Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 37

Book 3. Chapter 37

The Mahabharata In Sanskrit


Book 3

Chapter 37

1

[वै]

भीमसेनवचः शरुत्वा कुन्तीपुत्रॊ युधिष्ठिरः

निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः

2

स मुहूर्तम इव धयात्वा विनिश्चित्येति कृत्यताम

भीमसेनम इदं वाक्यम अपदान्तरम अब्रवीत

3

एवम एतन महाबाहॊ यथा वदसि भारत

इदम अन्यत समाधत्स्व वाक्यं मे वाक्यकॊविद

4

महापापानि कर्माणि यानि केवलसाहसात

आरभ्यन्ते भीमसेन वयथन्ते तानि भारत

5

सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते

सिध्यन्त्य अर्था महाबाहॊ दैवं चात्र परदक्षिणम

6

तवं तु केवलचापल्याद बलदर्पॊच्छ्रितः सवयम

आरब्धव्यम इदं कर्म मन्यसे शृणु तत्र मे

7

भूरिश्रवाः शलश चैव जलसंधश च वीर्यवान

भीष्मॊ दरॊणश च कर्णश च दरॊणपुत्रश च वीर्यवान

8

धार्तराष्ट्रा दुराधर्षा दुर्यॊधन पुरॊगमाः

सर्व एव कृतास्त्राश च सततं चाततायिनः

9

राजानः पार्थिवाश चैव ये ऽसमाभिर उपतापिताः

संश्रिताः कौरवं पक्षं जातस्नेहाश च सांप्रतम

10

दुर्यॊधन हिते युक्ता न तथास्मासु भारत

पूर्णकॊशा बलॊपेताः परयतिष्यन्ति रक्षणे

11

सर्वे कौरव सैन्यस्य सपुत्रामात्यसैनिकाः

संविभक्ता हि मात्राभिर भॊगैर अपि च सर्वशः

12

दुर्यॊधनेन ते वीरा मानिताश च विशेषतः

पराणांस तयक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः

13

समा यद्य अपि भीष्मस्य वृत्तिर अस्मासु तेषु च

दरॊणस्य च महाबाहॊ कृपस्य च महात्मनः

14

अवश्यं राजपिण्डस तैर निर्वेश्य इति मे मतिः

तस्मात तयक्ष्यन्ति संग्रामे पराणान अपि सुदुस्त्यजान

15

सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः

अजेयाश चेति मे बुद्धिर अपि देवैः सवासवैः

16

अमर्षी नित्यसंहृष्टस तत्र कर्णॊ महारथः

सर्वास्त्रविद अनाधृष्य अभेद्यकवचावृतः

17

अनिर्जित्य रणे सर्वान एतान पुरुषसत्तमान

अशक्यॊ हय असहायेन हन्तुं दुर्यॊधनस तवया

18

न निद्राम अधिगच्छामि चिन्तयानॊ वृकॊदर

अति सर्वान धनुर गराहान सूतपुत्रस्य लाघवम

19

एतद वचनम आज्ञाय भीमसेनॊ ऽतयमर्षणः

बभूव विमनास तरस्तॊ न चैवॊवाच किं चन

20

तयॊः संवदतॊर एवं तदा पाण्डवयॊर दवयॊः

आजगाम महायॊगी वयासः सत्यवती सुतः

21

सॊ ऽभिगम्य यथान्यायं पाण्डवैः परतिपूजितः

युधिष्ठिरम इदं वाक्यम उवाच वदतां वरः

22

युधिष्ठिर महाबाहॊ वेद्मि ते हृदि मानसम

मनीषया ततः कषिप्रम आगतॊ ऽसमि नरर्षभ

23

भीष्माद दरॊणात कृपात कर्णाद दरॊणपुत्राच च भारत

यत ते भयम अमित्रघ्न हृदि संपरिवर्तते

24

तत ते ऽहं नाशयिष्यामि विधिदृष्टेन हेतुना

तच छरुत्वा धृतिम आस्थाय कर्मणा परतिपादय

25

तत एकान्तम उन्नीय पाराशर्यॊ युधिष्ठिरम

अब्रवीद उपपन्नार्थम इदं वाक्यविशारदः

26

शरेयसस ते परः कालः पराप्तॊ भरतसत्तम

येनाभिभविता शत्रून रणे पार्थॊ धनंजयः

27

गृहाणेमां मया परॊक्तां सिद्धिं मूर्तिमतीम इव

विद्यां परतिस्मृतिं नाम परपन्नाय बरवीमि ते

याम अवाप्य महाबाहुर अर्जुनः साधयिष्यति

28

अस्त्रहेतॊर महेन्द्रं च रुद्रं चैवाभिगच्छतु

वरुणं च धनेशं च धर्मराजं च पाण्डव

शक्तॊ हय एष सुरान दरष्टुं तपसा विक्रमेण च

29

ऋषिर एष महातेजा नारायण सहायवान

पुराणः शाश्वतॊ देवॊ विष्णॊर अंशः सनातनः

30

अस्त्राणीन्द्राच च रुद्राच च लॊकपालेभ्य एव च

समादाय महाबाहुर महत कर्म करिष्यति

31

वदाद अस्माच च कौन्तेय वनम अन्यद विचिन्त्यताम

निवासार्थाय यद युक्तं भवेद वः पृथिवीपते

32

एकत्र चिरवासॊ हि न परीतिजननॊ भवेत

तापसानां च शान्तानां भवेद उद्वेग कारकः

33

मृगाणाम उपयॊगश च वीरुद ओषधिसंक्षयः

विभर्षि हि बहून विप्रान वेदवेदाङ्गपारगान

34

एवम उक्त्वा परपन्नाय शुचये भगवान परभुः

परॊवाच यॊगतत्त्वज्ञॊ यॊगविद्याम अनुत्तमाम

35

धर्मराज्ञे तदा धीमान वयासः सत्यवती सुतः

अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत

36

युधिष्ठिरस तु धर्मात्मा तद बरह्म मनसा यतः

धारयाम आस मेधावी काले काले समब्भ्यसन

37

स वयासवाक्यमुदितॊ वनाद दवैतवनात ततः

ययौ सरस्वती तीरे काम्यकं नाम काननम

38

तम अन्वयुर महाराज शिक्षा कषरविदस तथा

बराह्मणास तपसा युक्ता देवेन्द्रम ऋषयॊ यथा

39

ततः काम्यकम आसाद्य पुनस ते भरतर्षभाः

नयविशन्त महात्मानः सामात्याः सपदानुगाः

40

तत्र ते नयवसन राजन कं चित कालं मनस्विनः

धनुर्वेद परा वीरा शृण्वाना वेदम उत्तमम

41

चरन्तॊ मृगयां नित्यं शुद्धैर बाणैर मृगार्थिनः

पितृदैवतविप्रेभ्यॊ निर्वपन्तॊ यथाविधि

1

[vai]

bhīmasenavacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ

niḥśvasya puruṣavyāghraḥ saṃpradadhyau paraṃtapa

2

sa muhūrtam iva dhyātvā viniścityeti kṛtyatām

bhīmasenam idaṃ vākyam apadāntaram abravīt

3

evam etan mahābāho yathā vadasi bhārata

idam anyat samādhatsva vākyaṃ me vākyakovida

4

mahāpāpāni karmāṇi yāni kevalasāhasāt

ārabhyante bhīmasena vyathante tāni bhārata

5

sumantrite suvikrānte sukṛte suvicārite

sidhyanty arthā mahābāho daivaṃ cātra pradakṣiṇam

6

tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam

ārabdhavyam idaṃ karma manyase śṛṇu tatra me

7

bhūriśravāḥ śalaś caiva jalasaṃdhaś ca vīryavān

bhīṣmo droṇaś ca karṇaś ca droṇaputraś ca vīryavān

8

dhārtarāṣṭrā durādharṣā duryodhana purogamāḥ

sarva eva kṛtāstrāś ca satataṃ cātatāyina

9

rājānaḥ pārthivāś caiva ye 'smābhir upatāpitāḥ

saṃśritāḥ kauravaṃ pakṣaṃ jātasnehāś ca sāṃpratam

10

duryodhana hite yuktā na tathāsmāsu bhārata

pūrṇakośā balopetāḥ prayatiṣyanti rakṣaṇe

11

sarve kaurava sainyasya saputrāmātyasainikāḥ

saṃvibhaktā hi mātrābhir bhogair api ca sarvaśa

12

duryodhanena te vīrā mānitāś ca viśeṣataḥ

prāṇāṃs tyakṣyanti saṃgrāme iti me niścitā mati

13

samā yady api bhīṣmasya vṛttir asmāsu teṣu ca

droṇasya ca mahābāho kṛpasya ca mahātmana

14

avaśyaṃ rājapiṇḍas tair nirveśya iti me matiḥ

tasmāt tyakṣyanti saṃgrāme prāṇān api sudustyajān

15

sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ

ajeyāś ceti me buddhir api devaiḥ savāsavai

16

amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ

sarvāstravid anādhṛṣya abhedyakavacāvṛta

17

anirjitya raṇe sarvān etān puruṣasattamān

aśakyo hy asahāyena hantuṃ duryodhanas tvayā

18

na nidrām adhigacchāmi cintayāno vṛkodara

ati sarvān dhanur grāhān sūtaputrasya lāghavam

19

etad vacanam ājñāya bhīmaseno 'tyamarṣaṇaḥ

babhūva vimanās trasto na caivovāca kiṃ cana

20

tayoḥ saṃvadator evaṃ tadā pāṇḍavayor dvayoḥ

ājagāma mahāyogī vyāsaḥ satyavatī suta

21

so 'bhigamya yathānyāyaṃ pāṇḍavaiḥ pratipūjitaḥ

yudhiṣṭhiram idaṃ vākyam uvāca vadatāṃ vara

22

yudhiṣṭhira mahābāho vedmi te hṛdi mānasam

manīṣayā tataḥ kṣipram āgato 'smi nararṣabha

23

bhīṣmād droṇāt kṛpāt karṇād droṇaputrāc ca bhārata

yat te bhayam amitraghna hṛdi saṃparivartate

24

tat te 'haṃ nāśayiṣyāmi vidhidṛṣṭena hetunā

tac chrutvā dhṛtim āsthāya karmaṇā pratipādaya

25

tata ekāntam unnīya pārāśaryo yudhiṣṭhiram

abravīd upapannārtham idaṃ vākyaviśārada

26

reyasas te paraḥ kālaḥ prāpto bharatasattama

yenābhibhavitā śatrūn raṇe pārtho dhanaṃjaya

27

gṛhāṇemāṃ mayā proktāṃ siddhiṃ mūrtimatīm iva

vidyāṃ pratismṛtiṃ nāma prapannāya bravīmi te

yām avāpya mahābāhur arjunaḥ sādhayiṣyati

28

astrahetor mahendraṃ ca rudraṃ caivābhigacchatu

varuṇaṃ ca dhaneśaṃ ca dharmarājaṃ ca pāṇḍava

śakto hy eṣa surān draṣṭuṃ tapasā vikrameṇa ca

29

ir eṣa mahātejā nārāyaṇa sahāyavān

purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātana

30

astrāṇīndrāc ca rudrāc ca lokapālebhya eva ca

samādāya mahābāhur mahat karma kariṣyati

31

vadād asmāc ca kaunteya vanam anyad vicintyatām

nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate

32

ekatra ciravāso hi na prītijanano bhavet

tāpasānāṃ ca śāntānāṃ bhaved udvega kāraka

33

mṛgāṇām upayogaś ca vīrud oṣadhisaṃkṣayaḥ

vibharṣi hi bahūn viprān vedavedāṅgapāragān

34

evam uktvā prapannāya śucaye bhagavān prabhuḥ

provāca yogatattvajño yogavidyām anuttamām

35

dharmarājñe tadā dhīmān vyāsaḥ satyavatī sutaḥ

anujñāya ca kaunteyaṃ tatraivāntaradhīyata

36

yudhiṣṭhiras tu dharmātmā tad brahma manasā yataḥ

dhārayām āsa medhāvī kāle kāle samabbhyasan

37

sa vyāsavākyamudito vanād dvaitavanāt tataḥ

yayau sarasvatī tīre kāmyakaṃ nāma kānanam

38

tam anvayur mahārāja śikṣā kṣaravidas tathā

brāhmaṇās tapasā yuktā devendram ṛṣayo yathā

39

tataḥ kāmyakam āsādya punas te bharatarṣabhāḥ

nyaviśanta mahātmānaḥ sāmātyāḥ sapadānugāḥ

40

tatra te nyavasan rājan kaṃ cit kālaṃ manasvinaḥ

dhanurveda parā vīrā śṛvānā vedam uttamam

41

caranto mṛgayāṃ nityaṃ śuddhair bāṇair mṛgārthinaḥ

pitṛdaivataviprebhyo nirvapanto yathāvidhi
london polyglot bible| polyglot bible review
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 37