Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 53

Book 3. Chapter 53

The Mahabharata In Sanskrit


Book 3

Chapter 53

1

बृहदश्व उवाच

सा नमस्कृत्य देवेभ्यः परहस्य नलम अब्रवीत

परणयस्व यथाश्रद्धं राजन किं करवाणि ते

2

अहं चैव हि यच चान्यन ममास्ति वसु किं चन

सर्वं तत तव विश्रब्धं कुरु परणयम ईश्वर

3

हंसानां वचनं यत तत तन मां दहति पार्थिव

तवत्कृते हि मया वीर राजानः संनिपातिताः

4

यदि चेद भजमानां मां परत्याख्यास्यसि मानद

विषम अग्निं जलं रज्जुम आस्थास्ये तव कारणात

5

एवम उक्तस तु वैदर्भ्या नलस तां परत्युवाच ह

तिष्ठत्सु लॊकपालेषु कथं मानुषम इच्छसि

6

येषाम अहं लॊककृताम ईश्वराणां महात्मनाम

न पादरजसा तुल्यॊ मनस ते तेषु वर्तताम

7

विप्रियं हय आचरन मर्त्यॊ देवानां मृत्युम ऋच्छति

तराहि माम अनवद्याङ्गि वरयस्व सुरॊत्तमान

8

ततॊ बाष्पकलां वाचं दमयन्ती शुचिस्मिता

परव्याहरन्ती शनकैर नलं राजानम अब्रवीत

9

अस्त्य उपायॊ मया दृष्टॊ निरपायॊ नरेश्वर

येन दॊषॊ न भविता तव राजन कथं चन

10

तवं चैव हि नरश्रेष्ठ देवाश चाग्निपुरॊगमाः

आयान्तु सहिताः सर्वे मम यत्र सवयंवरः

11

ततॊ ऽहं लॊकपालानां संनिधौ तवां नरेश्वर

वरयिष्ये नरव्याघ्र नैवं दॊषॊ भविष्यति

12

एवम उक्तस तु वैदर्भ्या नलॊ राजा विशां पते

आजगाम पुनस तत्र यत्र देवाः समागताः

13

तम अपश्यंस तथायान्तं लॊकपालाः सहेश्वराः

दृष्ट्वा चैनं ततॊ ऽपृच्छन वृत्तान्तं सर्वम एव तत

14

देवा ऊचुः

कच चिद दृष्टा तवया राजन दमयन्ती शुचिस्मिता

किम अब्रवीच च नः सर्वान वद भूमिपते ऽनघ

15

नल उवाच

भवद्भिर अहम आदिष्टॊ दमयन्त्या निवेशनम

परविष्टः सुमहाकक्ष्यं दण्डिभिः सथविरैर वृतम

16

परविशन्तं च मां तत्र न कश चिद दृष्टवान नरः

ऋते तां पार्थिवसुतां भवताम एव तेजसा

17

सख्यश चास्या मया दृष्टास ताभिश चाप्य उपलक्षितः

विस्मिताश चाभवन दृष्ट्वा सर्वा मां विबुधेश्वराः

18

वर्ण्यमानेषु च मया भवत्सु रुचिरानना

माम एव गतसंकल्पा वृणीते सुरसत्तमाः

19

अब्रवीच चैव मां बाला आयान्तु सहिताः सुराः

तवया सह नरश्रेष्ठ मम यत्र सवयंवरः

20

तेषाम अहं संनिधौ तवां वरयिष्ये नरॊत्तम

एवं तव महाबाहॊ दॊषॊ न भवितेति ह

21

एतावद एव विबुधा यथावृत्तम उदाहृतम

मयाशेषं परमाणं तु भवन्तस तरिदशेश्वराः

1

bṛhadaśva uvāca

sā namaskṛtya devebhyaḥ prahasya nalam abravīt

praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te

2

ahaṃ caiva hi yac cānyan mamāsti vasu kiṃ cana

sarvaṃ tat tava viśrabdhaṃ kuru praṇayam īśvara

3

haṃsānāṃ vacanaṃ yat tat tan māṃ dahati pārthiva

tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ

4

yadi ced bhajamānāṃ māṃ pratyākhyāsyasi mānada

viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt

5

evam uktas tu vaidarbhyā nalas tāṃ pratyuvāca ha

tiṣṭhatsu lokapāleṣu kathaṃ mānuṣam icchasi

6

yeṣām ahaṃ lokakṛtām īśvarāṇāṃ mahātmanām

na pādarajasā tulyo manas te teṣu vartatām

7

vipriyaṃ hy ācaran martyo devānāṃ mṛtyum ṛcchati

trāhi mām anavadyāṅgi varayasva surottamān

8

tato bāṣpakalāṃ vācaṃ damayantī śucismitā

pravyāharantī śanakair nalaṃ rājānam abravīt

9

asty upāyo mayā dṛṣṭo nirapāyo nareśvara

yena doṣo na bhavitā tava rājan kathaṃ cana

10

tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ

yāntu sahitāḥ sarve mama yatra svayaṃvara

11

tato 'haṃ lokapālānāṃ saṃnidhau tvāṃ nareśvara

varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati

12

evam uktas tu vaidarbhyā nalo rājā viśāṃ pate

ājagāma punas tatra yatra devāḥ samāgatāḥ

13

tam apaśyaṃs tathāyāntaṃ lokapālāḥ saheśvarāḥ

dṛṣṭvā cainaṃ tato 'pṛcchan vṛttāntaṃ sarvam eva tat

14

devā ūcuḥ

kac cid dṛṣṭā tvayā rājan damayantī śucismitā

kim abravīc ca naḥ sarvān vada bhūmipate 'nagha

15

nala uvāca

bhavadbhir aham ādiṣṭo damayantyā niveśanam

praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirair vṛtam

16

praviśantaṃ ca māṃ tatra na kaś cid dṛṣṭavān nara

te tāṃ pārthivasutāṃ bhavatām eva tejasā

17

sakhyaś cāsyā mayā dṛṣṭs tābhiś cāpy upalakṣitaḥ

vismitāś cābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ

18

varṇyamāneṣu ca mayā bhavatsu rucirānanā

mām eva gatasaṃkalpā vṛṇīte surasattamāḥ

19

abravīc caiva māṃ bālā āyāntu sahitāḥ surāḥ

tvayā saha naraśreṣṭha mama yatra svayaṃvara

20

teṣām ahaṃ saṃnidhau tvāṃ varayiṣye narottama

evaṃ tava mahābāho doṣo na bhaviteti ha

21

etāvad eva vibudhā yathāvṛttam udāhṛtam

mayāśeṣaṃ pramāṇaṃ tu bhavantas tridaśeśvarāḥ
of human bondage chapter xxvii| the perplexed part
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 53