Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 287

Book 3. Chapter 287

The Mahabharata In Sanskrit


Book 3

Chapter 287

1

[जनम]

किं तद गुह्यं न चाख्यातं कर्णायेहॊष्ण रश्मिना

कीदृशे कुण्डले ते च कवचं चैव कीदृशम

2

कुतश च कवचं तस्य कुण्डले चैव सत्तम

एतद इच्छाम्य अहं शरॊतुं तन मे बरूहि तपॊधन

3

[वषम्पायन]

अयं राजन बरवीम्य एतद यत तद गुह्यं विभावसॊः

यादृशे कुण्डले चैव कवचं चैव यादृशम

4

कुन्तिभॊजं पुरा राजन बराह्मणः समुपस्थितः

तिग्मतेजा महाप्रांशुः शमश्रुदण्डजटा धरः

5

दर्शनीयॊ ऽनवद्याङ्गस तेजसा परज्वलन्न इव

मधु पिङ्गॊ मधुरवाक तपः सव्याध्याय भूषणः

6

स राजानं कुन्तिभॊजम अब्रवीत सुमहातपाः

भिक्षाम इच्छाम्य अहं भॊक्तुं तव गेहे विमत्सर

7

न मे वयलीकं कर्तव्यं तवया वा तव चानुगैः

एवं वत्स्यामि ते गेहे यदि ते रॊचते ऽनघ

8

यथाकामं च गच्छेयम आगच्छेयं तथैव च

शय्यासने च मे राजन नापराध्येत कश चन

9

तम अब्रवीत कुन्तिभॊजः परीतियुक्तम इदं वचः

एवम अस्तु परं चेति पुनश चैनम अथाब्रवीत

10

मम कन्या महाब्रह्मन पृथा नाम यशस्विनी

शीलवृत्तान्विता साध्वी नियता न च मानिनी

11

उपस्थास्यति सा तवां वै पूजयानवमन्य च

तस्याश च शीलवृत्तेन तुष्टिं समुपयास्यसि

12

एवम उक्त्वा तु तं विप्रम अभिपूज्य यथाविधि

उवाच कन्याम अभ्येत्य पृथां पृथुल लॊचनाम

13

अयं वत्से महाभागॊ बराह्मणॊ वस्तुम इच्छति

मम गेहे मया चास्य तथेत्य एवं परतिश्रुतम

14

तवयि वत्से पराश्वस्य बराह्मणस्याभिराधनम

तन मे वाक्यं न मिथ्या तवं कर्तुम अर्हसि कर्हि चित

15

अयं तपस्वी भगवान सवाध्यायनियतॊ दविजः

यद यद बरूयान महातेजास तत तद देयम अमत्सरात

16

बराह्मणा हि परं तेजॊ बराह्मणा हि परंतपः

बराह्मणानां नमः कारैर सूर्यॊ दिवि विराजते

17

अमानयन हि मानार्हान वातापिश च महासुरः

निहतॊ बरह्मदण्डेन तालजङ्घस तथैव च

18

सॊ ऽयं वत्से महाभार आहितस तवयि सांप्रतम

तवं सदा नियता कुर्या बराह्मणस्याभिराधनम

19

जानामि परणिधानं ते बाल्यात परभृति नन्दिनि

बराह्मणेष्व इह सर्वेषु गुरु बन्धुषु चैव ह

20

तथा परेष्येषु सर्वेषु मित्र संबन्धिमातृषु

मयि चैव यथावत तवं सर्वम आदृत्य वर्तसे

21

न हय अतुष्टॊ जनॊ ऽसतीह परे चान्तःपुरे च ते

सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्व अपि

22

संदेष्टव्यां तु मन्ये तवां दविजातिं कॊपनं परति

पृथे बालेति कृत्वा वै सुता चासि ममेति च

23

वृष्णीनां तवं कुले जाता शूरस्य दयिता सुता

दत्ता परीतिमता मह्यं पित्रा बाला पुरा सवयम

24

वसुदेवस्य भगिनी सुतानां परवरा मम

अग्र्यम अग्रे परतिज्ञाय तेनासि दुहिता मम

25

तादृशे हि कुले जाता कुले चैव विवर्धिता

सुखात सुखम अनुप्राप्ता हरदाद धरदम इवागता

26

दौष्कुलेया विशेषेण कथं चित परग्रहं गताः

बालभावाद विकुर्वन्ति परायशः परमदाः शुभे

27

पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम

तेन तेनासि संपन्ना समुपेता च भामिनी

28

सा तवं दर्पं परित्यज्य दम्भं मानं च भामिनि

आराध्य वरदं विप्रं शरेयसा यॊक्ष्यसे पृथे

29

एवं पराप्स्यसि कल्याणि कल्याणम अनघे धरुवम

कॊपिते तु दविजश्रेष्ठे कृत्स्नं दह्येत मे कुलम

1

[janam]

kiṃ tad guhyaṃ na cākhyātaṃ karṇāyehoṣṇa raśminā

kīdṛśe kuṇḍale te ca kavacaṃ caiva kīdṛśam

2

kutaś ca kavacaṃ tasya kuṇḍale caiva sattama

etad icchāmy ahaṃ śrotuṃ tan me brūhi tapodhana

3

[vaṣampāyana]

ayaṃ rājan bravīmy etad yat tad guhyaṃ vibhāvasoḥ

yādṛśe kuṇḍale caiva kavacaṃ caiva yādṛśam

4

kuntibhojaṃ purā rājan brāhmaṇaḥ samupasthitaḥ

tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭā dhara

5

darśanīyo 'navadyāṅgas tejasā prajvalann iva

madhu piṅgo madhuravāk tapaḥ svyādhyāya bhūṣaṇa

6

sa rājānaṃ kuntibhojam abravīt sumahātapāḥ

bhikṣām icchāmy ahaṃ bhoktuṃ tava gehe vimatsara

7

na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ

evaṃ vatsyāmi te gehe yadi te rocate 'nagha

8

yathākāmaṃ ca gaccheyam āgaccheyaṃ tathaiva ca

śayyāsane ca me rājan nāparādhyeta kaś cana

9

tam abravīt kuntibhojaḥ prītiyuktam idaṃ vacaḥ

evam astu paraṃ ceti punaś cainam athābravīt

10

mama kanyā mahābrahman pṛthā nāma yaśasvinī

ś
lavṛttānvitā sādhvī niyatā na ca māninī

11

upasthāsyati sā tvāṃ vai pūjayānavamanya ca

tasyāś ca śīlavṛttena tuṣṭiṃ samupayāsyasi

12

evam uktvā tu taṃ vipram abhipūjya yathāvidhi

uvāca kanyām abhyetya pṛthāṃ pṛthula locanām

13

ayaṃ vatse mahābhāgo brāhmaṇo vastum icchati

mama gehe mayā cāsya tathety evaṃ pratiśrutam

14

tvayi vatse parāśvasya brāhmaṇasyābhirādhanam

tan me vākyaṃ na mithyā tvaṃ kartum arhasi karhi cit

15

ayaṃ tapasvī bhagavān svādhyāyaniyato dvijaḥ

yad yad brūyān mahātejās tat tad deyam amatsarāt

16

brāhmaṇā hi paraṃ tejo brāhmaṇā hi paraṃtapaḥ

brāhmaṇānāṃ namaḥ kārair sūryo divi virājate

17

amānayan hi mānārhān vātāpiś ca mahāsuraḥ

nihato brahmadaṇḍena tālajaṅghas tathaiva ca

18

so 'yaṃ vatse mahābhāra āhitas tvayi sāṃpratam

tvaṃ sadā niyatā kuryā brāhmaṇasyābhirādhanam

19

jānāmi praṇidhānaṃ te bālyāt prabhṛti nandini

brāhmaṇeṣv iha sarveṣu guru bandhuṣu caiva ha

20

tathā preṣyeṣu sarveṣu mitra saṃbandhimātṛṣu

mayi caiva yathāvat tvaṃ sarvam ādṛtya vartase

21

na hy atuṣṭo jano 'stīha pare cāntaḥpure ca te

samyagvṛttyānavadyāṅgi tava bhṛtyajaneṣv api

22

saṃdeṣṭavyāṃ tu manye tvāṃ dvijātiṃ kopanaṃ prati

pṛthe bāleti kṛtvā vai sutā cāsi mameti ca

23

vṛṣṇnāṃ tvaṃ kule jātā śūrasya dayitā sutā

dattā prītimatā mahyaṃ pitrā bālā purā svayam

24

vasudevasya bhaginī sutānāṃ pravarā mama

agryam agre pratijñāya tenāsi duhitā mama

25

tādṛśe hi kule jātā kule caiva vivardhitā

sukhāt sukham anuprāptā hradād dhradam ivāgatā

26

dauṣkuleyā viśeṣeṇa kathaṃ cit pragrahaṃ gatāḥ

bālabhāvād vikurvanti prāyaśaḥ pramadāḥ śubhe

27

pṛthe rājakule janma rūpaṃ cādbhutadarśanam

tena tenāsi saṃpannā samupetā ca bhāminī

28

sā tvaṃ darpaṃ parityajya dambhaṃ mānaṃ ca bhāmini

ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe

29

evaṃ prāpsyasi kalyāṇi kalyāṇam anaghe dhruvam

kopite tu dvijaśreṣṭhe kṛtsnaṃ dahyeta me kulam
the apostolic bible polyglot and kjv| the apostolic bible polyglot and kjv
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 287