaḥ

yajñasenasya duhitā teja eva tu kevalam

10

yūyaṃ cāpy aparādhyeyur darpamohasamanvitāḥ

tato vinirdaheyus te tapasā hi samanvitāḥ

11

atha vā sāyudhā vīrā manunābhipariplutāḥ

sahitā baddhanistriṃśā daheyuḥ śastratejasā

12

atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃ cana

anāryaṃ paramaṃ taḥ syād aśakyaṃ tac ca me matam

13

uṣito hi mahābāhur indraloke dhanaṃjayaḥ

divyāny astrāṇy avāpyātha tataḥ pratyāgato vanam

14

akṛtāstreṇa pṛthivī jitā bībhatsunā purā

kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahāratha

15

atha vā madvaco śrutvā tatra yattā bhaviṣyatha

udvignavāso viśrambhād duḥkhaṃ tatra bhaviṣyati

16

atha vā sainikāḥ ke cid apakuryur yudhiṣṭhire

tad abuddhi kṛtaṃ karma doṣam utpādayec ca va

17

tasmād gacchantu puruṣāḥ smāraṇāyāpta kāriṇaḥ

na svayaṃ tatra gamanaṃ rocaye tava bhārata

18

[
akuni]

dharmajñaḥ pāṇḍavo jyeṣṭhaḥ pratijñātaṃ ca saṃsadi

tena dvādaśa varṣāṇi vastavyānīti bhārata

19

anuvṛttāś ca te sarve pāṇḍavā dharmacāriṇaḥ

yudhiṣṭhiraś ca kaunteyo na naḥ kopaṃ kariṣyati

20

mṛgayāṃ caiva no gantum icchā saṃvardhate bhṛśam

smāraṇaṃ ca cikīrṣāmo na tu pāṇḍava darśanam

21

na cānārya samācāraḥ kaś cit tatra bhaviṣyati

na ca tatra gamiṣyāmo yatra teṣāṃ pratiśraya

22

[vai]

evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ

duryodhanaṃ sahāmātyam anujajñe na kāmata

23

anujñātas tu gāndhāriḥ karṇena sahitas tadā

niryayau bharataśreṣṭho balena mahatā vṛta

24

duḥśāsanena ca tathā saubalena ca devinā

saṃvṛto bhrātṛbhiś cānyaiḥ strībhiś cāpi sahasraśa

25

taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ

paurāś cānuyayuḥ sarve saha dārā vanaṃ ca tat

26

aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca

pattayo bahusāhasrā hayāś ca navatiḥ śatāḥ

27

akaṭāpaṇa veśyāś ca vaṇijo bandinas tathā

narāś ca mṛgayā śīlāḥ śataśo 'tha sahasraśa

28

tataḥ prayāṇe nṛpateḥ sumahān abhavat svanaḥ

prāvṛṣīva mahāvāyor uddhatasya viśāṃ pate

29

gavyūti mātre nyavasad rājā duryodhanas tadā

prayāto vāhanaiḥ sarvais tato dvaitavanaṃ saraḥ
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 228