Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 279

Book 3. Chapter 279

The Mahabharata In Sanskrit


Book 3

Chapter 279

1

[मार्क]

अथ कन्याप्रदाने स तम एवार्थं विचिन्तयन

समानिन्ये च तत सर्वं भाण्डं वैवाहिकं नृपः

2

ततॊ वृद्धान दविजान सर्वान ऋत्विजः सपुरॊहितान

समाहूय तिथौ पुण्ये परययौ सह कन्यया

3

मेध्यारण्यं स गत्वा च दयुमत्सेनाश्रमं नृपः

पद्भ्याम एव दविजैः सार्धं राजर्षिं तम उपागमत

4

तत्रापश्यन महाभागं शालवृक्षम उपाश्रितम

कौश्यां बृस्यां समासीनं चक्षुर हीनं नृपं तदा

5

स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः

वाचा सुनियतॊ भूत्वा चकारात्म निवेदनम

6

तस्यार्घ्यम आसनं चैव गां चावेद्य स धर्मवित

किम आगमनम इत्य एवं राजा राजानम अब्रवीत

7

तस्य सर्वम अभिप्रायम इतिकर्तव्यतां च ताम

सत्यवन्तं समुद्दिश्य सर्वम एव नयवेदयत

8

[अष्वपति]

सावित्री नाम राजर्षे कन्येयं मम शॊभना

तां सवधर्मेण धर्मज्ञ सनुषार्थे तवं गृहाण मे

9

चयुताः सम राज्याद वनवासम आश्रिताश; चराम धर्मं नियतास तपस्विनः

कथं तव अनर्हा वनवासम आश्रमे; सहिष्यते कलेशम इमं सुता तव

10

[अष्वपति]

सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहम एव च

न मद्विधे युज्यति वाक्यम ईदृशं; विनिश्चयेनाभिगतॊ ऽसमि ते नृप

11

आशां नार्हसि मे हन्तुं सौहृदाद रणयेन च

अभितश चागतं परेम्णा परत्याख्यातुं न मार्हसि

12

अनुरूपॊ हि संयॊगे तवं ममाहं तवापि च

सनुषां परतीच्छ मे कन्यां भार्यां सत्यवतः सुताम

13

[दयुमत्सेन]

पूर्वम एवाभिलषितः संभन्धॊ मे तवया सह

भरष्टराज्यस तव अहम इति तत एतद विचारितम

14

अभिप्रायस तव अयं यॊ मे पूर्वम एवाभिकाङ्क्षितः

स निर्वर्ततु मे ऽदयैव काङ्क्षितॊ हय असि मे ऽतिथिः

15

[मार्क]

ततः सर्वान समानीय दविजान आश्रमवासिनः

यथाविधि समुद्वाहं कारयाम आसतुर नृपौ

16

दत्त्वा तव अश्वपतिः कन्यां यथार्हं च परिच्छदम

ययौ सवम एव भवनं युक्तः परमया मुदा

17

सत्यवान अपि भार्यां तां लब्ध्वा सर्वगुणान्विताम

मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम

18

गते पितरि सर्वाणि संन्यस्याभरणानि सा

जगृहे वल्कलान्य एव वस्त्रं काषायम एव च

19

परिचारैर गुणैश चैव परश्रयेण दमेन च

सर्वकामक्रियाभिश च सर्वेषां तुष्टिम आवहत

20

शवश्रूं शरीरसत्कारैः सर्वैर आछादनादिभिः

शवशुरं देवकार्यैश च वाचः संयमनेन च

21

तथैव परियवादेन नैपुणेन शमेन च

रहॊ चैवॊपचारेण भर्तारं पर्यतॊषयत

22

एवं तत्राश्रमे तेषां तदा निवसतां सताम

कालस तपस्यतां कश चिद अतिचक्राम अभारत

23

सावित्र्यास तु शयानायास तिष्ठन्त्याश च दिवानिशम

नारदेन यद उक्तं तद वाक्यं मनसि वर्तते

1

[mārk]

atha kanyāpradāne sa tam evārthaṃ vicintayan

samāninye ca tat sarvaṃ bhāṇḍaṃ vaivāhikaṃ nṛpa

2

tato vṛddhān dvijān sarvān ṛtvijaḥ sapurohitān

samāhūya tithau puṇye prayayau saha kanyayā

3

medhyāraṇyaṃ sa gatvā ca dyumatsenāśramaṃ nṛpaḥ

padbhyām eva dvijaiḥ sārdhaṃ rājarṣiṃ tam upāgamat

4

tatrāpaśyan mahābhāgaṃ śālavṛkṣam upāśritam

kauśyāṃ bṛsyāṃ samāsīnaṃ cakṣur hīnaṃ nṛpaṃ tadā

5

sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ

vācā suniyato bhūtvā cakārātma nivedanam

6

tasyārghyam āsanaṃ caiva gāṃ cāvedya sa dharmavit

kim āgamanam ity evaṃ rājā rājānam abravīt

7

tasya sarvam abhiprāyam itikartavyatāṃ ca tām

satyavantaṃ samuddiśya sarvam eva nyavedayat

8

[aṣvapati]

sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā

tāṃ svadharmeṇa dharmajña snuṣārthe tvaṃ gṛhāṇa me

9

cyutāḥ sma rājyād vanavāsam āśritāś; carāma dharmaṃ niyatās tapasvinaḥ

kathaṃ tv anarhā vanavāsam āśrame; sahiṣyate kleśam imaṃ sutā tava

10

[aṣvapati]

sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ; yadā vijānāti sutāham eva ca

na madvidhe yujyati vākyam īdṛśaṃ; viniścayenābhigato 'smi te nṛpa

11

āśāṃ
nārhasi me hantuṃ sauhṛdād raṇayena ca

abhitaś cāgataṃ premṇā pratyākhyātuṃ na mārhasi

12

anurūpo hi saṃyoge tvaṃ mamāhaṃ tavāpi ca

snuṣāṃ pratīccha me kanyāṃ bhāryāṃ satyavataḥ sutām

13

[dyumatsena]

pūrvam evābhilaṣitaḥ saṃbhandho me tvayā saha

bhraṣṭarājyas tv aham iti tata etad vicāritam

14

abhiprāyas tv ayaṃ yo me pūrvam evābhikāṅkṣitaḥ

sa nirvartatu me 'dyaiva kāṅkṣito hy asi me 'tithi

15

[mārk]

tataḥ sarvān samānīya dvijān āśramavāsinaḥ

yathāvidhi samudvāhaṃ kārayām āsatur nṛpau

16

dattvā tv aśvapatiḥ kanyāṃ yathārhaṃ ca paricchadam

yayau svam eva bhavanaṃ yuktaḥ paramayā mudā

17

satyavān api bhāryāṃ tāṃ labdhvā sarvaguṇānvitām

mumude sā ca taṃ labdhvā bhartāraṃ manasepsitam

18

gate pitari sarvāṇi saṃnyasyābharaṇāni sā

jagṛhe valkalāny eva vastraṃ kāṣāyam eva ca

19

paricārair guṇaiś caiva praśrayeṇa damena ca

sarvakāmakriyābhiś ca sarveṣāṃ tuṣṭim āvahat

20

vaśrūṃ śarīrasatkāraiḥ sarvair āchādanādibhiḥ

śvaśuraṃ devakāryaiś ca vācaḥ saṃyamanena ca

21

tathaiva priyavādena naipuṇena śamena ca

raho caivopacāreṇa bhartāraṃ paryatoṣayat

22

evaṃ tatrāśrame teṣāṃ tadā nivasatāṃ satām

kālas tapasyatāṃ kaś cid aticakrām abhārata

23

sāvitryās tu śayānāyās tiṣṭhantyāś ca divāniśam

nāradena yad uktaṃ tad vākyaṃ manasi vartate
myth and religion| poems of ossian
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 279