Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 243

Book 3. Chapter 243

The Mahabharata In Sanskrit


Book 3

Chapter 243

1

[वै]

परविशन्तं महाराज सूतास तुष्टुवुर अच्युतम

जनाश चापि महेष्वासं तुष्टुवू राजसत्तमम

2

लाजैश चन्दनचूर्णैश चाप्य अवकीर्य जनास तदा

ऊचुर दिष्ट्या नृपाविघ्नात समाप्तॊ ऽयं करतुस तव

3

अपरे तव अब्रुवंस तत्र वातिकास तं महीपतिम

युधिष्ठिरस्य यज्ञेन न समॊ हय एष तु करतुः

नैव तस्य करतॊर एष कलाम अर्हति षॊडशीम

4

एवं तत्राब्रुवन के चिद वातिकास तं नरेश्वरम

सुहृदस तव अब्रुवंस तत्र अति सर्वान अयं करतुः

5

ययातिर नहुषश चापि मान्धाता भरतस तथा

करतुम एनं समाहृत्य पूताः सर्वे दिवं गताः

6

एता वाचः शुभाः शृण्वन सुहृदां भरतर्षभ

परविवेश पुरं हृष्टः सववेश्म च नराधिपः

7

अभिवाद्य ततः पादौ मातापित्रॊर विशां पते

भीष्मद्रॊणपृपाणां च विदुरस्य च धीमतः

8

अभिवादितः कनीयॊभिर भरातृभिर भरातृवत्सलः

निषसादासने मुख्ये भरातृभिः परिवारितः

9

तम उत्थाय महाराज सूतपुत्रॊ ऽबरवीद वचः

दिष्ट्या ते भरतश्रेष्ठ समाप्तॊ ऽयं महाक्रतुः

10

हतेषु युधि पार्थेषु राजसूये तथा तवया

आहृते ऽहं नरश्रेष्ठ तवां सभाजयिता पुनः

11

तम अब्रवीन महाराजॊ धार्तराष्ट्रॊ महायशः

सत्यम एतत तवया वीर पाण्डवेषु दुरात्मसु

12

निहतेषु नरश्रेष्ठ पराप्ते चापि महाक्रतौ

राजसूये पुनर वीर तवं मां संवर्धयिष्यसि

13

एवम उक्त्वा महाप्राज्ञः कर्णम आश्लिष्य भारत

राजसूयं करतुश्रेष्ठं चिन्तयाम आस कौरवः

14

सॊ ऽबरवीत सुहृदश चापि पार्श्वस्थान नृपसत्तमः

कदा तु तं करतुवरं राजसूयं महाधनम

निहत्य पाण्डवान सर्वान आहरिष्यामि कौरवाः

15

तम अब्रवीत तदा कर्णः शृणु मे राजकुञ्जर

पादौ न धावये तावद यावन न निहतॊ ऽरजुनः

16

अथॊत्क्रुष्टं महेष्वासैर धार्तराष्ट्रैर महारथैः

परतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे

विजितांश चाप्य अमन्यन्त पाण्डवान धृतराष्ट्रजाः

17

दुर्यॊधनॊ ऽपि राजेन्द्र विसृज्य नरपुंगवान

परविवेश गृहं शरीमान यथा चैत्ररथं परभुः

ते ऽपि सर्वे महेष्वासा जग्मुर वेश्मानि भारत

18

पाण्डवाश च महेष्वासा दूतवाक्यप्रचॊदिताः

चिन्तयन्तस तम एवाथं नालभन्त सुखं कव चित

19

भूयॊ च चारै राजेन्द्र परवृत्तिर उपपादिता

परतिज्ञा सूतपुत्रस्य विजयस्य वधं परति

20

एतच छरुत्वा धर्मसुतः समुद्विग्नॊ नराधिप

अभेद्यकवचं मत्वा कर्णम अद्भुतविक्रमम

अनुस्मरंश च संक्लेशान न शान्तिम उपयाति सः

21

तस्य चिन्तापरीतस्य बुद्धिजज्ञे महात्मनः

बहु वयालमृगाकीर्णं तयक्तुं दवैतवनं वनम

22

धार्तराष्ट्रॊ ऽपि नृपतिः परशशास वसुंधराम

भरातृभिः सहितॊ वीरैर भीष्मद्रॊणकृपैस तथा

23

संगम्य सूतपुत्रेण कर्णेनाहव शॊभिना

दुर्यॊधनः परिये नित्यं वर्तमानॊ महीपतिः

पूजयाम आस विप्रेन्द्रान करतुभिर भूरिदक्षिणैः

24

भरातॄणां च परियं राजन स चकार परंतपः

निश्चित्य मनसा वीरॊ दत्तभुक्त फलं धनम

1

[vai]

praviśantaṃ mahārāja sūtās tuṣṭuvur acyutam

janāś cāpi maheṣvāsaṃ tuṣṭuvū rājasattamam

2

lājaiś candanacūrṇaiś cāpy avakīrya janās tadā

ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava

3

apare tv abruvaṃs tatra vātikās taṃ mahīpatim

yudhiṣṭhirasya yajñena na samo hy eṣa tu kratuḥ

naiva tasya krator eṣa kalām arhati ṣoḍaśīm

4

evaṃ tatrābruvan ke cid vātikās taṃ nareśvaram

suhṛdas tv abruvaṃs tatra ati sarvān ayaṃ kratu

5

yayātir nahuṣaś cāpi māndhātā bharatas tathā

kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ

6

etā vācaḥ śubhāḥ śṛvan suhṛdāṃ bharatarṣabha

praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipa

7

abhivādya tataḥ pādau mātāpitror viśāṃ pate

bhīṣmadroṇapṛpāṇāṃ ca vidurasya ca dhīmata

8

abhivāditaḥ kanīyobhir bhrātṛbhir bhrātṛvatsalaḥ

niṣasādāsane mukhye bhrātṛbhiḥ parivārita

9

tam utthāya mahārāja sūtaputro 'bravīd vacaḥ

diṣṭyā te bharataśreṣṭha samāpto 'yaṃ mahākratu

10

hateṣu yudhi pārtheṣu rājasūye tathā tvayā

āhṛte 'haṃ naraśreṣṭha tvāṃ sabhājayitā puna

11

tam abravīn mahārājo dhārtarāṣṭro mahāyaśaḥ

satyam etat tvayā vīra pāṇḍaveṣu durātmasu

12

nihateṣu naraśreṣṭha prāpte cāpi mahākratau

rājasūye punar vīra tvaṃ māṃ saṃvardhayiṣyasi

13

evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata

rājasūyaṃ kratuśreṣṭhaṃ cintayām āsa kaurava

14

so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ

kadā tu taṃ kratuvaraṃ rājasūyaṃ mahādhanam

nihatya pāṇḍavān sarvān āhariṣyāmi kauravāḥ

15

tam abravīt tadā karṇaḥ śṛu me rājakuñjara

pādau na dhāvaye tāvad yāvan na nihato 'rjuna

16

athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ

pratijñāte phalgunasya vadhe karṇena saṃyuge

vijitāṃś cāpy amanyanta pāṇḍavān dhṛtarāṣṭrajāḥ

17

duryodhano 'pi rājendra visṛjya narapuṃgavān

praviveśa gṛhaṃ śrīmān yathā caitrarathaṃ prabhuḥ

te 'pi sarve maheṣvāsā jagmur veśmāni bhārata

18

pāṇḍavāś ca maheṣvāsā dūtavākyapracoditāḥ

cintayantas tam evāthaṃ nālabhanta sukhaṃ kva cit

19

bhūyo ca cārai rājendra pravṛttir upapāditā

pratijñā sūtaputrasya vijayasya vadhaṃ prati

20

etac chrutvā dharmasutaḥ samudvigno narādhipa

abhedyakavacaṃ matvā karṇam adbhutavikramam

anusmaraṃś ca saṃkleśān na śāntim upayāti sa

21

tasya cintāparītasya buddhijajñe mahātmanaḥ

bahu vyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam

22

dhārtarāṣṭro 'pi nṛpatiḥ praśaśāsa vasuṃdharām

bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā

23

saṃgamya sūtaputreṇa karṇenāhava śobhinā

duryodhanaḥ priye nityaṃ vartamāno mahīpatiḥ

pūjayām āsa viprendrān kratubhir bhūridakṣiṇai

24

bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ

niścitya manasā vīro dattabhukta phalaṃ dhanam
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 243