Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 40

Book 3. Chapter 40

The Mahabharata In Sanskrit


Book 3

Chapter 40

1

[वै]

गतेषु तेषु सर्वेषु तपस्विषु महात्मसु

पिनाक पाणिर भगवान सर्वपापहरॊ हरः

2

कैरातं वेषम आस्थाय काञ्चनद्रुम संनिभम

विभ्राजमानॊ वपुषा गिरिर मेरुर इवापरः

3

शरीमद धनुर उपादाय शरांश चाशीविषॊपमान

निष्पपात महार्चिष्मान दहन कक्षम इवानलः

4

देव्या सहॊमया शरीमान समानव्रतवेषया

नानावेषधरैर हृष्टैर भूतैर अनुगतस तदा

5

किरात वेषप्रच्छन्नः सत्रीभिश चानु सहस्रशः

अशॊभत तदा राजन स देवॊ ऽतीव भारत

6

कषणेन तद वनं सर्वं निःशब्दम अभवत तदा

नादः परस्रवणानां च पक्षिणां चाप्य उपारमत

7

स संनिकर्णम आगम्य पार्थस्याक्लिष्ट कर्मणः

मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम

8

वाराहं रूपम आस्थाय तर्कयन्तम इवार्जुनम

हन्तुं परमदुष्टात्मा तम उवाचाथ फल्गुनः

9

गाण्डीवं धनुर आदाय शरांश चाशीविषॊपमान

सज्यं धनुर्वरं कृत्वा जयाघॊषेण निनादयन

10

यन मां परार्थयसे हन्तुम अनागसम इहागतम

तस्मात तवां पूर्वम एवाहं नेष्यामि यमसादनम

11

तं दृष्ट्वा परहरिष्यन्तं फल्गुनं दृष्ठ धन्व्विनम

किरात रूपी सहसा वारयाम आस शंकरः

12

मयैष परार्थितः पूर्वं नीलमेघसमप्रभः

अनादृत्यैव तद वाक्यं परजहाराथ फल्गुनः

13

किरातश च समं तस्मिन्न एकलक्ष्ये महाद्युतिः

परमुमॊचाशनि परख्यं शरम अग्निशिखॊपमम

14

तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः

मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा

15

यथाशनिविनिष्पेषॊ वज्रस्येव च पर्वते

तथा तयॊः संनिपातः शरयॊर अभवत तदा

16

स विद्धॊ बहुभिर बाणैर दीप्तास्यैः पन्नगैर इव

ममार राक्षसं रूपं भूयः कृत्वा विभीषणम

17

ददर्शाथ ततॊ जिष्णुः पुरुषं काञ्चनप्रभम

किरात वेषप्रच्छन्नं सत्री सहायम अमित्रहा

18

तम अब्रवीत परीतमनाः कौन्तेयः परहसन्न इव

कॊ भवान अटते घॊरे विभेषि कनकप्रभ

19

किमर्थं च तवया विद्धॊ मृगॊ ऽयं मत्परिग्रहः

मयाभिपन्नः पूर्वं हि राक्षसॊ ऽयम इहागतः

20

कामात परिभवाद वापि न मे जीवन विमॊक्ष्यसे

न हय एष मृगया धर्मॊ यस तवयाद्य कृतॊ मयि

तेन तवां भरंशयिष्यामि जीवितात पर्वताश्रय

21

इत्य उक्तः पाण्डवेयेन किरातः परहसन्न इव

उवाच शलक्ष्णया वाचा पाण्डवं सव्यसाचिनम

22

ममैवायं लक्ष्यभूतः पूर्वम एव परिग्रहः

ममैव च परहारेण जीविताद वयवरॊपितः

23

दॊषान सवान नार्हसे ऽनयस्मै वक्तुं सवबलदर्पितः

अभिषक्तॊ ऽसमि मन्दात्मन न मे जीवन विमॊक्ष्यसे

24

सथिरॊ भवस्व मॊक्ष्यामि सायकान अशनीन इव

घटस्व परया शक्त्या मुञ्च तवम अपि सायकान

25

ततस तौ तत्र संरब्धौ गर्जमानौ मुहुर मुहुः

शरैर आशीविषाकारैस ततक्षाते परस्परम

26

ततॊ ऽरजुनः शरवर्षं किराते समवासृजत

तत परसन्नेन मनसा परतिजग्राह शंकरः

27

मुहूर्तं शरवर्षं तत परतिगृह्य पिनाकधृक

अक्षतेन शरीरेण तस्थौ गिरिर इवाचलः

28

स दृष्ट्वा बाणवर्षं तन मॊघी भूतं धनंजयः

परमं विस्मयं चक्रे साधु साध्व इति चाब्रवीत

29

अहॊ ऽयं सुकुमाराङ्गॊ हिमवच्छिखरालयः

गाण्डीवमुक्तान नाराचान परतिगृह्णात्य अविह्वलः

30

कॊ ऽयं देवॊ भवेत साक्षाद रुद्रॊ यक्षः सुरेश्वरः

विद्यते हि गिरिश्रेष्ठे तरिदशानां समागमः

31

न हि मद्बाणजालानाम उत्सृष्टानां सहस्रशः

शक्तॊ ऽनयः सहितुं वेगम ऋते देवं पिनाकिनम

32

देवॊ वा यदि वा यक्षॊ रुद्राद अन्यॊ वयवस्थितः

अहम एनं शरैस तीक्ष्णैर नयामि यमसादनम

33

ततॊ हृष्टमना जिष्णुर नाराचान मर्मभेदिनः

वयसृजच छतधा राजन मयूखान इव भास्करः

34

तान परसन्नेन मनसा भगवाँल लॊकभावनः

शूलपाणिः परत्यगृह्णाच छिला वर्षम इवाचलः

35

कषणेन कषीणबाणॊ ऽथ संवृत्तः फल्गुनस तदा

वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम

36

चिन्तयाम आस जिष्णुस तु भगवन्तं हुताशनम

पुरस्ताद अक्षयौ दत्तौ तूणौ येनास्य खाण्डवे

37

किं नु मॊक्ष्यामि धनुषा यन मे बाणाः कषयं गताः

अयं च पुरुषः कॊ ऽपि बाणान गरसति सर्वशः

38

अहम एनं धनुष्कॊट्या शूलाग्रेणेव कुञ्जरम

नयामि दण्डधारस्य यमस्य सदनं परति

39

संप्रायुध्यद धनुष्कॊट्या कौन्तेयः परवीरहा

तद अप्य अस्य धनुर दिव्यं जग्रास गिरिगॊचरः

40

ततॊ ऽरजुनॊ गरस्तधनुः खड्गपाणिर अतिष्ठत

युद्धस्यान्तम अभीप्सन वै वेगेनाभिजगाम तम

41

तस्य मूर्ध्नि शितं खड्गम असक्तं पर्वतेष्व अपि

मुमॊच भुजवीर्येण पफालासि वरॊ हि सः

तस्य मूर्धानम आसाद्य पफालासि वरॊ हि सः

42

ततॊ वृक्षैः शिलाभिश च यॊधयाम आस फल्गुनः

यथा वृक्षान महाकायः परत्यगृह्णाद अथॊ शिलाः

43

किरात रूपी भगवांस ततः पार्थॊ महाबलः

मुष्टिभिर वज्रसंस्पर्शैर धूमम उत्पादयन मुखे

परजहार दुराधर्षे किरात समरूपिणि

44

ततः शक्राशनिसमैर मुष्टिभिर भृशदारुणैः

किरात रूपी भगवान अर्दयाम आस फल्गुनम

45

ततश चटचटा शब्दः सुघॊरः समजायत

पाण्डावस्य च मुष्टीनां किरातस्य च युध्यतः

46

सुमुहूर्तं महद युद्धम आसीत तल लॊमहर्षणम

भुजप्रहार संयुक्तं वृत्रवासवयॊर इव

47

जहाराथ ततॊ जिष्णुः किरातम उरसा बली

पाण्डवं च विचेष्टन्तं किरातॊ ऽपय अहनद बलात

48

तयॊर भुजविनिष्पेषात संघर्षेणॊरसॊस तथा

समजायत गात्रेषु पावकॊ ऽङगारधूमवान

49

तत एनं महादेवः पीड्य गात्रैः सुपीडितम

तेजसा वयाक्रमद रॊषाच चेतस तस्य विमॊहयन

50

ततॊ निपीडितैर गात्रैः पिण्डी कृत इवाबभौ

फल्गुनॊ गात्रसंरुद्धॊ देवदेवेन भारत

51

निरुच्च्वासॊ ऽभवच चैव संनिरुद्धॊ महात्मना

ततः पपात संमूढस ततः परीतॊ ऽभवद भवः

52

[भगवान]

भॊ भॊ फल्गुन तुष्टॊ ऽसमि कर्मणाप्रतिमेन ते

शौर्येणानेन धृत्या च कषत्रियॊ नास्ति ते समः

53

समं तेजश च वीर्यं च ममाद्य तव चानघ

परीतस ते ऽहं महाबाहॊ पश्य मां पुरुषर्षभ

54

ददानि ते विशालाक्ष चक्षुः पूर्व ऋषिर भवान

विजेष्यसि रणे शत्रून अपि सर्वान दिवौकसः

55

[वै]

ततॊ देवं महादेवं गिरिशं शूलपाणिनम

ददर्श फल्गुनस तत्र सहदेव्या महाद्युतिम

56

स जानुभ्यां महीं गत्वा शिरसा परणिपत्य च

परसादयाम आस हरं पार्थः परपुरंजयः

57

[अर्ज]

कपर्दिन सर्वभूतेश भग नेत्रनिपातन

वयतिक्रमं मे भगवन कषन्तुम अर्हसि शंकर

58

भवगद दर्शनाकाङ्क्षी पराप्तॊ ऽसमीमं महागिरिम

दयितं तव देवेश तापसालयम उत्तमम

59

परसादये तवां भगवन सर्वभूतनमस्कृत

न मे सयाद अपराधॊ ऽयं महादेवातिसाहसात

60

कृतॊ मया यद अज्ञानाद विमर्दॊ ऽयं तवया सह

शरणं संप्रपन्नाय तत्क्षमस्वाद्य शंकर

61

[वै]

तम उवाच महातेजाः परहस्य वृषभध्वजः

परगृह्य रुचिरं बाहुं कषान्तम इत्य एव फल्गुनम

1

[vai]

gateṣu teṣu sarveṣu tapasviṣu mahātmasu

pināka pāṇir bhagavān sarvapāpaharo hara

2

kairātaṃ veṣam āsthāya kāñcanadruma saṃnibham

vibhrājamāno vapuṣā girir merur ivāpara

3

rīmad dhanur upādāya śarāṃś cāśīviṣopamān

niṣpapāta mahārciṣmān dahan kakṣam ivānala

4

devyā sahomayā śrīmān samānavrataveṣayā

nānāveṣadharair hṛṣṭair bhūtair anugatas tadā

5

kirāta veṣapracchannaḥ strībhiś cānu sahasraśaḥ

aśobhata tadā rājan sa devo 'tīva bhārata

6

kṣaṇena tad vanaṃ sarvaṃ niḥśabdam abhavat tadā

nādaḥ prasravaṇānāṃ ca pakṣiṇāṃ cāpy upāramat

7

sa saṃnikarṇam āgamya pārthasyākliṣṭa karmaṇaḥ

mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam

8

vārāhaṃ rūpam āsthāya tarkayantam ivārjunam

hantuṃ paramaduṣṭātmā tam uvācātha phalguna

9

gāṇḍīvaṃ dhanur ādāya śarāṃś cāśīviṣopamān

sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan

10

yan māṃ prārthayase hantum anāgasam ihāgatam

tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam

11

taṃ dṛṣṭvā prahariṣyantaṃ phalgunaṃ dṛṣṭha dhanvvinam

kirāta rūpī sahasā vārayām āsa śaṃkara

12

mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ

anādṛtyaiva tad vākyaṃ prajahārātha phalguna

13

kirātaś ca samaṃ tasminn ekalakṣye mahādyutiḥ

pramumocāśani prakhyaṃ śaram agniśikhopamam

14

tau muktau sāyakau tābhyāṃ samaṃ tatra nipetatuḥ

mūkasya gātre vistīrṇe śailasaṃhanane tadā

15

yathāśaniviniṣpeṣo vajrasyeva ca parvate

tathā tayoḥ saṃnipātaḥ śarayor abhavat tadā

16

sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva

mamāra rākṣasaṃ rūpaṃ bhūyaḥ kṛtvā vibhīṣaṇam

17

dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham

kirāta veṣapracchannaṃ strī sahāyam amitrahā

18

tam abravīt prītamanāḥ kaunteyaḥ prahasann iva

ko bhavān aṭate ghore vibheṣi kanakaprabha

19

kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ

mayābhipannaḥ pūrvaṃ hi rākṣaso 'yam ihāgata

20

kāmāt paribhavād vāpi na me jīvan vimokṣyase

na hy eṣa mṛgayā dharmo yas tvayādya kṛto mayi

tena tvāṃ bhraṃśayiṣyāmi jīvitāt parvatāśraya

21

ity uktaḥ pāṇḍaveyena kirātaḥ prahasann iva

uvāca ślakṣṇayā vācā pāṇḍavaṃ savyasācinam

22

mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ

mamaiva ca prahāreṇa jīvitād vyavaropita

23

doṣān svān nārhase 'nyasmai vaktuṃ svabaladarpitaḥ

abhiṣakto 'smi mandātman na me jīvan vimokṣyase

24

sthiro bhavasva mokṣyāmi sāyakān aśanīn iva

ghaṭasva parayā śaktyā muñca tvam api sāyakān

25

tatas tau tatra saṃrabdhau garjamānau muhur muhuḥ

śarair āśīviṣākārais tatakṣāte parasparam

26

tato 'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat

tat prasannena manasā pratijagrāha śaṃkara

27

muhūrtaṃ śaravarṣaṃ tat pratigṛhya pinākadhṛk

akṣatena śarīreṇa tasthau girir ivācala

28

sa dṛṣṭvā bāṇavarṣaṃ tan moghī bhūtaṃ dhanaṃjayaḥ

paramaṃ vismayaṃ cakre sādhu sādhv iti cābravīt

29

aho 'yaṃ sukumārāṅgo himavacchikharālayaḥ

gāṇḍīvamuktān nārācān pratigṛhṇāty avihvala

30

ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ

vidyate hi giriśreṣṭhe tridaśānāṃ samāgama

31

na hi madbāṇajālānām utsṛṣṭnāṃ sahasraśaḥ

śakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam

32

devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ

aham enaṃ śarais tīkṣṇair nayāmi yamasādanam

33

tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ

vyasṛjac chatadhā rājan mayūkhān iva bhāskara

34

tān prasannena manasā bhagavāṁl lokabhāvana

ś
lapāṇiḥ pratyagṛhṇāc chilā varṣam ivācala

35

kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā

vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam

36

cintayām āsa jiṣṇus tu bhagavantaṃ hutāśanam

purastād akṣayau dattau tūṇau yenāsya khāṇḍave

37

kiṃ nu mokṣyāmi dhanuṣā yan me bāṇāḥ kṣayaṃ gatāḥ

ayaṃ ca puruṣaḥ ko 'pi bāṇān grasati sarvaśa

38

aham enaṃ dhanuṣkoṭyā śūlāgreṇeva kuñjaram

nayāmi daṇḍadhārasya yamasya sadanaṃ prati

39

saṃprāyudhyad dhanuṣkoṭyā kaunteyaḥ paravīrahā

tad apy asya dhanur divyaṃ jagrāsa girigocara

40

tato 'rjuno grastadhanuḥ khaḍgapāṇir atiṣṭhata

yuddhasyāntam abhīpsan vai vegenābhijagāma tam

41

tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣv api

mumoca bhujavīryeṇa paphālāsi varo hi saḥ

tasya mūrdhānam āsādya paphālāsi varo hi sa

42

tato vṛkṣaiḥ śilābhiś ca yodhayām āsa phalgunaḥ

yathā vṛkṣān mahākāyaḥ pratyagṛhṇād atho śilāḥ

43

kirāta rūpī bhagavāṃs tataḥ pārtho mahābalaḥ

muṣṭibhir vajrasaṃsparśair dhūmam utpādayan mukhe

prajahāra durādharṣe kirāta samarūpiṇi

44

tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ

kirāta rūpī bhagavān ardayām āsa phalgunam

45

tataś caṭacaṭā śabdaḥ sughoraḥ samajāyata

pāṇḍāvasya ca muṣṭīnāṃ kirātasya ca yudhyata

46

sumuhūrtaṃ mahad yuddham āsīt tal lomaharṣaṇam

bhujaprahāra saṃyuktaṃ vṛtravāsavayor iva

47

jahārātha tato jiṣṇuḥ kirātam urasā balī

pāṇḍavaṃ ca viceṣṭantaṃ kirāto 'py ahanad balāt

48

tayor bhujaviniṣpeṣāt saṃgharṣeṇorasos tathā

samajāyata gātreṣu pāvako 'ṅgāradhūmavān

49

tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam

tejasā vyākramad roṣāc cetas tasya vimohayan

50

tato nipīḍitair gātraiḥ piṇḍī kṛta ivābabhau

phalguno gātrasaṃruddho devadevena bhārata

51

niruccvāso 'bhavac caiva saṃniruddho mahātmanā

tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhava

52

[bhagavān]

bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te

śauryeṇānena dhṛtyā ca kṣatriyo nāsti te sama

53

samaṃ tejaś ca vīryaṃ ca mamādya tava cānagha

prītas te 'haṃ mahābāho paśya māṃ puruṣarṣabha

54

dadāni te viśālākṣa cakṣuḥ pūrva ṛṣir bhavān

vijeṣyasi raṇe śatrūn api sarvān divaukasa

55

[vai]

tato devaṃ mahādevaṃ giriśaṃ śūlapāṇinam

dadarśa phalgunas tatra sahadevyā mahādyutim

56

sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca

prasādayām āsa haraṃ pārthaḥ parapuraṃjaya

57

[arj]

kapardin sarvabhūteśa bhaga netranipātana

vyatikramaṃ me bhagavan kṣantum arhasi śaṃkara

58

bhavagad darśanākāṅkṣī prāpto 'smīmaṃ mahāgirim

dayitaṃ tava deveśa tāpasālayam uttamam

59

prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta

na me syād aparādho 'yaṃ mahādevātisāhasāt

60

kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha

śaraṇaṃ saṃprapannāya tatkṣamasvādya śaṃkara

61

[vai]

tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ

pragṛhya ruciraṃ bāhuṃ kṣāntam ity eva phalgunam
t he mahabharata chapter 32| t he mahabharata chapter 32
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 40