Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 250

Book 3. Chapter 250

The Mahabharata In Sanskrit


Book 3

Chapter 250

1

[वै]

अथाब्रवीद दरौपदी राजपुत्री; पृष्टा शिबीनां परवरेण तेन अ

अवेक्ष्य मन्दं परविमुच्य शाखां; संगृह्णती कौशिकम उत्तरीयम

2

बुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी तवाम अभिभाष्टुम अर्हा

न तवेह वक्तास्ति तवेह वाक्यम; अन्यॊ नरॊ वाप्य अथ वापि नारी

3

एका हय अहं संप्रति तेन वाचं; दद्दानि वै भद्र निबॊध चेदम

अहं हय अरण्ये कथम एकम एका; तवाम आलपेयं निरता सवधर्मे

4

जानामि च तवां सुरथस्य पुत्रं; यं कॊटिकाश्येति विदुर मनुष्याः

तस्माद अहं शैब्य तथैव तुभ्यम; आख्यामि बन्धून परति तन निबॊध

5

अपत्यम अस्मि दरुपदस्य राज्ञः; कृष्णेति मां शैब्य दिवुर मनुष्याः

साहं वृणे पञ्चजनान पतित्वे; ये खाण्डव परस्थगताः शरुतास ते

6

युधिष्ठिरॊ भीमसेनार्जुनौ च; माद्र्याश च पुत्रौ पुरुषप्रवीरौ

ते मां निवेश्येह दिशश चतस्रॊ; विभज्य पार्था मृगयां परयाताः

7

पराचीं राजा दक्षिणां भीमसेनॊ; जयः परतीचीं यमजाव उदीचीम

मन्ये तु तेषां रथसत्तमानां; कालॊ ऽभितः पराप्त इहॊपयातुम

8

संमानिता यास्यथ तैर यथेष्टं; विमुच्य वाहान अवगाहयध्वम

परियातिथिर धर्मसुतॊ महात्मा; परीतॊ भविष्यत्य अभिवीक्ष्य युष्मान

9

एतावद उक्त्वा दरुपदात्मजा सा; शैब्यात्मजं चन्द्र मुखी परतीता

विवेश तां पर्णकुटीं परशस्तां; संचिन्त्य तेषाम अतिथिस्वधर्मम

1

[vai]

athābravīd draupadī rājaputrī; pṛṣṭā ibīnāṃ pravareṇa ten a

avekṣya mandaṃ pravimucya śākhāṃ; saṃgṛhṇatī kauśikam uttarīyam

2

buddhyābhijānāmi narendraputra; na mādṛśī tvām abhibhāṣṭum arhā

na tveha vaktāsti taveha vākyam; anyo naro vāpy atha vāpi nārī

3

ekā hy ahaṃ saṃprati tena vācaṃ; daddāni vai bhadra nibodha cedam

ahaṃ hy araṇye katham ekam ekā; tvām ālapeyaṃ niratā svadharme

4

jānāmi ca tvāṃ surathasya putraṃ; yaṃ koṭikāśyeti vidur manuṣyāḥ

tasmād ahaṃ śaibya tathaiva tubhyam; ākhyāmi bandhūn prati tan nibodha

5

apatyam asmi drupadasya rājñaḥ; kṛṣṇeti māṃ śaibya divur manuṣyāḥ

sāhaṃ vṛṇe pañcajanān patitve; ye khāṇḍava prasthagatāḥ śrutās te

6

yudhiṣṭhiro bhīmasenārjunau ca; mādryāś ca putrau puruṣapravīrau

te māṃ niveśyeha diśaś catasro; vibhajya pārthā mṛgayāṃ prayātāḥ

7

prācīṃ rājā dakṣiṇāṃ bhīmaseno; jayaḥ pratīcīṃ yamajāv udīcīm

manye tu teṣāṃ rathasattamānāṃ; kālo 'bhitaḥ prāpta ihopayātum

8

saṃmānitā yāsyatha tair yatheṣṭaṃ; vimucya vāhān avagāhayadhvam

priyātithir dharmasuto mahātmā; prīto bhaviṣyaty abhivīkṣya yuṣmān

9

etāvad uktvā drupadātmajā sā; śaibyātmajaṃ candra mukhī pratītā

viveśa tāṃ parṇakuṭīṃ praśastāṃ; saṃcintya teṣām atithisvadharmam
trahin| tragic ballads poems tragic ballad
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 250