Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 298

Book 3. Chapter 298

The Mahabharata In Sanskrit


Book 3

Chapter 298

1

[वै]

ततस ते यक्षवचनाद उदतिष्ठन्त पाण्डवाः

कषुत्पिपासे च सर्वेषां कषणे तस्मिन वयगच्छताम

2

[य]

रसस्य एकेन पादेन तिष्ठन्तम अपराजितम

पृच्छामि कॊ भवान देवॊ न मे यक्षॊ मतॊ भवान

3

वसूनां वा भवान एकॊ रुद्राणाम अथ वा भवान

अथ वा मरुतां शरेष्ठॊ वर्जी वा तरिदशेश्वरः

4

मम हि भरातर इमे सहस्रशतयॊधिनः

न तं यॊगं परपश्यामि येन सयुर विनिपातिताः

5

सुखं परतिविबुद्धानाम इन्द्रियाण्य उपलक्षये

स भवान सुहृद अस्माकम अथ वा नः पिता भवान

6

[यक्स]

अहं ते जनकस तात धर्मॊ मृदु पराक्रम

तवां दिदृक्षुर अनुप्राप्तॊ विद्धि मां भरतर्षभ

7

यशॊ सत्यं दमः शौचम आर्जवं हरीर अचापलम

दानं तपॊ बरह्मचर्यम इत्य एतास तनवॊ मम

8

अहिंसा समता शान्तिस तपॊ शौचम अमत्सरः

दवाराण्य एतानि मे विद्धि परियॊ हय असि सदा मम

9

दिष्ट्या पञ्चसु रक्तॊ ऽसि दिष्ट्या ते षट्पदी जिता

दवे पूर्वे मध्यमे दवे च दवे चान्ते साम्परायिके

10

धर्मॊ ऽहम अस्मि भद्रं ते जिज्ञासुस तवम इहागतः

आनृशंस्येन तुष्टॊ ऽसमि वरं दास्यामि ते ऽनघ

11

वरं वृणीष्व राजेन्द्र दाता हय अस्मि तवानघ

ये हि मे पुरुषा भक्ता न तेषाम अस्ति दुर्गतिः

12

[य]

अरणी सहितं यस्य मृग आदाय गच्छति

तस्याग्नयॊ न लुप्येरन परथमॊ ऽसतु वरॊ मम

13

[धर्म]

अरणी सहितं तस्य बराह्मणस्य हृतं मया

मृगवेषेण कौन्तेय जिज्ञासार्थं तव परभॊ

14

[वै]

ददानीत्य एव भवगान उत्तरं परत्यपद्यत

अन्यं वरय भद्रं ते वरं तवम अमरॊपम

15

[य]

वर्षाणि दवादशारण्ये तरयॊदशम उपस्थितम

तत्र नॊ नाभिजानीयुर वसतॊ मनुजाः कव चित

16

[वै]

ददानीत्य एव भगवान उत्तरं परत्यपद्यत

भूयॊ चाश्वासयाम आस कौन्तेयं सत्यविक्रमम

17

यद्य अपि सवेन रूपेण चरिष्यथ महीम इमाम

न वॊ विज्ञास्यते कश चित तरिषु लॊकेषु भारत

18

वर्षं तरयॊदशं चेदं मत्प्रसादात कुरूर्वहाः

विराटनगरे गूढा अविज्ञाताश चरिष्यथ

19

यद वः संकल्पितं रूपं मनसा यस्य यादृशम

तादृशं तादृशं सर्वे छन्दतॊ धारयिष्यथ

20

अरिणी सहितं चेदं बराह्मणाय परयच्छत

जिज्ञासार्थं मया हय एतद आहृतं मृगरूपिणा

21

तृतीयं गृह्यतां पुत्र वरम अप्रतिमं महत

तवं हि मत परभवॊ राजन विदुरश च ममांश भाक

22

[य]

देवदेवॊ मया दृष्टॊ भवान साक्षात सनातनः

यं ददासि वरं तुष्टस तं गरहीष्याम्य अहं पितः

23

जयेयं लॊभमॊहौ च करॊधं चाहं सदा विभॊ

दाने तपसि सत्ये च मनॊ मे सततं भवेत

24

[धर्म]

उपपन्नॊ गुणैः सर्वैः सवभावेनासि पाण्डव

भवान धर्मः पुनश चैव यथॊक्तं ते भविष्यति

25

[वै]

इत्य उक्त्वान्तर दधे धर्मॊ भगवाँल लॊकभावनः

समेताः पाण्डवाश चैव सुखसुप्ता मनस्विनः

26

अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः

आरणेयं ददुस तस्मै बराह्मणाय तपस्विने

27

इदं समुत्थान समागमं महत; पितुश च पुत्रस्य च कीर्तिवर्धनम

पठन नरः सयाद विजीतेन्द्रियॊ वशी; सपुत्रपौत्रः शतवर्ष भाग भवेत

28

न चाप्य अधर्मे न सुहृद विभेदने; परस्वहारे परदारमर्शने

कदर्य भावे न रमेन मनॊ सदा; नृणां सदाख्यानम इदं विजानताम

1

[vai]

tatas te yakṣavacanād udatiṣṭhanta pāṇḍavāḥ

kṣutpipāse ca sarveṣāṃ kṣaṇe tasmin vyagacchatām

2

[y]

rasasy ekena pādena tiṣṭhantam aparājitam

pṛcchāmi ko bhavān devo na me yakṣo mato bhavān

3

vasūnāṃ vā bhavān eko rudrāṇām atha vā bhavān

atha vā marutāṃ śreṣṭho varjī vā tridaśeśvara

4

mama hi bhrātara ime sahasraśatayodhinaḥ

na taṃ yogaṃ prapaśyāmi yena syur vinipātitāḥ

5

sukhaṃ prativibuddhānām indriyāṇy upalakṣaye

sa bhavān suhṛd asmākam atha vā naḥ pitā bhavān

6

[yaksa]

ahaṃ te janakas tāta dharmo mṛdu parākrama

tvāṃ didṛkṣur anuprāpto viddhi māṃ bharatarṣabha

7

yaśo satyaṃ damaḥ śaucam ārjavaṃ hrīr acāpalam

dānaṃ tapo brahmacaryam ity etās tanavo mama

8

ahiṃsā samatā śāntis tapo śaucam amatsaraḥ

dvārāṇy etāni me viddhi priyo hy asi sadā mama

9

diṣṭyā pañcasu rakto 'si diṣṭyā te ṣaṭpadī jitā

dve pūrve madhyame dve ca dve cānte sāmparāyike

10

dharmo 'ham asmi bhadraṃ te jijñāsus tvam ihāgataḥ

ānṛśaṃsyena tuṣṭo 'smi varaṃ dāsyāmi te 'nagha

11

varaṃ vṛṇīva rājendra dātā hy asmi tavānagha

ye hi me puruṣā bhaktā na teṣām asti durgati

12

[y]

araṇī sahitaṃ yasya mṛga ādāya gacchati

tasyāgnayo na lupyeran prathamo 'stu varo mama

13

[dharma]

araṇī sahitaṃ tasya brāhmaṇasya hṛtaṃ mayā

mṛgaveṣeṇa kaunteya jijñāsārthaṃ tava prabho

14

[vai]

dadānīty eva bhavagān uttaraṃ pratyapadyata

anyaṃ varaya bhadraṃ te varaṃ tvam amaropama

15

[y]

varṣāṇi dvādaśāraṇye trayodaśam upasthitam

tatra no nābhijānīyur vasato manujāḥ kva cit

16

[vai]

dadānīty eva bhagavān uttaraṃ pratyapadyata

bhūyo cāśvāsayām āsa kaunteyaṃ satyavikramam

17

yady api svena rūpeṇa cariṣyatha mahīm imām

na vo vijñāsyate kaś cit triṣu lokeṣu bhārata

18

varṣaṃ trayodaśaṃ cedaṃ matprasādāt kurūrvahāḥ

virāṭanagare gūḍhā avijñātāś cariṣyatha

19

yad vaḥ saṃkalpitaṃ rūpaṃ manasā yasya yādṛśam

tādṛśaṃ tādṛśaṃ sarve chandato dhārayiṣyatha

20

ariṇī sahitaṃ cedaṃ brāhmaṇāya prayacchata

jijñāsārthaṃ mayā hy etad āhṛtaṃ mṛgarūpiṇā

21

tṛtīyaṃ gṛhyatāṃ putra varam apratimaṃ mahat

tvaṃ hi mat prabhavo rājan viduraś ca mamāṃśa bhāk

22

[y]

devadevo mayā dṛṣṭo bhavān sākṣāt sanātanaḥ

yaṃ dadāsi varaṃ tuṣṭas taṃ grahīṣyāmy ahaṃ pita

23

jayeyaṃ lobhamohau ca krodhaṃ cāhaṃ sadā vibho

dāne tapasi satye ca mano me satataṃ bhavet

24

[dharma]

upapanno guṇaiḥ sarvaiḥ svabhāvenāsi pāṇḍava

bhavān dharmaḥ punaś caiva yathoktaṃ te bhaviṣyati

25

[vai]

ity uktvāntar dadhe dharmo bhagavāṁl lokabhāvanaḥ

sametāḥ pāṇḍavāś caiva sukhasuptā manasvina

26

abhyetya cāśramaṃ vīrāḥ sarva eva gataklamāḥ

raṇeyaṃ dadus tasmai brāhmaṇāya tapasvine

27

idaṃ samutthāna samāgamaṃ mahat; pituś ca putrasya ca kīrtivardhanam

paṭhan naraḥ syād vijītendriyo vaśī; saputrapautraḥ śatavarṣa bhāg bhavet

28

na cāpy adharme na suhṛd vibhedane; parasvahāre paradāramarśane

kadarya bhāve na ramen mano sadā; nṛṇāṃ sadākhyānam idaṃ vijānatām
chapter 19 of genesi| chapter 19 of genesi
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 298