Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 6

Book 3. Chapter 6

The Mahabharata In Sanskrit


Book 3

Chapter 6

1

[व]

पाण्डवास तु वने वासम उद्दिश्य भरतर्षभाः

परययुर जाह्नवी कूलात कुरुक्षेत्रं सहानुगाः

2

सरस्वती दृषद्वत्यौ यमुनां च निषेव्य ते

ययुर वनेनैव वनं सततं पश्चिमां दिशम

3

ततः सरस्वती कूले समेषु मरु धन्वसु

काम्यकं नाम ददृशुर वनं मुनिजनप्रियम

4

तत्र ते नयवसन वीरा वने बहुमृगद्विजे

अन्वास्यमाना मुनिभिः सान्त्व्यमानाश च भारत

5

विदुरस तव अपि पाण्डूनां तदा दर्शनलालसः

जगामैक रथेनैव काम्यकं वनम ऋद्धिवत

6

ततॊ यात्वा विदुरः काननं तच; छीघ्रैर अश्वैर वाहिना सयन्दनेन

ददर्शासीनं धर्मराजं विविक्ते; सार्धं दरौपद्या भरातृभिर बराह्मणैश च

7

ततॊ ऽपश्यद विदुरं तूर्णम आराद; अभ्यायान्तं सत्यसंधः स राजा

अथाब्रवीद भरातरं भीमसेनं; किं नु कषत्ता वक्ष्यति नः समेत्य

8

कच चिन नायं वचनात सौबलस्य; समाह्वाता देवनायॊपयाति

कच चित कषुद्रः शकुनिर नायुधानि; जेष्यत्य अस्मान्पुनर एवाक्षवत्याम

9

समाहूतः केन चिद आद्रवेति; नाहं शक्तॊ भीमसेनापयातुम

गाण्डीवे वा संशयिते कथं चिद; राज्यप्राप्तिः संशयिता भवेन नः

10

तत उत्थाय विदुरं पाण्डवेयाः; परत्यगृह्णन नृपते सर्व एव

तैः सत्कृतः स च तान आजमीढॊ; यथॊचितं पाण्डुपुत्रान समेयात

11

समाश्वस्तं विदुरं ते नरर्षभास; ततॊ ऽपृच्छन्न आगमनाय हेतुम

स चापि तेभ्यॊ विस्तरतः शशंस; यथावृत्तॊ धृतराष्ट्रॊ ऽऽमबिकेयः

12

[वि]

अवॊचन मां धृतराष्ट्रॊ ऽनुगुप्तम; अजातशत्रॊ परिगृह्याभिपूज्य

एवंगते समताम अब्भ्युपेत्य; पथ्यं तेषां मम चैव बरवीहि

13

मयाप्य उक्तं यत कषमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव

तद वै पथ्यं तन मनॊ नाभ्युपैति; ततश चाहं कषमम अन्यन न मन्ये

14

परं शरेयः पाण्डवेया मयॊक्तं; न मे तच च शरुतवान आम्बिकेयः

यथातुरस्येव हि पथ्यम अन्नं; न रॊचते समास्य तद उच्यमानम

15

न शरेयसे नीयते ऽजातशत्रॊ; सत्री शरॊत्रियस्येव गृहे परदुष्टा

बरुवन न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः

16

धरुवं विनाशॊ नृप कौरवाणां; न वै शरेयॊ धृतराष्ट्रः परैति

यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत पथ्यम उक्तं तथास्मिन

17

ततः करुद्धॊ धृतराष्ट्रॊ ऽबरवीन मां; यत्र शरद्धा भारत तत्र याहि

नाहं भूयः कामये तवां सहायं; महीम इमां पालयितुं पुरं वा

18

सॊ ऽहं तयक्तॊ धृतराष्ट्रेण राजंस; तवां शासितुम उपयातस तवरावान

तद वै सर्वं यन मयॊक्तं सभायां; तद धार्यतां यत परवक्ष्यामि भूयः

19

कलेशैस तीव्रैर युज्यमानः सपत्नैः; कषमां कुर्वन कालम उपासते यः

सं वर्धयन सतॊकम इवाग्निम आत्मवान; स वै भुङ्क्ते पृथिवीम एक एव

20

यस्याविभक्तं वसु राजन सहायैस; तस्य दुःखे ऽपय अंशभाजः सहायाः

सहायानाम एष संग्रहणे ऽभयुपायः; सहायाप्तौ पृथिवी पराप्तिम आहुः

21

सत्यं शरेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भॊज्यं सहायैः

आत्मा चैषाम अग्रतॊ नातिवर्तेद; एवंवृत्तिर वर्धते भूमिपालः

22

[य]

एवं करिष्यामि यथा बरवीषि; परां बुद्धिम उपगम्याप्रमत्तः

यच चाप्य अन्यद देशकालॊपपन्नं; तद वै वाच्यं तत करिष्यामि कृत्स्नम

1

[v]

pāṇḍavās tu vane vāsam uddiśya bharatarṣabhāḥ

prayayur jāhnavī kūlāt kurukṣetraṃ sahānugāḥ

2

sarasvatī dṛṣadvatyau yamunāṃ ca niṣevya te

yayur vanenaiva vanaṃ satataṃ paścimāṃ diśam

3

tataḥ sarasvatī kūle sameṣu maru dhanvasu

kāmyakaṃ nāma dadṛśur vanaṃ munijanapriyam

4

tatra te nyavasan vīrā vane bahumṛgadvije

anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata

5

viduras tv api pāṇḍūnāṃ tadā darśanalālasaḥ

jagāmaika rathenaiva kāmyakaṃ vanam ṛddhivat

6

tato yātvā viduraḥ kānanaṃ tac; chīghrair aśvair vāhinā syandanena

dadarśāsīnaṃ dharmarājaṃ vivikte; sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca

7

tato 'paśyad viduraṃ tūrṇam ārād; abhyāyāntaṃ satyasaṃdhaḥ sa rājā

athābravīd bhrātaraṃ bhīmasenaṃ; kiṃ nu kṣattā vakṣyati naḥ sametya

8

kac cin nāyaṃ vacanāt saubalasya; samāhvātā devanāyopayāti

kac cit kṣudraḥ śakunir nāyudhāni; jeṣyaty asmānpunar evākṣavatyām

9

samāhūtaḥ kena cid ādraveti; nāhaṃ śakto bhīmasenāpayātum

gāṇḍīve vā saṃśayite kathaṃ cid; rājyaprāptiḥ saṃśayitā bhaven na

10

tata utthāya viduraṃ pāṇḍaveyāḥ; pratyagṛhṇan nṛpate sarva eva

taiḥ satkṛtaḥ sa ca tān ājamīḍho; yathocitaṃ pāṇḍuputrān sameyāt

11

samāśvastaṃ viduraṃ te nararṣabhās; tato 'pṛcchann āgamanāya hetum

sa cāpi tebhyo vistarataḥ śaśaṃsa; yathāvṛtto dhṛtarāṣṭro 'mbikeya

12

[vi]

avocan māṃ dhṛtarāṣṭro 'nuguptam; ajātaśatro parigṛhyābhipūjya

evaṃgate samatām abbhyupetya; pathyaṃ teṣāṃ mama caiva bravīhi

13

mayāpy uktaṃ yat kṣamaṃ kauravāṇāṃ; hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva

tad vai pathyaṃ tan mano nābhyupaiti; tataś cāhaṃ kṣamam anyan na manye

14

paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ; na me tac ca śrutavān āmbikeyaḥ

yathāturasyeva hi pathyam annaṃ; na rocate smāsya tad ucyamānam

15

na śreyase nīyate 'jātaśatro; strī śrotriyasyeva gṛhe praduṣṭā

bruvan na rucyai bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣa

16

dhruvaṃ vināśo nṛpa kauravāṇāṃ; na vai śreyo dhṛtarāṣṭraḥ paraiti

yathā parṇe puṣkarasyeva siktaṃ; jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin

17

tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ; yatra śraddhā bhārata tatra yāhi

nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ; mahīm imāṃ pālayituṃ puraṃ vā

18

so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs; tvāṃ śāsitum upayātas tvarāvān

tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ; tad dhāryatāṃ yat pravakṣyāmi bhūya

19

kleśais tīvrair yujyamānaḥ sapatnaiḥ; kṣamāṃ kurvan kālam upāsate yaḥ

saṃ vardhayan stokam ivāgnim ātmavān; sa vai bhuṅkte pṛthivīm eka eva

20

yasyāvibhaktaṃ vasu rājan sahāyais; tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ

sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ; sahāyāptau pṛthivī prāptim āhu

21

satyaṃ śreṣṭhaṃ pāṇḍava niṣpralāpaṃ; tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ

ātmā caiṣām agrato nātivarted; evaṃvṛttir vardhate bhūmipāla

22

[y]

evaṃ kariṣyāmi yathā bravīṣi; parāṃ buddhim upagamyāpramattaḥ

yac cāpy anyad deśakālopapannaṃ; tad vai vācyaṃ tat kariṣyāmi kṛtsnam
what is demeter goddess of| goddess amaterasu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 6