Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 245

Book 3. Chapter 245

The Mahabharata In Sanskrit


Book 3

Chapter 245

1

[वै]

वने निवसतां तेषां पाण्डवानां महात्मनाम

वर्षाण्य एकादशातीयुः कृच्छ्रेण भरतर्षभ

2

फलमूलाशनास ते हि सुखार्हा दुःखम उत्तमम

पराप्तकालम अनुध्यान्तः सेहुर उत्तमपूरुषाः

3

युधिष्ठिरस तु राजर्षिर आत्मकर्मापराधजम

चिन्तयन स महाबाहुर भरातॄणां दुःखम उत्तमम

4

न सुष्वाप सुखं राजा हृदि शल्यैर इवार्पितैः

दौरात्म्यम अनुपश्यंस तत काले दयूतॊद्भवस्य हि

5

संस्मरन परुषा वाचः सूतपुत्रस्य पाण्डवः

निःश्वासपरमॊ दीनॊ बिभ्रत कॊपविषं महत

6

अर्जुनॊ यमजौ चॊभौ दरौपदी च यशस्विनी

स च भीमॊ महातेजाः सर्वेषाम उत्तमॊ बली

युधिष्ठिरम उदीक्षन्तः सेहुर दुःखम अनुत्तमम

7

अवशिष्टम अल्पकालं मन्वानाः पुरुषर्षभाः

वपुर अन्यद इवाकार्षुर उत्साहामर्श चेष्टितैः

8

कस्य चित तव अथ कालस्य वयासः सत्यवती सुतः

आजगाम महायॊगी पाण्डवान अवलॊककः

9

तम आगतम अभिप्रेक्ष्य कुन्तीपुत्रॊ युधिष्ठिरः

परत्युद्गम्य महात्मानं परत्यगृह्णाद यथाविधि

10

तम आसीनम उपासीनः शुश्रूषुर नियतेन्द्रियः

तॊषयन परणिपातेन वयासं पाण्डवनन्दनः

11

तान अवेक्ष्य कृशान पौत्रान वने वन्येन जीवतः

महर्षिर अनुकम्पार्थम अब्रवीद बाष्पगद्गदम

12

युधिष्ठिर महाबाहॊ शृणु धर्मभृतां वर

नातप्त तपसः पुत्र पराप्नुवन्ति महत सुखम

13

सुखदुःखे हि पुरुषः पर्यायेणॊपसेवते

नात्यन्तम असुखं कश चित पराप्नॊति पुरुषर्षभ

14

परज्ञावांस तव एव पुरुषः संयुक्तः परया धिया

उदयास्तमयज्ञॊ हि न शॊचति न हृष्यति

15

सुखम आपतितं सेवेद दुःखम आपतितं सहेत

कालप्राप्तम उपासीत सस्यानाम इव कर्षकः

16

तपसॊ हि परं नास्ति तपसा विन्दते महत

नासाध्यं तपसः किं चिद इति बुध्यस्व भारत

17

सत्यम आर्जवम अक्रॊधः संविभागॊ दमः शमः

अनसूया विहिंसा च शौचम इन्द्रियसंयमः

साधनानि महाराज नराणां पुण्यकर्मणाम

18

अधर्मरुचयॊ मूढास तिर्यग्गतिपरायणाः

कृच्छ्रां यॊनिम अनुप्राप्य न सुखं विन्दते जनाः

19

इह यत करियते कर्म तत्परत्रॊपभुज्यते

तस्माच छरीरं युञ्जीत तपसा नियमेन च

20

यथाशक्ति परयच्छेच च संपूज्याभिप्रणम्य च

काले पात्रे च हृष्टात्मा राजन विगतमत्सरः

21

सत्यवादी लभेतायुर अनायासम अथार्जवी

अक्रॊधनॊ ऽनसूयश च निर्वृतिं लभते पराम

22

दान्तः शम परः शश्वत परिक्लेशं न विन्दति

न च तप्यति दान्तात्मा दृष्ट्वा परगतां शरियम

23

संविभक्ता च दाता च भॊगवान सुखवान नरः

भवत्य अहिंसकश चैव परमारॊग्यम अश्नुते

24

मान्यान मानयिता जन्म कुले महति विन्दति

वयसनैर न तु संयॊगं पराप्नॊति विजितेन्द्रियः

25

शुभानुशय बुद्धिर हि संयुक्तः कालधर्मणा

परादुर्भवति तद यॊगात कल्याण मतिर एव सः

26

[य]

भगवन दानधर्माणं तपसॊ वा महामुने

किं सविद बहुगुणं परेत्य किं वा दुष्करम उच्यते

27

[वयास]

दानान न दुष्करतरं पृथिव्याम अस्ति किं चन

अर्थे हि महती तृष्णा स च दुःखेन लभ्यते

28

परित्यज्य रियान पराकान धर्मार्थं हि महाहवम

परविशन्ति नरा वीराः समुद्रम अटवीं तथा

29

कृषिगॊरक्ष्यम इत्य एके परतिपद्यन्ति मानवाः

पुरुषाः परेष्यताम एके निर्गच्छन्ति धनार्थिनः

30

तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः

न दुष्करतरं दानात तस्माद दानं मतं मम

31

विशेषस तव अत्र विज्ञेयॊ नयायेनॊपार्जितं धनम

पात्रे देशे च काले च साधुभ्यः परतिपादयेत

32

अन्याय समुपात्तेन दानधर्मॊ धनेन यः

करियते न स कर्तारं तरायते महतॊ भयात

33

पात्रे दानं सवल्पम अपि काले दत्तं युधिष्ठिर

मनसा सुविशुद्धेन परेत्यानन्त फलं समृतम

34

अताप्य उदाहरन्तीमम इतिहासं पुरातनम

वरीहि दरॊण परित्यागाद यत फलं पराप मुद्गलः

1

[vai]

vane nivasatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām

varṣāṇy ekādaśātīyuḥ kṛcchreṇa bharatarṣabha

2

phalamūlāśanās te hi sukhārhā duḥkham uttamam

prāptakālam anudhyāntaḥ sehur uttamapūruṣāḥ

3

yudhiṣṭhiras tu rājarṣir ātmakarmāparādhajam

cintayan sa mahābāhur bhrātṝṇāṃ duḥkham uttamam

4

na suṣvāpa sukhaṃ rājā hṛdi śalyair ivārpitaiḥ

daurātmyam anupaśyaṃs tat kāle dyūtodbhavasya hi

5

saṃsmaran paruṣā vācaḥ sūtaputrasya pāṇḍavaḥ

niḥśvāsaparamo dīno bibhrat kopaviṣaṃ mahat

6

arjuno yamajau cobhau draupadī ca yaśasvinī

sa ca bhīmo mahātejāḥ sarveṣām uttamo balī

yudhiṣṭhiram udīkṣantaḥ sehur duḥkham anuttamam

7

avaśiṣṭam alpakālaṃ manvānāḥ puruṣarṣabhāḥ

vapur anyad ivākārṣur utsāhāmarśa ceṣṭitai

8

kasya cit tv atha kālasya vyāsaḥ satyavatī sutaḥ

ājagāma mahāyogī pāṇḍavān avalokaka

9

tam āgatam abhiprekṣya kuntīputro yudhiṣṭhiraḥ

pratyudgamya mahātmānaṃ pratyagṛhṇād yathāvidhi

10

tam āsīnam upāsīnaḥ śuśrūṣur niyatendriyaḥ

toṣayan praṇipātena vyāsaṃ pāṇḍavanandana

11

tān avekṣya kṛśān pautrān vane vanyena jīvataḥ

maharṣir anukampārtham abravīd bāṣpagadgadam

12

yudhiṣṭhira mahābāho śṛṇu dharmabhṛtāṃ vara

nātapta tapasaḥ putra prāpnuvanti mahat sukham

13

sukhaduḥkhe hi puruṣaḥ paryāyeṇopasevate

nātyantam asukhaṃ kaś cit prāpnoti puruṣarṣabha

14

prajñāvāṃs tv eva puruṣaḥ saṃyuktaḥ parayā dhiyā

udayāstamayajño hi na śocati na hṛṣyati

15

sukham āpatitaṃ seved duḥkham āpatitaṃ sahet

kālaprāptam upāsīta sasyānām iva karṣaka

16

tapaso hi paraṃ nāsti tapasā vindate mahat

nāsādhyaṃ tapasaḥ kiṃ cid iti budhyasva bhārata

17

satyam ārjavam akrodhaḥ saṃvibhāgo damaḥ śamaḥ

anasūyā vihiṃsā ca śaucam indriyasaṃyamaḥ

sādhanāni mahārāja narāṇāṃ puṇyakarmaṇām

18

adharmarucayo mūḍhās tiryaggatiparāyaṇāḥ

kṛcchrāṃ yonim anuprāpya na sukhaṃ vindate janāḥ

19

iha yat kriyate karma tatparatropabhujyate

tasmāc charīraṃ yuñjīta tapasā niyamena ca

20

yathāśakti prayacchec ca saṃpūjyābhipraṇamya ca

kāle pātre ca hṛṣṭtmā rājan vigatamatsara

21

satyavādī labhetāyur anāyāsam athārjavī

akrodhano 'nasūyaś ca nirvṛtiṃ labhate parām

22

dāntaḥ śama paraḥ śaśvat parikleśaṃ na vindati

na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam

23

saṃvibhaktā ca dātā ca bhogavān sukhavān naraḥ

bhavaty ahiṃsakaś caiva paramārogyam aśnute

24

mānyān mānayitā janma kule mahati vindati

vyasanair na tu saṃyogaṃ prāpnoti vijitendriya

25

ubhānuśaya buddhir hi saṃyuktaḥ kāladharmaṇā

prādurbhavati tad yogāt kalyāṇa matir eva sa

26

[y]

bhagavan dānadharmāṇaṃ tapaso vā mahāmune

kiṃ svid bahuguṇaṃ pretya kiṃ vā duṣkaram ucyate

27

[vyāsa]

dānān na duṣkarataraṃ pṛthivyām asti kiṃ cana

arthe hi mahatī tṛṣṇā sa ca duḥkhena labhyate

28

parityajya riyān prākān dharmārthaṃ hi mahāhavam

praviśanti narā vīrāḥ samudram aṭavīṃ tathā

29

kṛṣigorakṣyam ity eke pratipadyanti mānavāḥ

puruṣāḥ preṣyatām eke nirgacchanti dhanārthina

30

tasya duḥkhārjitasyaivaṃ parityāgaḥ suduṣkaraḥ

na duṣkarataraṃ dānāt tasmād dānaṃ mataṃ mama

31

viśeṣas tv atra vijñeyo nyāyenopārjitaṃ dhanam

pātre deśe ca kāle ca sādhubhyaḥ pratipādayet

32

anyāya samupāttena dānadharmo dhanena yaḥ

kriyate na sa kartāraṃ trāyate mahato bhayāt

33

pātre dānaṃ svalpam api kāle dattaṃ yudhiṣṭhira

manasā suviśuddhena pretyānanta phalaṃ smṛtam

34

atāpy udāharantīmam itihāsaṃ purātanam

vrīhi droṇa parityāgād yat phalaṃ prāpa mudgalaḥ
books tertium organum| books tertium organum
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 245