Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 248

Book 3. Chapter 248

The Mahabharata In Sanskrit


Book 3

Chapter 248

1

[वै]

तस्मिन बहुमृगे ऽरण्ये रममाणा महारथाः

काम्यके भरतश्रेष्ठा विजह्रुस ते यथामराः

2

परेक्षमाणा बहुविधान वनॊद्देशान समन्ततः

यथर्तुकालरम्याश च वनराजीः सुपुष्पिताः

3

पाण्डवा मृगया शीलाश चरन्तस तन महावनम

विजह्रुर इन्द्र परतिमाः कं चित कालम अरिंदमाः

4

ततस ते यौगपद्येन ययुः सर्वे चतुर्दिशम

मृगयां पुरुषव्याघ्रा बराह्मणार्थे परंतपाः

5

दरौपदीम आश्रमे नयस्य तृणबिन्दॊर अनुज्ञया

महर्षेर दीप्ततपसॊ धौम्यस्य च पुरॊधसः

6

ततस तु राजा सुन्धूनां वार्द्धक्षत्रिर मया यशाः

विवाह कामः शाल्वेयान परयातः सॊ ऽभवत तदा

7

महता परिबर्हेण राजयॊग्येन संवृतः

राजभिर बहुभिः सार्धम उपायात काम्यकं च सः

8

तत्रापश्यत परियां भार्यां पाण्डवानां यशस्विनाम

तिष्ठन्तीम आश्रमद्वारि दरौपदीं निर्जने वने

9

विभ्राजमानां वपुषा बिभ्रतीं रूपम उत्तमम

भराजयन्तीं वनॊद्देशं नीलाभ्रम इव विद्युतम

10

अप्सरा देवकन्या वा माया वा देवनिर्मिता

इति कृत्वाञ्जलिं सर्वे ददृशुस ताम अनिन्दिताम

11

ततः सराजा सिन्धूनां वार्द्धक्षत्रिर जयद्रथः

विस्मितस ताम अनिन्द्याङ्गीं दृष्ट्वासीद धृष्टमानसः

12

स कॊटिकाश्यं राजानम अब्रवीत काममॊहितः

कस्य तव एषानवद्याङ्गी यदि वापि न मानुषी

13

विवाहार्थॊ न मे कश चिद इमां दृष्ट्वातिसुन्दरीम

एताम एवाहम आदाय गमिष्यामि सवम आलयम

14

गच्छ जानीहि सौम्यैनां कस्य का च कुतॊ ऽपि वा

किमर्थम आगता सुभ्रूर इदं कण्टकितं वनम

15

अपि नाम वरारॊहा माम एषा लॊकसुन्दरी

भजेद अद्यायतापाङ्गी सुदती तनुमध्यमा

16

अप्य अहं कृतकामः सयाम इमां पराप्य वरस्त्रियम

गच्छ जानीहि कॊ नव अस्या नाथ इत्य एव कॊटिक

17

स कॊटिकाश्यस तच छरुत्वा रथात परस्कन्द्य कुण्डली

उपेत्य पप्रच्छ तदा करॊष्टा वयाघ्रवधूम इव

1

[vai]

tasmin bahumṛge 'raṇye ramamāṇā mahārathāḥ

kāmyake bharataśreṣṭhā vijahrus te yathāmarāḥ

2

prekṣamāṇā bahuvidhān vanoddeśān samantataḥ

yathartukālaramyāś ca vanarājīḥ supuṣpitāḥ

3

pāṇḍavā mṛgayā śīlāś carantas tan mahāvanam

vijahrur indra pratimāḥ kaṃ cit kālam ariṃdamāḥ

4

tatas te yaugapadyena yayuḥ sarve caturdiśam

mṛgayāṃ puruṣavyāghrā brāhmaṇārthe paraṃtapāḥ

5

draupadīm āśrame nyasya tṛṇabindor anujñayā

maharṣer dīptatapaso dhaumyasya ca purodhasa

6

tatas tu rājā sundhūnāṃ vārddhakṣatrir mayā yaśāḥ

vivāha kāmaḥ śālveyān prayātaḥ so 'bhavat tadā

7

mahatā paribarheṇa rājayogyena saṃvṛtaḥ

rājabhir bahubhiḥ sārdham upāyāt kāmyakaṃ ca sa

8

tatrāpaśyat priyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinām

tiṣṭhantīm āśramadvāri draupadīṃ nirjane vane

9

vibhrājamānāṃ vapuṣā bibhratīṃ rūpam uttamam

bhrājayantīṃ vanoddeśaṃ nīlābhram iva vidyutam

10

apsarā devakanyā vā māyā vā devanirmitā

iti kṛtvāñjaliṃ sarve dadṛśus tām aninditām

11

tataḥ sarājā sindhūnāṃ vārddhakṣatrir jayadrathaḥ

vismitas tām anindyāṅgīṃ dṛṣṭvāsīd dhṛṣṭamānasa

12

sa koṭikāśyaṃ rājānam abravīt kāmamohitaḥ

kasya tv eṣānavadyāṅgī yadi vāpi na mānuṣī

13

vivāhārtho na me kaś cid imāṃ dṛṣṭvātisundarīm

etām evāham ādāya gamiṣyāmi svam ālayam

14

gaccha jānīhi saumyaināṃ kasya kā ca kuto 'pi vā

kimartham āgatā subhrūr idaṃ kaṇṭakitaṃ vanam

15

api nāma varārohā mām eṣā lokasundarī

bhajed adyāyatāpāṅgī sudatī tanumadhyamā

16

apy ahaṃ kṛtakāmaḥ syām imāṃ prāpya varastriyam

gaccha jānīhi ko nv asyā nātha ity eva koṭika

17

sa koṭikāśyas tac chrutvā rathāt praskandya kuṇḍalī

upetya papraccha tadā kroṣṭā vyāghravadhūm iva
veda yajur veda sama veda atharva| veda yajur veda sama veda atharva
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 248