Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 47

Book 3. Chapter 47

The Mahabharata In Sanskrit


Book 3

Chapter 47

1

[ज]

यद इदं शॊचितं राज्ञा धृतराष्ट्रेण वै मुने

परव्राज्य पाण्डवान वीरान सर्वम एतन निरर्थकम

2

कथं हि राजा पुत्रं सवम उपेक्षेताल्प चेतसम

दुर्यॊधनं पाण्डुपुत्रान कॊपयानं महारथान

3

किम आसीत पाण्डुपुत्राणां वने भॊजनम उच्यताम

वानेयम अथ वा कृष्टम एतद आख्यातु मे भवान

4

[वै]

वानेयं च मृगांश चैव शुद्धैर बाणैर निपातितान

बराह्मणानां निवेद्याग्रम अभुञ्जन पुरुषर्षभाः

5

तांस तु शूरान महेष्वासांस तदा निवसतॊ वने

अन्वयुर बराह्मणा राजन साग्नयॊ ऽनङ्गयस तथा

6

बराह्मणानां सहस्राणि सनातकानां महात्मनाम

दश मॊक्षविदां तद्वद यान बिभर्ति युधिष्ठिरः

7

रुरून कृष्णमृगांश चैव मेध्यांश चान्यान वनेचरान

बाणैर उन्मथ्य विधिवद बराह्मणेभ्यॊ नयवेदयत

8

न तत्र कश चिद दुर्वर्णॊ वयाधितॊ वाप्य अदृश्यत

कृशॊ वा दुर्बलॊ वापि दीनॊ भीतॊ ऽपि वा नरः

9

पुत्रान इव परियाञ जञातीन भरातॄन इव सहॊदरान

पुपॊष कौरवश्रेष्ठॊ धर्मराजॊ युधिष्ठिरः

10

पतींश च दरौपदी सर्वान दविजांश चैव यशस्विनी

मातेव भॊजयित्वाग्रे शिष्टम आहारयत तदा

11

पराचीं राजा दक्षिणां भीमसेनॊ; यमौ परतीचीम अथ वाप्य उदीचीम

धनुर्धरा मांसहेतॊर मृगाणां; कषयं चक्रुर नित्यम एवॊपगम्य

12

तथा तेषां वसतां काम्यके वै; विहीनानाम अर्जुनेनॊत्सुकानाम

पञ्चैव वर्षाणि तदा वयतीयुर; अधीयतां जपतां जुह्वतां च

1

[j]

yad idaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune

pravrājya pāṇḍavān vīrān sarvam etan nirarthakam

2

kathaṃ hi rājā putraṃ svam upekṣetālpa cetasam

duryodhanaṃ pāṇḍuputrān kopayānaṃ mahārathān

3

kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām

vāneyam atha vā kṛṣṭam etad ākhyātu me bhavān

4

[vai]

vāneyaṃ ca mṛgāṃś caiva śuddhair bāṇair nipātitān

brāhmaṇānāṃ nivedyāgram abhuñjan puruṣarṣabhāḥ

5

tāṃs tu śūrān maheṣvāsāṃs tadā nivasato vane

anvayur brāhmaṇā rājan sāgnayo 'naṅgayas tathā

6

brāhmaṇānāṃ sahasrāṇi snātakānāṃ mahātmanām

daśa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhira

7

rurūn kṛṣṇamṛgāṃś caiva medhyāṃś cānyān vanecarān

bāṇair unmathya vidhivad brāhmaṇebhyo nyavedayat

8

na tatra kaś cid durvarṇo vyādhito vāpy adṛśyata

kṛśo vā durbalo vāpi dīno bhīto 'pi vā nara

9

putrān iva priyāñ jñātīn bhrātṝn iva sahodarān

pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhira

10

patīṃś ca draupadī sarvān dvijāṃś caiva yaśasvinī

māteva bhojayitvāgre śiṣṭam āhārayat tadā

11

prācīṃ rājā dakṣiṇāṃ bhīmaseno; yamau pratīcīm atha vāpy udīcīm

dhanurdharā māṃsahetor mṛgāṇāṃ; kṣayaṃ cakrur nityam evopagamya

12

tathā teṣāṃ vasatāṃ kāmyake vai; vihīnānām arjunenotsukānām

pañcaiva varṣāṇi tadā vyatīyur; adhīyatāṃ japatāṃ juhvatāṃ ca
polyglot bible| polyglot bible
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 47