Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 27

Book 3. Chapter 27

The Mahabharata In Sanskrit


Book 3

Chapter 27

1

[वै]

वसत्स्व अथ दवैतवने पाण्डवेषु महात्मसु

अनुकीर्णं महारण्यं बराह्मणैः समपद्यत

2

ईर्यमाणेन सततं बरह्मघॊषेण सर्वतः

बरह्मलॊकसमं पुण्यम आसीद दवैतवनं सरः

3

यजुषाम ऋचां च साम्नां च गद्यानां चैव सर्वशः

आसीद उच्चार्यमाणानां निस्वनॊ हृदयंगमः

4

जयाघॊषः पाण्ववेयानां बरह्मघॊषश च धीमताम

संसृष्टं बरह्मणा कषत्रं भूय एव वयरॊचत

5

अथाब्रवीद बकॊ दाल्भ्यॊ धर्मराजं युधिष्ठिरम

संध्यां कौन्तेयम आसीनम ऋषिभिः परिवारितम

6

पश्य दवैतवने पार्थ बराह्मणानां तपस्विनाम

हॊमवेलां कुरुश्रेष्ठ संप्रज्वलित पावकाम

7

चरन्ति धर्मं पुण्ये ऽसमिंस तवया गुप्ता धृतव्रताः

भृगवॊ ऽङगिरसश चैव वासिष्ठाः काश्यपैः सह

8

आगस्त्याश च महाभागा आत्रेयाश चॊत्तमव्रताः

सर्वस्य जगतः शरेष्ठा बराह्मणाः संगतास तवया

9

इदं तु वचनं पार्थ शृण्व एकाग्रमना मम

भरातृभिः सह कौन्तेय यत तवां वक्ष्यामि कौरव

10

बरह्मक्षत्रेण संसृष्टं कषत्रं च बरह्मणा सह

उदीर्णौ दहतः शत्रून वनानीवाग्निमारुतौ

11

नाब्राह्मणस तात चिरं बुभूषेद; इच्छान्न इमं लॊकम अमुं च जेतुम

विनीतधर्मार्थम अपेतमॊहं; लब्ध्वा दविजं नुदति नृपः सपत्नान

12

चरन नैःश्रेयसं धर्मं परजापालनकारितम

नाध्यगच्छद बलिर लॊके तीर्थम अन्यत्र वै दविजात

13

अनूनम आसीद असुरस्य कामैर; वैरॊचनेः शरीर अपि चाक्षयासीत

लब्ध्वा महीं बराह्मण संप्रयॊगात; तेष्व आचरन दुष्टम अतॊ वयनश्यत

14

नाब्राह्मणं भूमिर इयं सभूतिर; वर्णं दवितीयं भजते चिराय

समुद्रनेमिर नमते तु तस्मै; यं बराह्मणः शास्ति नयैर विनीतः

15

कुञ्जरस्येव संग्रामे ऽपरिगृह्याङ्कुश गरहम

बराह्मणैर विप्रहीणस्य कषत्रस्य कषीयते बलम

16

बरह्मण्य अनुपमा दृष्टिः कषात्रम अप्रतिमं बलम

तौ यदा चरतः सार्धम अथ लॊकः परसीदति

17

यथा हि सुमहान अग्निः कक्षं दहति सानिलः

तथा दहति राजन्यॊ बराह्मणेन समं रिपून

18

बराह्मणेभ्यॊ ऽथ मेधावी बुद्धिर पर्येषणं चरे

अलब्धस्यच लाभाय लब्धस्य च विवृद्धये

19

अलब्धलाभाय च लब्धवृद्धये; यथार्ह तीर्थप्रतिपादनाय

यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं बराह्मणम एव वासय

20

बराह्मणेषूत्तमा वृत्तिस तव नित्यं युधिष्ठिर

तेन ते सर्वलॊकेषु दीप्यते परथितं यशः

21

ततस ते बराह्मणाः सर्वे बकं दाल्भ्यम अपूजयन

युधिष्ठिरे सतूयमाने भूयः सुमनसॊ ऽभवन

22

दवैपायनॊ नारदश च जामदग्न्यः पृथुश्रवाः

इन्द्र दयुम्नॊ भालुकिश च कृतचेताः सहस्रपात

23

कर्ण शरवाश च मुञ्जश च लवणाश्वश च काश्यपः

हारीतः सथूण कर्णश च अग्निवेश्यॊ ऽथ शौनकः

24

ऋतवाक च सुवाक चैव बृहदश्व ऋता वसुः

ऊर्ध्वरेता वृषामित्रः सुहॊत्रॊ हॊत्रवाहनः

25

एते चान्ये च बहवॊ बराह्मणाः संशितव्रताः

अजातशत्रुम आनर्चुः पुरंदरम इवर्षयः

1

[vai]

vasatsv atha dvaitavane pāṇḍaveṣu mahātmasu

anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata

2

ryamāṇena satataṃ brahmaghoṣeṇa sarvataḥ

brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ sara

3

yajuṣām ṛcāṃ ca sāmnāṃ ca gadyānāṃ caiva sarvaśaḥ

āsīd uccāryamāṇānāṃ nisvano hṛdayaṃgama

4

jyāghoṣaḥ pāṇvaveyānāṃ brahmaghoṣaś ca dhīmatām

saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata

5

athābravīd bako dālbhyo dharmarājaṃ yudhiṣṭhiram

saṃdhyāṃ kaunteyam āsīnam ṛṣibhiḥ parivāritam

6

paśya dvaitavane pārtha brāhmaṇānāṃ tapasvinām

homavelāṃ kuruśreṣṭha saṃprajvalita pāvakām

7

caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ

bhṛgavo 'ṅgirasaś caiva vāsiṣṭhāḥ kāśyapaiḥ saha

8

gastyāś ca mahābhāgā ātreyāś cottamavratāḥ

sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṃgatās tvayā

9

idaṃ tu vacanaṃ pārtha śṛṇv ekāgramanā mama

bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava

10

brahmakṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha

udīrṇau dahataḥ śatrūn vanānīvāgnimārutau

11

nābrāhmaṇas tāta ciraṃ bubhūṣed; icchānn imaṃ lokam amuṃ ca jetum

vinītadharmārtham apetamohaṃ; labdhvā dvijaṃ nudati nṛpaḥ sapatnān

12

caran naiḥśreyasaṃ dharmaṃ prajāpālanakāritam

nādhyagacchad balir loke tīrtham anyatra vai dvijāt

13

anūnam āsīd asurasya kāmair; vairocaneḥ śrīr api cākṣayāsīt

labdhvā mahīṃ brāhmaṇa saṃprayogāt; teṣv ācaran duṣṭam ato vyanaśyat

14

nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir; varṇaṃ dvitīyaṃ bhajate cirāya

samudranemir namate tu tasmai; yaṃ brāhmaṇaḥ śāsti nayair vinīta

15

kuñjarasyeva saṃgrāme 'parigṛhyāṅkuśa graham

brāhmaṇair viprahīṇasya kṣatrasya kṣīyate balam

16

brahmaṇy anupamā dṛṣṭiḥ kṣātram apratimaṃ balam

tau yadā carataḥ sārdham atha lokaḥ prasīdati

17

yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ

tathā dahati rājanyo brāhmaṇena samaṃ ripūn

18

brāhmaṇebhyo 'tha medhāvī buddhir paryeṣaṇaṃ care

alabdhasyaca lābhāya labdhasya ca vivṛddhaye

19

alabdhalābhāya ca labdhavṛddhaye; yathārha tīrthapratipādanāya

yaśasvinaṃ vedavidaṃ vipaścitaṃ; bahuśrutaṃ brāhmaṇam eva vāsaya

20

brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira

tena te sarvalokeṣu dīpyate prathitaṃ yaśa

21

tatas te brāhmaṇāḥ sarve bakaṃ dālbhyam apūjayan

yudhiṣṭhire stūyamāne bhūyaḥ sumanaso 'bhavan

22

dvaipāyano nāradaś ca jāmadagnyaḥ pṛthuśravāḥ

indra dyumno bhālukiś ca kṛtacetāḥ sahasrapāt

23

karṇa śravāś ca muñjaś ca lavaṇāśvaś ca kāśyapaḥ

hārītaḥ sthūṇa karṇaś ca agniveśyo 'tha śaunaka

24

tavāk ca suvāk caiva bṛhadaśva ṛtā vasuḥ

ūrdhvaretā vṛṣāmitraḥ suhotro hotravāhana

25

ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ

ajātaśatrum ānarcuḥ puraṃdaram ivarṣayaḥ
antwerp polyglot bible| antwerp polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 27