Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 241

Book 3. Chapter 241

The Mahabharata In Sanskrit


Book 3

Chapter 241

1

[जनम]

वसमानेषु पार्थेषु वने तस्मिन महात्मसु

धार्तराष्ट्रा महेष्वासाः किम अकुर्वन्त सत्तम

2

कर्णॊ वैकर्तनश चापि शकुनिश च महाबलः

भीष्मद्रॊणकृपाश चैव तन मे शंसितुम अर्हसि

3

[वै]

एवंगतेषु पार्थेषु विसृष्टे च सुयॊधने

आगते हास्तिनपुरं मॊक्षिते पाण्डुनन्दनैः

भीष्मॊ ऽबरवीन महाराज धार्तराष्ट्रम इदं वचः

4

उक्तं तात मया पूर्वं गच्छतस ते तपॊवनम

गमनं मे न रुचितं तव तन न कृतं च ते

5

ततः पराप्तं तवया वीर गरहणं शत्रुभिर बलात

मॊक्षितश चासि धर्मज्ञैः पाण्डवैर न च लज्जसे

6

परत्यक्षं तव गान्धारे ससैन्यस्य विशां पते

सूतपुत्रॊ ऽपयाद भीतॊ गन्धर्वाणां तदा रणात

करॊशतस तव राजेन्द्र ससैन्यस्य नृपात्मज

7

दृष्टस ते विक्रमश चैव पाण्डवानां महात्मनाम

कर्णस्य च महाबाहॊ सूतपुत्रस्य दुर्मतेः

8

न चापि पादभाक कर्णः पाण्डवानां नृपॊत्तम

धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल

9

तस्य ते ऽहं कषमं मन्ये पाण्डवैस तैर महात्मभिः

संधिं संधिविदां शरेष्ठ कुलस्यास्य विवृद्धये

10

एवम उक्तस तु भीष्मेण धार्तराष्ट्रॊ जनेश्वरः

परहस्य सहसा राजन विप्रतस्थे ससौबलः

11

तं तु परस्थितम आज्ञाय कर्ण दुःशासनादयः

अनुजग्मुर महेष्वासा धार्तराष्ट्रं महाबलम

12

तांस तु संप्रस्थितान दृष्ट्वा भीष्मः कुरुपितामहः

लज्जया वरीडितॊ राजञ जगाम सवं निवेशनम

13

गते भीष्मे मरा राजधार्तराष्ट्रॊ जनाधिपः

पुनर आगम्य तं देशम अमन्त्रयत मन्त्रिभिः

14

किम अस्माकं भवेच छरेयॊ किं कार्यम अवशिष्यते

कथं नु सुकृतं च सयान मन्त्रयाम आस भारत

15

[कण]

दुर्यॊधन निबॊधेदं यत तवा वक्ष्यामि कौरव

शरुत्वा च तत तथा सर्वं कर्तुम अर्हस्य अरिंदम

16

तवाद्य पृथिवी वीर निःसपत्ना नृपॊत्तम

तां पालय यथा शक्रॊ हतशत्रुर महामनाः

17

[वै]

एवम उक्तस तु कर्णेन कर्णं राजाब्रवीत पुनः

न किं चिद दुर्लभं तस्य यस्य तवं पुरुषर्षभ

18

सहायश चानुरक्तश च मदर्थं च समुद्यतः

अभिप्रायस तु मे कश चित तं वै शृणु यथातथम

19

राजसूयं पाण्डवस्य दृष्ट्वा करतुवरं तदा

मम सपृहा समुत्पन्ना तां संपादय सूजत

20

एवम उक्तस ततः कर्णॊ राजानम इदम अब्रवीत

तवाद्य पृथिवीपाला वश्याः सर्वे नृपॊत्तम

21

आहूयन्तां दविज वराः संभाराश च यथाविधि

संभ्रियन्तां कुरुश्रेष्ठ यज्ञॊपकरणानि च

22

ऋत्विजश च समाहूता यथॊक्तं वेदपारगाः

करियां कुर्वन्तु ते राजन यथाशास्त्रम अरिंदम

23

बह्व अन्नपानसंयुक्तः सुसमृद्धगुनान्वितः

परवर्ततां महायज्ञस तवापि भरतर्षभ

24

एवम उक्तस तु कर्णेन धार्तराष्टॊ विशां पते

पुरॊहितं समानाय्य इदं वचनम अब्रवीत

25

राजसूयं करतुश्रेष्ठं समाप्तवरदक्षिणम

आहर तवं मम कृते यथान्यायं यथाक्रमम

26

स एवम उक्तॊ नृपतिम उवाच दविजपुंगवः

न स शक्यः करतुश्रेष्ठॊ जीवमाने युधिष्ठिरे

आहर्तुं कौरवश्रेष्ठ कुले तव नृपॊत्तम

27

दीर्घायुर जीवति च वै धृतराष्ट्रः पिता तव

अतश चापि विरुद्धस ते करतुर एष नृपॊत्तम

28

अस्ति तव अन्यन महत सत्रं राजसूय समं परभॊ

तेन तवं यज राजेन्द्र शृणु चेदं वचॊ मम

29

य इमे पृथिवीपालाः करदास तव पार्थिव

ते करान संप्रयच्छन्तु सुवर्णं च कृताकृतम

30

तेन ते करियताम अद्य लाङ्गलं नृपसत्तम

यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत

31

तत्र यज्ञॊ नृपश्रेष्ठ परभूतान्नः सुसंस्कृतः

परवर्ततां यथान्यायं सर्वतॊ हय अनिवारितः

32

एष ते वैष्णवॊ नामयज्ञः सत्पुरुषॊचितः

एतेन नेष्टवान कश चिद ऋते विष्णुं पुरातनम

33

राजसूयं करतुश्रेष्ठं सपर्धत्य एष महाक्रतुः

अस्माकं रॊचते चैव शरेयॊ च तव भारत

अविघ्न च भवेद एष सफला सयात सपृहा तव

34

एवम उक्तस तु तैर विप्रैर धार्तराष्ट्रॊ महीपतिः

कर्णं च सौबलं चैव भरातॄंश चैवेदम अब्रवीत

35

रॊचते मे वचॊ कृत्स्नं बराह्मणानां न संशयः

रॊचते यदि युष्माकं तन मा परब्रूत माचिरम

36

एवम उक्तास तु ते सर्वे तथेत्य ऊचुर नराधिपम

संदिदेश ततॊ राजा वयापार सथान यथाक्रमम

37

हलस्य करणे चापि वयादिष्टाः सर्वशिल्पिनः

यथॊक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम

1

[janam]

vasamāneṣu pārtheṣu vane tasmin mahātmasu

dhārtarāṣṭrā maheṣvāsāḥ kim akurvanta sattama

2

karṇo vaikartanaś cāpi śakuniś ca mahābalaḥ

bhīṣmadroṇakṛpāś caiva tan me śaṃsitum arhasi

3

[vai]

evaṃgateṣu pārtheṣu visṛṣṭe ca suyodhane

āgate hāstinapuraṃ mokṣite pāṇḍunandanaiḥ

bhīṣmo 'bravīn mahārāja dhārtarāṣṭram idaṃ vaca

4

uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam

gamanaṃ me na rucitaṃ tava tan na kṛtaṃ ca te

5

tataḥ prāptaṃ tvayā vīra grahaṇaṃ śatrubhir balāt

mokṣitaś cāsi dharmajñaiḥ pāṇḍavair na ca lajjase

6

pratyakṣaṃ tava gāndhāre sasainyasya viśāṃ pate

sūtaputro 'payād bhīto gandharvāṇāṃ tadā raṇāt

krośatas tava rājendra sasainyasya nṛpātmaja

7

dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām

karṇasya ca mahābāho sūtaputrasya durmate

8

na cāpi pādabhāk karṇaḥ pāṇḍavānāṃ nṛpottama

dhanurvede ca śaurye ca dharme vā dharmavatsala

9

tasya te 'haṃ kṣamaṃ manye pāṇḍavais tair mahātmabhiḥ

saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye

10

evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ

prahasya sahasā rājan vipratasthe sasaubala

11

taṃ tu prasthitam ājñāya karṇa duḥśāsanādayaḥ

anujagmur maheṣvāsā dhārtarāṣṭraṃ mahābalam

12

tāṃs tu saṃprasthitān dṛṣṭvā bhīṣmaḥ kurupitāmahaḥ

lajjayā vrīḍito rājañ jagāma svaṃ niveśanam

13

gate bhīṣme marā rājadhārtarāṣṭro janādhipaḥ

punar āgamya taṃ deśam amantrayata mantribhi

14

kim asmākaṃ bhavec chreyo kiṃ kāryam avaśiṣyate

kathaṃ nu sukṛtaṃ ca syān mantrayām āsa bhārata

15

[kaṇa]

duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava

śrutvā ca tat tathā sarvaṃ kartum arhasy ariṃdama

16

tavādya pṛthivī vīra niḥsapatnā nṛpottama

tāṃ pālaya yathā śakro hataśatrur mahāmanāḥ

17

[vai]

evam uktas tu karṇena karṇaṃ rājābravīt punaḥ

na kiṃ cid durlabhaṃ tasya yasya tvaṃ puruṣarṣabha

18

sahāyaś cānuraktaś ca madarthaṃ ca samudyataḥ

abhiprāyas tu me kaś cit taṃ vai śṛṇu yathātatham

19

rājasūyaṃ pāṇḍavasya dṛṣṭvā kratuvaraṃ tadā

mama spṛhā samutpannā tāṃ saṃpādaya sūjata

20

evam uktas tataḥ karṇo rājānam idam abravīt

tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama

21

hūyantāṃ dvija varāḥ saṃbhārāś ca yathāvidhi

saṃbhriyantāṃ kuruśreṣṭha yajñopakaraṇāni ca

22

tvijaś ca samāhūtā yathoktaṃ vedapāragāḥ

kriyāṃ kurvantu te rājan yathāśāstram ariṃdama

23

bahv annapānasaṃyuktaḥ susamṛddhagunānvitaḥ

pravartatāṃ mahāyajñas tavāpi bharatarṣabha

24

evam uktas tu karṇena dhārtarāṣṭo viśāṃ pate

purohitaṃ samānāyya idaṃ vacanam abravīt

25

rājasūyaṃ kratuśreṣṭhaṃ samāptavaradakṣiṇam

āhara tvaṃ mama kṛte yathānyāyaṃ yathākramam

26

sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ

na sa śakyaḥ kratuśreṣṭho jīvamāne yudhiṣṭhire

āhartuṃ kauravaśreṣṭha kule tava nṛpottama

27

dīrghāyur jīvati ca vai dhṛtarāṣṭraḥ pitā tava

ataś cāpi viruddhas te kratur eṣa nṛpottama

28

asti tv anyan mahat satraṃ rājasūya samaṃ prabho

tena tvaṃ yaja rājendra śṛṇu cedaṃ vaco mama

29

ya ime pṛthivīpālāḥ karadās tava pārthiva

te karān saṃprayacchantu suvarṇaṃ ca kṛtākṛtam

30

tena te kriyatām adya lāṅgalaṃ nṛpasattama

yajñavāṭasya te bhūmiḥ kṛṣyatāṃ tena bhārata

31

tatra yajño nṛpaśreṣṭha prabhūtānnaḥ susaṃskṛtaḥ

pravartatāṃ yathānyāyaṃ sarvato hy anivārita

32

eṣa te vaiṣṇavo nāmayajñaḥ satpuruṣocitaḥ

etena neṣṭavān kaś cid ṛte viṣṇuṃ purātanam

33

rājasūyaṃ kratuśreṣṭhaṃ spardhaty eṣa mahākratuḥ

asmākaṃ rocate caiva śreyo ca tava bhārata

avighna ca bhaved eṣa saphalā syāt spṛhā tava

34

evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ

karṇaṃ ca saubalaṃ caiva bhrātṝṃś caivedam abravīt

35

rocate me vaco kṛtsnaṃ brāhmaṇānāṃ na saṃśayaḥ

rocate yadi yuṣmākaṃ tan mā prabrūta māciram

36

evam uktās tu te sarve tathety ūcur narādhipam

saṃdideśa tato rājā vyāpāra sthān yathākramam

37

halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ

yathoktaṃ ca nṛpaśreṣṭha kṛtaṃ sarvaṃ yathākramam
llywarch hen| llywarch hen
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 241