Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 237

Book 3. Chapter 237

The Mahabharata In Sanskrit


Book 3

Chapter 237

1

[दुर]

अजानतस ते राधेय नाभ्यसूयाम्य अहं वचः

जानासि तवं जिताञ शत्रून गन्धर्वांस तेजसा मया

2

आयॊधितास तु गन्धर्वाः सुचिरं सॊदरैर ममम

मया सह महाबाहॊ कृतश चॊभयतः कषयः

3

मायाधिकास तव अयुध्यन्त यदा शूरा वियद गताः

तदा नॊ नसमं युद्धम अभवत सह खेचरैः

4

पराजयं च पराप्ताः सम रणे बन्धनम एव च

सभृत्यामात्य पुत्राश च सदार धनवाहनाः

उच्चैर आकाशमार्गेण हरियामस तैः सुदुःखिताः

5

अथ नः सैनिकाः के चिद अमात्याश च महारथान

उपगम्याब्रुवन दीनाः पाण्डवाञ शरणप्रदान

6

एष दुर्यॊधनॊ राजा धार्तराष्ट्रः सहानुजः

सामात्यदारॊ हरियते गन्धर्वैर दिवम आस्थितैः

7

तं मॊक्षयत भद्रं वः सह दारं नराधिपम

परामर्शॊ मा भविष्यत कुरु दारेषु सर्वशः

8

एवम उक्ते तु धर्मात्मा जयेष्ठः पाण्डुसुतस तदा

परसाद्य सॊदरान सर्वान आज्ञापयत मॊक्षणे

9

अथागम्य तम उद्देशं पाण्डवाः पुरुषर्षभाः

सान्त्वपूर्वम अयाचन्त शक्ताः सन्तॊ महारथाः

10

यदा चास्मान न मुमुचुर गन्धर्वाः सान्त्विता अपि

ततॊ ऽरजुनश च भीमश च यमजौ च बलॊत्कटौ

मुमुचुः शरवर्षाणि गन्धर्वान परत्यनेकशः

11

अथ सर्वे रणं मुक्त्वा परयाताः खचरा दिवम

अस्मान एवाभिकर्षन्तॊ दीनान मुदितमानसाः

12

ततः समन्तात पश्यामि शरजालेन वेष्टितम

अमानुषाणि चास्त्राणि परयुञ्जानं धनंजयम

13

समावृता दिशॊ देष्ट्वा पाण्डवेन शितैः शरैः

धनंजय सखात्मानं दर्शयाम आस वै तदा

14

चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः

कुशलं परिपप्रच्छ तैः पृष्टश चाप्य अनामयम

15

ते समेत्य तथान्यॊन्यं संनाहान विप्रमुच्य च

एकीभूतास ततॊ वीरा गन्धर्वाः सह पाण्डवैः

अपूजयेताम अन्यॊन्यं चित्रसेन धनंजयौ

1

[dur]

ajānatas te rādheya nābhyasūyāmy ahaṃ vacaḥ

jānāsi tvaṃ jitāñ śatrūn gandharvāṃs tejasā mayā

2

yodhitās tu gandharvāḥ suciraṃ sodarair mamam

mayā saha mahābāho kṛtaś cobhayataḥ kṣaya

3

māyādhikās tv ayudhyanta yadā śūrā viyad gatāḥ

tadā no nasamaṃ yuddham abhavat saha khecarai

4

parājayaṃ ca prāptāḥ sma raṇe bandhanam eva ca

sabhṛtyāmātya putrāś ca sadāra dhanavāhanāḥ

uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ

5

atha naḥ sainikāḥ ke cid amātyāś ca mahārathān

upagamyābruvan dīnāḥ pāṇḍavāñ śaraṇapradān

6

eṣa duryodhano rājā dhārtarāṣṭraḥ sahānujaḥ

sāmātyadāro hriyate gandharvair divam āsthitai

7

taṃ mokṣayata bhadraṃ vaḥ saha dāraṃ narādhipam

parāmarśo mā bhaviṣyat kuru dāreṣu sarvaśa

8

evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā

prasādya sodarān sarvān ājñāpayata mokṣaṇe

9

athāgamya tam uddeśaṃ pāṇḍavāḥ puruṣarṣabhāḥ

sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ

10

yadā cāsmān na mumucur gandharvāḥ sāntvitā api

tato 'rjunaś ca bhīmaś ca yamajau ca balotkaṭau

mumucuḥ śaravarṣāṇi gandharvān pratyanekaśa

11

atha sarve raṇaṃ muktvā prayātāḥ khacarā divam

asmān evābhikarṣanto dīnān muditamānasāḥ

12

tataḥ samantāt paśyāmi śarajālena veṣṭitam

amānuṣāṇi cāstrāṇi prayuñjānaṃ dhanaṃjayam

13

samāvṛtā diśo deṣṭvā pāṇḍavena śitaiḥ śaraiḥ

dhanaṃjaya sakhātmānaṃ darśayām āsa vai tadā

14

citrasenaḥ pāṇḍavena samāśliṣya paraṃtapaḥ

kuśalaṃ paripapraccha taiḥ pṛṣṭaś cāpy anāmayam

15

te sametya tathānyonyaṃ saṃnāhān vipramucya ca

ekībhūtās tato vīrā gandharvāḥ saha pāṇḍavaiḥ

apūjayetām anyonyaṃ citrasena dhanaṃjayau
tories myths legend| yaqui g3
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 237