Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 289

Book 3. Chapter 289

The Mahabharata In Sanskrit


Book 3

Chapter 289

1

[वै]

सा तु कन्या महाराज बराह्मणं संशितव्रतम

तॊषयाम आस शुद्धेन मनसा संशितव्रता

2

परातर आयास्य इत्य उक्त्वा कदा चिद दविजसत्तमः

तत आयाति राजेन्द्र साये रात्राव अथॊ पुनः

3

तं च सर्वासु वेलासु भक्ष्यभॊज्य परतिश्रयैः

पूजयाम आस सा कन्या वर्धमानैस तु सर्वदा

4

अन्नादि समुदाचारः शय्यासनकृतस तथा

दिवसे दिवसे तस्य वर्धते न तु हीयते

5

निर्भर्त्सनापवादैश च तथैवाप्रियया गिरा

बराह्मणस्य पृथा राजन न चकाराप्रियं तदा

6

वयस्ते काले पुनॊ चैति न चैति बहुशॊ दविजः

दुर्लभ्यम अपि चैवान्नं दीयताम इति सॊ ऽबरवीत

7

कृतम एव च तत सर्वं पृथा तस्मै नयवेदयत

शिष्यवत पुत्रवच चैव सवसृवच च सुसंयता

8

यथॊपजॊषं राजेन्द्र दविजातिप्रवरस्य सा

परीतिम उत्पादयाम आस कन्या यत्नैर अनिन्दिता

9

तस्यास तु शीलवृत्तेन तुतॊष दविजसत्तमः

अवधानेन भूयॊ ऽसय परं यत्नम अथाकरॊत

10

तां परभाते च साये च पिता पप्रच्छ भारत

अपि तुष्यति ते पुत्रि बराह्मणः परिचर्यया

11

तं सा परमम इत्य एव परत्युवाच यशस्विनी

ततः परीतिम अवापाग्र्यां कुन्तिभॊजॊ महामनः

12

ततः संवत्सरे पूर्णे यदासौ जपतां वरः

नापश्यद दुष्कृतं किं चित पृथायाः सौहृदे रतः

13

ततः परीतमना भूत्वा स एनां बराह्मणॊ ऽबरवीत

परीतॊ ऽसमि परमं भद्रे परिचारेण ते शुभे

14

वरान वृणीष्व कल्याणि दुरापान मानुषैर इह

यैस तवं सीमन्तिनीः सर्वा यशसाभिभविष्यसि

15

[उन्ती]

कृतानि मम सर्वाणि यस्या मे वेदवित्तम

तवं परसन्नः पिता चैव कृतं विप्र वरैर मम

16

[बरा]

यदि नेच्छसि भद्रे तवं वरं मत्तः शुचिस्मिते

इमं मन्त्रं गृहाण तवम आह्वानाय दिवौकसाम

17

यं यं देवं तवम एतेन मन्त्रेणावाहयिष्यसि

तेन तेन वशे भद्रे सथातव्यं ते भविष्यति

18

अकामॊ वा सकामॊ वा न स नैष्यति ते वशम

विबुधॊ मन्त्रसंशान्तॊ वाक्ये भृत्य इवानतः

19

[वै]

न शशाक दवितीयं सा परत्याख्यातुम अनिन्दिता

तं वै दविजातिप्रवरं तदा शापभयान नृप

20

ततस ताम अनवद्याङ्गीं गराहयाम आस वै दविजः

मन्त्रग्रामं तदा राजन्न अथर्वशिरसि शरुतम

21

तं परदाय तु राजेन्द्र कुन्तिभॊजम उवाच ह

उषितॊ ऽसमि सुखं राजन कन्यया परितॊषितः

22

तव गेहे सुविहितः सदा सुप्रतिपूजितः

साधयिष्यामहे तावद इत्य उक्त्वान्तरधीयत

23

स तु राजा दविजं दृष्ट्वा तत्रैवान्तर हितं तदा

बभूव विस्मयाविष्टः पृथां च समपूजयत

1

[vai]

sā tu kanyā mahārāja brāhmaṇaṃ saṃśitavratam

toṣayām āsa śuddhena manasā saṃśitavratā

2

prātar āyāsya ity uktvā kadā cid dvijasattamaḥ

tata āyāti rājendra sāye rātrāv atho puna

3

taṃ ca sarvāsu velāsu bhakṣyabhojya pratiśrayaiḥ

pūjayām āsa sā kanyā vardhamānais tu sarvadā

4

annādi samudācāraḥ śayyāsanakṛtas tathā

divase divase tasya vardhate na tu hīyate

5

nirbhartsanāpavādaiś ca tathaivāpriyayā girā

brāhmaṇasya pṛthā rājan na cakārāpriyaṃ tadā

6

vyaste kāle puno caiti na caiti bahuśo dvijaḥ

durlabhyam api caivānnaṃ dīyatām iti so 'bravīt

7

kṛtam eva ca tat sarvaṃ pṛthā tasmai nyavedayat

śiṣyavat putravac caiva svasṛvac ca susaṃyatā

8

yathopajoṣaṃ rājendra dvijātipravarasya sā

prītim utpādayām āsa kanyā yatnair aninditā

9

tasyās tu śīlavṛttena tutoṣa dvijasattamaḥ

avadhānena bhūyo 'sya paraṃ yatnam athākarot

10

tāṃ prabhāte ca sāye ca pitā papraccha bhārata

api tuṣyati te putri brāhmaṇaḥ paricaryayā

11

taṃ sā paramam ity eva pratyuvāca yaśasvinī

tataḥ prītim avāpāgryāṃ kuntibhojo mahāmana

12

tataḥ saṃvatsare pūrṇe yadāsau japatāṃ varaḥ

nāpaśyad duṣkṛtaṃ kiṃ cit pṛthāyāḥ sauhṛde rata

13

tataḥ prītamanā bhūtvā sa enāṃ brāhmaṇo 'bravīt

prīto 'smi paramaṃ bhadre paricāreṇa te śubhe

14

varān vṛṇīva kalyāṇi durāpān mānuṣair iha

yais tvaṃ sīmantinīḥ sarvā yaśasābhibhaviṣyasi

15

[untī]

kṛtāni mama sarvāṇi yasyā me vedavittama

tvaṃ prasannaḥ pitā caiva kṛtaṃ vipra varair mama

16

[brā]

yadi necchasi bhadre tvaṃ varaṃ mattaḥ śucismite

imaṃ mantraṃ gṛhāṇa tvam āhvānāya divaukasām

17

yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi

tena tena vaśe bhadre sthātavyaṃ te bhaviṣyati

18

akāmo vā sakāmo vā na sa naiṣyati te vaśam

vibudho mantrasaṃśānto vākye bhṛtya ivānata

19

[vai]

na śaśāka dvitīyaṃ sā pratyākhyātum aninditā

taṃ vai dvijātipravaraṃ tadā śāpabhayān nṛpa

20

tatas tām anavadyāṅgīṃ grāhayām āsa vai dvijaḥ

mantragrāmaṃ tadā rājann atharvaśirasi śrutam

21

taṃ pradāya tu rājendra kuntibhojam uvāca ha

uṣito 'smi sukhaṃ rājan kanyayā paritoṣita

22

tava gehe suvihitaḥ sadā supratipūjitaḥ

sādhayiṣyāmahe tāvad ity uktvāntaradhīyata

23

sa tu rājā dvijaṃ dṛṣṭvā tatraivāntar hitaṃ tadā

babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat
jataka book| jataka book
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 289