Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 24

Book 3. Chapter 24

The Mahabharata In Sanskrit


Book 3

Chapter 24

1

[वै]

तस्मिन दशार्हाधिपतौ परयाते; युधिष्ठिरॊ भीमसेनार्जुनौ च

यमौ च कृष्णा च पुरॊहितश च; रथान महार्हान परमाश्वयुक्तान

2

आस्थाय वीराः सहिता वनाय; परतस्थिरे भूतपतिप्रकाशाः

हिरण्यनिष्कान वसनानि गाश च; परदाय शिक्षाक्षर मन्त्रिविद्भ्यः

3

परेष्याः पुरॊ विंशतिर आत्तशस्त्रा; धनूंषि वर्माणि शरांश च पीतान

मौर्वीश च यन्त्राणि च सायकांश च; सर्वे समादाय जघन्यम ईयुः

4

ततस तु वासांसि च राजपुत्र्या; धात्र्यश च दास्यश च विभूषणं च

तद इन्द्रसेनस तवरितं परगृह्य; जघन्यम एवॊपययौ रथेन

5

ततः कुरुश्रेष्ठम उपेत्य पौराः; परदक्षिणं चक्रुर अदीनसत्त्वाः

तं बराह्मणाश चाभ्यवदन परसन्ना; मुख्याश च सर्वे कुरुजाङ्गलानाम

6

स चापि तान अभ्यवदत परसन्नः; सहैव तैर भरातृभिर धर्मराजः

तस्थौ च तत्राधिपतिर महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम

7

पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणाम ऋषभॊ महात्मा

ते चापि तस्मिन भरत परबर्हे; तदा बभूवुः पितरीव पुत्राः

8

ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः

हा नाथ हा धर्म इति बरुवन्तॊ; हरिया च सर्वे ऽशरुमुखा बभूवुः

9

वरः कुरूणाम अधिपः परजानां; पितेव पुत्रान अपहाय चास्मान

पौरान इमाञ जानपदांश च सर्वान; हित्वा परयातः कव नु धर्मराजः

10

धिग धार्तराष्ट्रं सुनृशंस बुद्धिं; ससौबलं पापमतिं च कर्णम

अनर्थम इच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस तवाग्राः

11

सवयं निवेश्याप्रतिमं महात्मा; पुरं महद देवपुरप्रकाशम

शतक्रतुप्रथम अमॊघकर्मा; हित्वा परयातः कव नु धर्मराजः

12

चकार याम अप्रतिमां महात्मा; सभां मयॊ देव सभा परकाशाम

तां देव गुप्ताम इव देव मायां; हित्वा परयातः कव नु धर्मराजः

13

तान धर्मकामार्थविद उत्तमौजा; बीभत्सुर उच्चैः सहितान उवाच

आदास्यते वासम इमं निरुष्य; वनेषु राजा दविषतां यशांसि

14

दविजातिमुख्याः सहिताः पृथक च; भवद्भिर आसाद्य तपस्विनश च

परसाद्य धर्मार्थविदश च वाच्या; यथार्थसिद्धिः परमा भवेन नः

15

इत्य एवम उक्ते वचने ऽरजुनेन; ते बराह्मणाः सर्ववर्णाश च राजन

मुदाभ्यनन्दन सहिताश च चक्रुः; परदक्षिणं धर्मभृतां वरिष्ठम

16

आमन्त्र्य पार्थं च वृकॊदरं च; धनंजयं याज्ञसेनीं यमौ च

परतस्थिरे राष्ट्रम अपेतहर्षा; युधिष्ठिरेणानुमता यथा सवम

1

[vai]

tasmin daśārhādhipatau prayāte; yudhiṣṭhiro bhīmasenārjunau ca

yamau ca kṛṣṇā ca purohitaś ca; rathān mahārhān paramāśvayuktān

2

sthāya vīrāḥ sahitā vanāya; pratasthire bhūtapatiprakāśāḥ

hiraṇyaniṣkān vasanāni gāś ca; pradāya śikṣākṣara mantrividbhya

3

preṣyāḥ puro viṃśatir āttaśastrā; dhanūṃṣi varmāṇi śarāṃś ca pītān

maurvīś ca yantrāṇi ca sāyakāṃś ca; sarve samādāya jaghanyam īyu

4

tatas tu vāsāṃsi ca rājaputryā; dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca

tad indrasenas tvaritaṃ pragṛhya; jaghanyam evopayayau rathena

5

tataḥ kuruśreṣṭham upetya paurāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ

taṃ brāhmaṇāś cābhyavadan prasannā; mukhyāś ca sarve kurujāṅgalānām

6

sa cāpi tān abhyavadat prasannaḥ; sahaiva tair bhrātṛbhir dharmarājaḥ

tasthau ca tatrādhipatir mahātmā; dṛṣṭvā janaughaṃ kurujāṅgalānām

7

piteva putreṣu sa teṣu bhāvaṃ; cakre kurūṇām ṛṣabho mahātmā

te cāpi tasmin bharata prabarhe; tadā babhūvuḥ pitarīva putrāḥ

8

tataḥ samāsādya mahājanaughāḥ; kurupravīraṃ parivārya tasthuḥ

hā nātha hā dharma iti bruvanto; hriyā ca sarve 'śrumukhā babhūvu

9

varaḥ kurūṇām adhipaḥ prajānāṃ; piteva putrān apahāya cāsmān

paurān imāñ jānapadāṃś ca sarvān; hitvā prayātaḥ kva nu dharmarāja

10

dhig dhārtarāṣṭraṃ sunṛśaṃsa buddhiṃ; sasaubalaṃ pāpamatiṃ ca karṇam

anartham icchanti narendra pāpā; ye dharmanityasya satas tavāgrāḥ

11

svayaṃ niveśyāpratimaṃ mahātmā; puraṃ mahad devapuraprakāśam

śatakratupratham amoghakarmā; hitvā prayātaḥ kva nu dharmarāja

12

cakāra yām apratimāṃ mahātmā; sabhāṃ mayo deva sabhā prakāśām

tāṃ deva guptām iva deva māyāṃ; hitvā prayātaḥ kva nu dharmarāja

13

tān dharmakāmārthavid uttamaujā; bībhatsur uccaiḥ sahitān uvāca

ādāsyate vāsam imaṃ niruṣya; vaneṣu rājā dviṣatāṃ yaśāṃsi

14

dvijātimukhyāḥ sahitāḥ pṛthak ca; bhavadbhir āsādya tapasvinaś ca

prasādya dharmārthavidaś ca vācyā; yathārthasiddhiḥ paramā bhaven na

15

ity evam ukte vacane 'rjunena; te brāhmaṇāḥ sarvavarṇāś ca rājan

mudābhyanandan sahitāś ca cakruḥ; pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham

16

mantrya pārthaṃ ca vṛkodaraṃ ca; dhanaṃjayaṃ yājñasenīṃ yamau ca

pratasthire rāṣṭram apetaharṣā; yudhiṣṭhireṇānumatā yathā svam
the iliad of homer book xxll| the iliad of homer book xxll
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 24