Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 64

Book 3. Chapter 64

The Mahabharata In Sanskrit


Book 3

Chapter 64

1

बृहदश्व उवाच

तस्मिन्न अन्तर्हिते नागे परययौ नैषधॊ नलः

ऋतुपर्णस्य नगरं पराविशद दशमे ऽहनि

2

स राजानम उपातिष्ठद बाहुकॊ ऽहम इति बरुवन

अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः

3

अर्थकृच्छ्रेषु चैवाहं परष्टव्यॊ नैपुणेषु च

अन्नसंस्कारम अपि च जानाम्य अन्यैर विशेषतः

4

यानि शिल्पाणि लॊके ऽसमिन यच चाप्य अन्यत सुदुष्करम

सर्वं यतिष्ये तत कर्तुम ऋतुपर्ण भरस्व माम

5

वस बाहुक भद्रं ते सर्वम एतत करिष्यसि

शीघ्रयाने सदा बुद्धिर धीयते मे विशेषतः

6

स तवम आतिष्ठ यॊगं तं येन शीघ्रा हया मम

भवेयुर अश्वाध्यक्षॊ ऽसि वेतनं ते शतं शताः

7

तवाम उपस्थास्यतश चेमौ नित्यं वार्ष्णेयजीवलौ

एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक

8

एवम उक्तॊ नलस तेन नयवसत तत्र पूजितः

ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः

9

स तत्र निवसन राजन वैदर्भीम अनुचिन्तयन

सायं सायं सदा चेमं शलॊकम एकं जगाद ह

10

कव नु सा कषुत्पिपासार्ता शरान्ता शेते तपस्विनी

समरन्ती तस्य मन्दस्य कं वा साद्यॊपतिष्ठति

11

एवं बरुवन्तं राजानं निशायां जीवलॊ ऽबरवीत

काम एनां शॊचसे नित्यं शरॊतुम इच्छामि बाहुक

12

तम उवाच नलॊ राजा मन्दप्रज्ञस्य कस्य चित

आसीद बहुमता नारी तस्या दृढतरं च सः

13

स वै केन चिद अर्थेन तया मन्दॊ वययुज्यत

विप्रयुक्तश च मन्दात्मा भरमत्य असुखपीडितः

14

दह्यमानः स शॊकेन दिवारात्रम अतन्द्रितः

निशाकाले समरंस तस्याः शलॊकम एकं सम गायति

15

स वै भरमन महीं सर्वां कव चिद आसाद्य किं चन

वसत्य अनर्हस तद्दुःखं भूय एवानुसंस्मरन

16

सा तु तं पुरुषं नारी कृच्छ्रे ऽपय अनुगता वने

तयक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति

17

एका बालानभिज्ञा च मार्गाणाम अतथॊचिता

कषुत्पिपासापरीता च दुष्करं यदि जीवति

18

शवापदाचरिते नित्यं वने महति दारुणे

तयक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष

19

इत्य एवं नैषधॊ राजा दमयन्तीम अनुस्मरन

अज्ञातवासम अवसद राज्ञस तस्य निवेशने

1

bṛhadaśva uvāca

tasminn antarhite nāge prayayau naiṣadho nala

tuparṇasya nagaraṃ prāviśad daśame 'hani

2

sa rājānam upātiṣṭhad bāhuko 'ham iti bruvan

aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsama

3

arthakṛcchreṣu caivāhaṃ praṣṭavyo naipuṇeṣu ca

annasaṃskāram api ca jānāmy anyair viśeṣata

4

yāni śilpāṇi loke 'smin yac cāpy anyat suduṣkaram

sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām

5

vasa bāhuka bhadraṃ te sarvam etat kariṣyasi

śīghrayāne sadā buddhir dhīyate me viśeṣata

6

sa tvam ātiṣṭha yogaṃ taṃ yena śīghrā hayā mama

bhaveyur aśvādhyakṣo 'si vetanaṃ te śataṃ śatāḥ

7

tvām upasthāsyataś cemau nityaṃ vārṣṇeyajīvalau

etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka

8

evam ukto nalas tena nyavasat tatra pūjita

tuparṇasya nagare sahavārṣṇeyajīvala

9

sa tatra nivasan rājan vaidarbhīm anucintayan

sāyaṃ sāyaṃ sadā cemaṃ ślokam ekaṃ jagāda ha

10

kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī

smarantī tasya mandasya kaṃ vā sādyopatiṣṭhati

11

evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt

kām enāṃ śocase nityaṃ śrotum icchāmi bāhuka

12

tam uvāca nalo rājā mandaprajñasya kasya cit

āsīd bahumatā nārī tasyā dṛḍhataraṃ ca sa

13

sa vai kena cid arthena tayā mando vyayujyata

viprayuktaś ca mandātmā bhramaty asukhapīḍita

14

dahyamānaḥ sa śokena divārātram atandritaḥ

niśākāle smaraṃs tasyāḥ ślokam ekaṃ sma gāyati

15

sa vai bhraman mahīṃ sarvāṃ kva cid āsādya kiṃ cana

vasaty anarhas tadduḥkhaṃ bhūya evānusaṃsmaran

16

sā tu taṃ puruṣaṃ nārī kṛcchre 'py anugatā vane

tyaktā tenālpapuṇyena duṣkaraṃ yadi jīvati

17

ekā bālānabhijñā ca mārgāṇām atathocitā

kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati

18

vāpadācarite nityaṃ vane mahati dāruṇe

tyaktā tenālpapuṇyena mandaprajñena māriṣa

19

ity evaṃ naiṣadho rājā damayantīm anusmaran

ajñātavāsam avasad rājñas tasya niveśane
hermes thrice greatest| thrice greatest herme
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 64