Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 251

Book 3. Chapter 251

The Mahabharata In Sanskrit


Book 3

Chapter 251

1

[वै]

अथासीनेषु सर्वेषु तेषु राजसु भारत

कॊटिकाश्य वचॊ शरुत्वा शैब्यं सौवीरकॊ ऽबरवीत

2

यदा वाचं वयाहरन्त्याम अस्यां मे रमते मनः

सीमन्तिनीनां मुख्यायां विनिवृत्तः कथं भवान

3

एतां दृष्ट्वा सत्रियॊ मे ऽनया यथा शाखामृगस्त्रियः

परतिभान्ति महाबाहॊ सत्यम एतद बरवीमि ते

4

दर्शनाद एव हि मनस तया मे ऽपहृतं भृशम

तां समाचक्ष्व कल्याणीं यदि सयाच छैब्य मानुषी

5

[कॊटि]

एषा वै दरौपदी कृष्णा राजपुत्री यशस्विनी

पञ्चानां पाण्डुपुत्राणां महिषी संमता भृशम

6

सर्वेषां चैव पार्थानां परिया बहुमता सती

तया समेत्य सौवीर सुवीरान सुसुखी वरज

7

[वै]

एवम उक्तः परत्युवाच पश्यामॊ दरौपदीम इति

पतिः सौवीरसिन्धूनां दुष्टभावॊ जयद्रथः

8

स परविश्याश्रमं शून्यं सिंहगॊष्ठं वृकॊ यथा

आत्मना सप्तमः कृष्णाम इदं वचनम अब्रवीत

9

कुशलं ते वरारॊहे भर्तारस ते ऽपय अनामयाः

येषां कुशलकामासि ते ऽपि कच चिद अनामयाः

10

[दरौ]

कौरव्यः कुशली राजा कुन्तीपुत्रॊ युधिष्ठिरः

अहं च भरातरश चास्य यांश चान्यान परिपृच्छसि

11

पाद्यं परतिगृहाणेदम आसनं च नृपात्मज

मृगान पञ्चाशतं चैव परातर आशं ददानि ते

12

ऐणेयान पृषतान नयङ्कून हरिणाञ शरभाञ शशान

ऋश्यान रुरूञ शम्बरांश च गवयांश च मृगान बहून

13

वराहान महिषांश चैव याश चान्या मृगजातयः

परदास्यति सवयं तुभ्यं कुन्तीपुत्रॊ युधिष्ठिरः

14

[जयद]

कुशलं परातर आशस्य सर्वा मे ऽपचितिः कृता

एहि मे रथम आरॊह सुखम आप्नुहि केवलम

15

गतश्रीकांश चयुतान राज्यात कृपणान गतचेतसः

अरण्यवासिनः पार्थान नानुरॊद्धुं तवम अर्हसि

16

न वै परज्ञा गतश्रीकं भर्तारम उपयुञ्जते

युञ्जानम अनुयुञ्जीत न शरियः संक्षये वसेत

17

शरिया विहीना राज्याच च विनष्टाः शाश्वतीः समाः

अलं ते पाण्डुपुत्राणां भक्त्या कलेशम उपासितुम

18

भार्या मे भव सुश्रॊणि तयजैनान सुखम आप्नुहि

अखिलान सिन्धुसौवीरान अवाप्नुहि मया सह

19

[वै]

इत्य उक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम

कृष्णा तस्माद अपाक्रामद देशात सभ्रुकुटी मुखी

20

अवमत्यास्य तद वाक्यम आक्षिप्य च सुमध्यमा

मैवम इत्य अब्रवीत कृष्णा लज्जस्वेति च सैन्धवम

21

सा काङ्क्षमाणा भर्तॄणाम उपयानम अनिन्दिता

विलॊभयाम आस परं वाक्यैर वाक्यानि युञ्जती

1

[vai]

athāsīneṣu sarveṣu teṣu rājasu bhārata

koṭikāśya vaco śrutvā śaibyaṃ sauvīrako 'bravīt

2

yadā vācaṃ vyāharantyām asyāṃ me ramate manaḥ

sīmantinīnāṃ mukhyāyāṃ vinivṛttaḥ kathaṃ bhavān

3

etāṃ dṛṣṭvā striyo me 'nyā yathā śākhāmṛgastriyaḥ

pratibhānti mahābāho satyam etad bravīmi te

4

darśanād eva hi manas tayā me 'pahṛtaṃ bhṛśam

tāṃ samācakṣva kalyāṇīṃ yadi syāc chaibya mānuṣī

5

[koṭi]

eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī

pañcānāṃ pāṇḍuputrāṇāṃ mahiṣī saṃmatā bhṛśam

6

sarveṣāṃ caiva pārthānāṃ priyā bahumatā satī

tayā sametya sauvīra suvīrān susukhī vraja

7

[vai]

evam uktaḥ pratyuvāca paśyāmo draupadīm iti

patiḥ sauvīrasindhūnāṃ duṣṭabhāvo jayadratha

8

sa praviśyāśramaṃ śūnyaṃ siṃhagoṣṭhaṃ vṛko yathā

ātmanā saptamaḥ kṛṣṇm idaṃ vacanam abravīt

9

kuśalaṃ te varārohe bhartāras te 'py anāmayāḥ

yeṣāṃ kuśalakāmāsi te 'pi kac cid anāmayāḥ

10

[drau]

kauravyaḥ kuśalī rājā kuntīputro yudhiṣṭhiraḥ

ahaṃ ca bhrātaraś cāsya yāṃś cānyān paripṛcchasi

11

pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja

mṛgān pañcāśataṃ caiva prātar āśaṃ dadāni te

12

aiṇeyān pṛṣatān nyaṅkūn hariṇāñ śarabhāñ śaśān

ṛśyān rurūñ śambarāṃś ca gavayāṃś ca mṛgān bahūn

13

varāhān mahiṣāṃś caiva yāś cānyā mṛgajātayaḥ

pradāsyati svayaṃ tubhyaṃ kuntīputro yudhiṣṭhira

14

[jayad]

kuśalaṃ prātar āśasya sarvā me 'pacitiḥ kṛtā

ehi me ratham āroha sukham āpnuhi kevalam

15

gataśrīkāṃś cyutān rājyāt kṛpaṇān gatacetasaḥ

araṇyavāsinaḥ pārthān nānuroddhuṃ tvam arhasi

16

na vai prajñā gataśrīkaṃ bhartāram upayuñjate

yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset

17

riyā vihīnā rājyāc ca vinaṣṭāḥ śāvatīḥ samāḥ

alaṃ te pāṇḍuputrāṇāṃ bhaktyā kleśam upāsitum

18

bhāryā me bhava suśroṇi tyajainān sukham āpnuhi

akhilān sindhusauvīrān avāpnuhi mayā saha

19

[vai]

ity uktā sindhurājena vākyaṃ hṛdayakampanam

kṛṣṇā tasmād apākrāmad deśāt sabhrukuṭī mukhī

20

avamatyāsya tad vākyam ākṣipya ca sumadhyamā

maivam ity abravīt kṛṣṇā lajjasveti ca saindhavam

21

sā kāṅkṣamāṇā bhartṝṇām upayānam aninditā

vilobhayām āsa paraṃ vākyair vākyāni yuñjatī
oma veda| oma rig veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 251