Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 293

Book 3. Chapter 293

The Mahabharata In Sanskrit


Book 3

Chapter 293

1

[वै]

एतस्मिन्न एव काले तु धृतराष्ट्रस्य वै सखा

सूतॊ ऽधिरथ इत्य एव सदारॊ जाह्नवीं ययौ

2

तस्य भार्याभवद राजन रूपेणासदृशी भुवि

राधा नाम महाभागा न सा पुत्रम अविन्दत

अपत्यार्थे परं यत्नम अकरॊच च विशेषतः

3

सा ददर्शाथ मञ्जूषाम उह्यमानां यदृच्छया

दत्तरक्षा परतिसराम अन्वालभन शॊभिताम

ऊर्मी तरङ्गैर जाह्नव्याः समानीताम उपह्वरम

4

सा तां कौतूहलात पराप्तां गराहयाम आस भामिनी

ततॊ निवेदयाम आस सूतस्याधिरथस्य वै

5

स ताम उद्धृत्य मञ्जूषाम उत्सार्य जलम अन्तिकात

यन्त्रैर उद्घाटयाम आस यॊ ऽपश्यत तत्र बालकम

6

तरुणादित्यसंकाशं हेमवर्म धरं तथा

मृष्टकुण्डलयुक्तेन वदनेन विराजिता

7

ससूतॊ भार्यया सार्धं विस्मयॊत्फुल्ललॊचनः

अङ्कम आरॊप्य तं बालं भार्यां वचनम अब्रवीत

8

इदम अत्यद्भुतं भीरु यतॊ जातॊ ऽसमि भामिनि

दृष्टवान देवगर्भॊ ऽयं मन्ये ऽसमान समुपागतः

9

अनपत्यस्य पुत्रॊ ऽयं देवैर दत्तॊ धरुवं मम

इत्य उक्त्वा तं ददौ पुत्रं राधायैर स महीपते

10

परतिजग्राह तं राधा विधिवद दिव्यरूपिणम

पुत्रं कमलगर्भाभं देवगर्भं शरिया वृतम

11

पुपॊष चैनं विधिवद ववृधे स च वीर्यवान

ततः परभृति चाप्य अन्ये पराभवन्न औरसाः सुताः

12

वसु वर्म धरं दृष्ट्वा तं बालं हेमकुण्डलम

नामास्य वसुषेणेति ततश चक्रुर दविजातयः

13

एवं ससूतपुत्रत्वं जगामामित विक्रमः

वसुषेण इति खयातॊ वृष इत्य एव च परभुः

14

स जयेष्ठपुत्रः सूतस्य ववृधे ऽङगेषु वीर्यवान

चारेण विदितश चासीत पृथाया दिव्यवर्म भृत

15

सूतस तव अधिरथः पुत्रं विवृद्धं समये ततः

दृष्ट्वा परस्थापयाम आस पुरं वारणसाह्वयम

16

तत्रॊपसदनं चक्रे दरॊणस्येष्व अस्त्रकर्मणि

सख्यं दुर्यॊधनेनैवम अगच्छत स च वीर्यवान

17

दरॊणात कृपाच च रामाच च सॊ ऽसत्रग्रामं चतुर्विधम

लब्ध्वा लॊके ऽभवत खयातः परमेष्वासतां गतः

18

संधाय धार्तराष्ट्रेण पार्थानां विप्रिये सथितः

यॊद्धुम आशंसते नित्यं फाल्गुनेन महात्मना

19

सदा हि तस्य सपर्धासीद अर्जुनेन विशां पते

अर्जुनस्य च कर्णेन यतॊ दृष्टॊ बभूव सः

20

तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम

अवध्यं समरे मत्वा पर्यतप्यद युधिष्ठिरः

21

यदा तु कर्णॊ राजेन्द्र भानुमन्तं दिवाकरम

सतौति मध्यंदिने पराप्ते पराञ्जलिः सलिले सथितः

22

तत्रैनम उपतिष्ठन्ति बराह्मणा धनहेतवः

नादेयं तस्य तत काले किं चिद अस्ति दविजातिषु

23

तम इन्द्रॊ बराह्मणॊ भूत्वा भिक्षां देहीत्य उपस्थितः

सवागतं चेति राधेयस तम अथ परत्यभाषत

1

[vai]

etasminn eva kāle tu dhṛtarāṣṭrasya vai sakhā

sūto 'dhiratha ity eva sadāro jāhnavīṃ yayau

2

tasya bhāryābhavad rājan rūpeṇāsadṛśī bhuvi

rādhā nāma mahābhāgā na sā putram avindata

apatyārthe paraṃ yatnam akaroc ca viśeṣata

3

sā dadarśātha mañjūṣām uhyamānāṃ yadṛcchayā

dattarakṣā pratisarām anvālabhana śobhitām

ūrmī taraṅgair jāhnavyāḥ samānītām upahvaram

4

sā tāṃ kautūhalāt prāptāṃ grāhayām āsa bhāminī

tato nivedayām āsa sūtasyādhirathasya vai

5

sa tām uddhṛtya mañjūṣām utsārya jalam antikāt

yantrair udghāṭayām āsa yo 'paśyat tatra bālakam

6

taruṇādityasaṃkāśaṃ hemavarma dharaṃ tathā

mṛṣṭakuṇḍalayuktena vadanena virājitā

7

sasūto bhāryayā sārdhaṃ vismayotphullalocanaḥ

aṅkam āropya taṃ bālaṃ bhāryāṃ vacanam abravīt

8

idam atyadbhutaṃ bhīru yato jāto 'smi bhāmini

dṛṣṭavān devagarbho 'yaṃ manye 'smān samupāgata

9

anapatyasya putro 'yaṃ devair datto dhruvaṃ mama

ity uktvā taṃ dadau putraṃ rādhāyair sa mahīpate

10

pratijagrāha taṃ rādhā vidhivad divyarūpiṇam

putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyā vṛtam

11

pupoṣa cainaṃ vidhivad vavṛdhe sa ca vīryavān

tataḥ prabhṛti cāpy anye prābhavann aurasāḥ sutāḥ

12

vasu varma dharaṃ dṛṣṭvā taṃ bālaṃ hemakuṇḍalam

nāmāsya vasuṣeṇeti tataś cakrur dvijātaya

13

evaṃ sasūtaputratvaṃ jagāmāmita vikramaḥ

vasuṣeṇa iti khyāto vṛṣa ity eva ca prabhu

14

sa jyeṣṭhaputraḥ sūtasya vavṛdhe 'ṅgeṣu vīryavān

cāreṇa viditaś cāsīt pṛthāyā divyavarma bhṛt

15

sūtas tv adhirathaḥ putraṃ vivṛddhaṃ samaye tataḥ

dṛṣṭvā prasthāpayām āsa puraṃ vāraṇasāhvayam

16

tatropasadanaṃ cakre droṇasyeṣv astrakarmaṇi

sakhyaṃ duryodhanenaivam agacchat sa ca vīryavān

17

droṇāt kṛpāc ca rāmāc ca so 'stragrāmaṃ caturvidham

labdhvā loke 'bhavat khyātaḥ parameṣvāsatāṃ gata

18

saṃdhāya dhārtarāṣṭreṇa pārthānāṃ vipriye sthitaḥ

yoddhum āśaṃsate nityaṃ phālgunena mahātmanā

19

sadā hi tasya spardhāsīd arjunena viśāṃ pate

arjunasya ca karṇena yato dṛṣṭo babhūva sa

20

taṃ tu kuṇḍalinaṃ dṛṣṭvā varmaṇā ca samanvitam

avadhyaṃ samare matvā paryatapyad yudhiṣṭhira

21

yadā tu karṇo rājendra bhānumantaṃ divākaram

stauti madhyaṃdine prāpte prāñjaliḥ salile sthita

22

tatrainam upatiṣṭhanti brāhmaṇā dhanahetavaḥ

nādeyaṃ tasya tat kāle kiṃ cid asti dvijātiṣu

23

tam indro brāhmaṇo bhūtvā bhikṣāṃ dehīty upasthitaḥ

svāgataṃ ceti rādheyas tam atha pratyabhāṣata
tories are anansi| anansi stories in
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 293