Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 260

Book 3. Chapter 260

The Mahabharata In Sanskrit


Book 3

Chapter 260

1

[मार्क]

ततॊ बरह्मर्षयः सिद्धा देवराजर्षयस तथा

हव्यवाहं पुरस्कृत्य बराह्मणं शरणं गताः

2

[अग्नि]

यः स विश्रवसः पुत्रॊ दशग्रीवॊ महाबलः

अवध्यॊ वरदानेन कृतॊ भगवता पुरा

3

स बाधते परजा सर्वा विप्रकारैर महाबलः

ततॊ नस तरातुभगवन नान्यस तराता हि विद्यते

4

[बरह्मा]

न स देवासुरैः शक्यॊ युद्धे जेतुं विभावसॊ

विहितं तत्र यत कार्यम अभितस तस्य निग्रहे

5

तदर्थम अवतीर्णॊ ऽसौ मन्नियॊगाच चतुर्भुजः

विष्णुः परहरतां शरेष्ठः स कर्मैतत करिष्यति

6

[मार्क]

पितामहस ततस तेषां संनिधौ वाक्यम अब्रवीत

सर्वैर देवगणैः सार्धं संभवध्वं महीतले

7

विष्णॊः सहायान ऋक्षीषु वानरीषु च सर्वशः

जनयध्वं सुतान वीरान कामरूपबलान्वितान

8

ततॊ भागानुभागेन देवगन्धर्वदानवाः

अवतर्तुं महीं सर्वे रञ्जयाम आसुर अञ्जसा

9

तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः

शशास वरदॊ देवॊ देवकार्यार्थ सिद्धये

10

पितामहवचॊ शरुत्वा गन्धर्वी दुन्दुभी ततः

मन्थरा मानुषे लॊके कुब्जा समभवत तदा

11

शक्रप्रभृतयश चैव सर्वे ते सुरसत्तमाः

वानरर्क्ष वरस्त्रीषु जनयाम आसुर आत्मजान

ते ऽनववर्तन पितॄन सर्वे यशसा च बलेन च

12

भेत्तारॊ गिरिशृङ्गाणां शालतालशिलायुधाः

वज्रसंहननाः सर्वे सर्वे चौघबलास तथा

13

कामवीर्यधराश चैव सर्वे युद्धविशारदाः

नागायुत समप्राणा वायुवेगसमा जवे

यत्रेच्छक निवासाश च के चिद अत्र वनौकसः

14

एवंविधाय तत सर्वं भगवाँल लॊकभावनः

मन्थरां बॊधयाम आस यद यत कार्यं यथा यथा

15

सा तद्वचनम आज्ञाय तथा चक्रे मनॊजवा

इतॊ चेतश च गच्छन्ती वैरसंधुक्षणे रता

1

[mārk]

tato brahmarṣayaḥ siddhā devarājarṣayas tathā

havyavāhaṃ puraskṛtya brāhmaṇaṃ śaraṇaṃ gatāḥ

2

[agni]

yaḥ sa viśravasaḥ putro daśagrīvo mahābalaḥ

avadhyo varadānena kṛto bhagavatā purā

3

sa bādhate prajā sarvā viprakārair mahābalaḥ

tato nas trātubhagavan nānyas trātā hi vidyate

4

[brahmā]

na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso

vihitaṃ tatra yat kāryam abhitas tasya nigrahe

5

tadartham avatīrṇo 'sau manniyogāc caturbhujaḥ

viṣṇuḥ praharatāṃ śreṣṭhaḥ sa karmaitat kariṣyati

6

[mārk]

pitāmahas tatas teṣāṃ saṃnidhau vākyam abravīt

sarvair devagaṇaiḥ sārdhaṃ saṃbhavadhvaṃ mahītale

7

viṣṇoḥ sahāyān ṛkṣīṣu vānarīṣu ca sarvaśaḥ

janayadhvaṃ sutān vīrān kāmarūpabalānvitān

8

tato bhāgānubhāgena devagandharvadānavāḥ

avatartuṃ mahīṃ sarve rañjayām āsur añjasā

9

teṣāṃ samakṣaṃ gandharvīṃ dundubhīṃ nāma nāmataḥ

śaśāsa varado devo devakāryārtha siddhaye

10

pitāmahavaco śrutvā gandharvī dundubhī tataḥ

mantharā mānuṣe loke kubjā samabhavat tadā

11

akraprabhṛtayaś caiva sarve te surasattamāḥ

vānararkṣa varastrīṣu janayām āsur ātmajān

te 'nvavartan pitṝn sarve yaśasā ca balena ca

12

bhettāro giriśṛṅgāṇāṃ ślatālaśilāyudhāḥ

vajrasaṃhananāḥ sarve sarve caughabalās tathā

13

kāmavīryadharāś caiva sarve yuddhaviśāradāḥ

nāgāyuta samaprāṇā vāyuvegasamā jave

yatrecchaka nivāsāś ca ke cid atra vanaukasa

14

evaṃvidhāya tat sarvaṃ bhagavāṁl lokabhāvanaḥ

mantharāṃ bodhayām āsa yad yat kāryaṃ yathā yathā

15

sā tadvacanam ājñāya tathā cakre manojavā

ito cetaś ca gacchantī vairasaṃdhukṣaṇe ratā
apostolic polyglot bible| apostolic polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 260