Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 70

Book 3. Chapter 70

The Mahabharata In Sanskrit


Book 3

Chapter 70

1

बृहदश्व उवाच

स नदीः पर्वतांश चैव वनानि च सरांसि च

अचिरेणातिचक्राम खेचरः खे चरन्न इव

2

तथा परयाते तु रथे तदा भाङ्गस्वरिर नृपः

उत्तरीयम अथापश्यद भरष्टं परपुरंजयः

3

ततः स तवरमाणस तु पटे निपतिते तदा

गरहीष्यामीति तं राजा नलम आह महामनाः

4

निगृह्णीष्व महाबुद्धे हयान एतान महाजवान

वार्ष्णेयॊ यावद एतं मे पटम आनयताम इति

5

नलस तं परत्युवाचाथ दूरे भरष्टः पटस तव

यॊजनं समतिक्रान्तॊ न स शक्यस तवया पुनः

6

एवम उक्ते नलेनाथ तदा भाङ्गस्वरिर नृपः

आससाद वने राजन फलवन्तं बिभीतकम

7

तं दृष्ट्वा बाहुकं राजा तवरमाणॊ ऽभयभाषत

ममापि सूत पश्य तवं संख्याने परमं बलम

8

सर्वः सर्वं न जानाति सर्वज्ञॊ नास्ति कश चन

नैकत्र परिनिष्ठास्ति जञानस्य पुरुषे कव चित

9

वृक्षे ऽसमिन यानि पर्णानि फलान्य अपि च बाहुक

पतितानि च यान्य अत्र तत्रैकम अधिकं शतम

एकपत्राधिकं पत्रं फलम एकं च बाहुक

10

पञ्च कॊट्यॊ ऽथ पत्राणां दवयॊर अपि च शाखयॊः

परचिनुह्य अस्य शाखे दवे याश चाप्य अन्याः परशाखिकाः

आभ्यां फलसहस्रे दवे पञ्चॊनं शतम एव च

11

ततॊ रथाद अवप्लुत्य राजानं बाहुकॊ ऽबरवीत

परॊक्षम इव मे राजन कत्थसे शत्रुकर्शन

12

अथ ते गणिते राजन विद्यते न परॊक्षता

परत्यक्षं ते महाराज गणयिष्ये बिभीतकम

13

अहं हि नाभिजानामि भवेद एवं न वेति च

संख्यास्यामि फलान्य अस्य पश्यतस ते नराधिप

मुहूर्तम इव वार्ष्णेयॊ रश्मीन यच्छतु वाजिनाम

14

तम अब्रवीन नृपः सूतं नायं कालॊ विलम्बितुम

बाहुकस तव अब्रवीद एनं परं यत्नं समास्थितः

15

परतीक्षस्व मुहूर्तं तवम अथ वा तवरते भवान

एष याति शिवः पन्था याहि वार्ष्णेयसारथिः

16

अब्रवीद ऋतुपर्णस तं सान्त्वयन कुरुनन्दन

तवम एव यन्ता नान्यॊ ऽसति पृथिव्याम अपि बाहुक

17

तवत्कृते यातुम इच्छामि विदर्भान हयकॊविद

शरणं तवां परपन्नॊ ऽसमि न विघ्नं कर्तुम अर्हसि

18

कामं च ते करिष्यामि यन मां वक्ष्यसि बाहुक

विदर्भान यदि यात्वाद्य सूर्यं दर्शयितासि मे

19

अथाब्रवीद बाहुकस तं संख्यायेमं बिभीतकम

ततॊ विदर्भान यास्यामि कुरुष्वेदं वचॊ मम

20

अकाम इव तं राजा गणयस्वेत्य उवाच ह

सॊ ऽवतीर्य रथात तूर्णं शातयाम आस तं दरुमम

21

ततः स विस्मयाविष्टॊ राजानम इदम अब्रवीत

गणयित्वा यथॊक्तानि तावन्त्य एव फलानि च

22

अत्यद्भुतम इदं राजन दृष्टवान अस्मि ते बलम

शरॊतुम इच्छामि तां विद्यां यथैतज जञायते नृप

23

तम उवाच ततॊ राजा तवरितॊ गमने तदा

विद्ध्य अक्षहृदयज्ञं मां संख्याने च विशारदम

24

बाहुकस तम उवाचाथ देहि विद्याम इमां मम

मत्तॊ ऽपि चाश्वहृदयं गृहाण पुरुषर्षभ

25

ऋतुपर्णस ततॊ राजा बाहुकं कार्यगौरवात

हयज्ञानस्य लॊभाच च तथेत्य एवाब्रवीद वचः

26

यथेष्टं तवं गृहाणेदम अक्षाणां हृदयं परम

निक्षेपॊ मे ऽशवहृदयं तवयि तिष्ठतु बाहुक

एवम उक्त्वा ददौ विद्याम ऋतुपर्णॊ नलाय वै

27

तस्याक्षहृदयज्ञस्य शरीरान निःसृतः कलिः

कर्कॊटकविषं तीक्ष्णं मुखात सततम उद्वमन

28

कलेस तस्य तदार्तस्य शापाग्निः स विनिःसृतः

स तेन कर्शितॊ राजा दीर्घकालम अनात्मवान

29

ततॊ विषविमुक्तात्मा सवरूपम अकरॊत कलिः

तं शप्तुम ऐच्छत कुपितॊ निषधाधिपतिर नलः

30

तम उवाच कलिर भीतॊ वेपमानः कृताञ्जलिः

कॊपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम

31

इन्द्रसेनस्य जननी कुपिता माशपत पुरा

यदा तवया परित्यक्ता ततॊ ऽहं भृशपीडितः

32

अवसं तवयि राजेन्द्र सुदुःखम अपराजित

विषेण नागराजस्य दह्यमानॊ दिवानिशम

33

ये च तवां मनुजा लॊके कीर्तयिष्यन्त्य अतन्द्रिताः

मत्प्रसूतं भयं तेषां न कदा चिद भविष्यति

34

एवम उक्तॊ नलॊ राजा नययच्छत कॊपम आत्मनः

ततॊ भीतः कलिः कषिप्रं परविवेश बिभीतकम

कलिस तव अन्येन नादृश्यत कथयन नैषधेन वै

35

ततॊ गतज्वरॊ राजा नैषधः परवीरहा

संप्रनष्टे कलौ राजन संख्यायाथ फलान्य उत

36

मुदा परमया युक्तस तेजसा च परेण ह

रथम आरुह्य तेजस्वी परययौ जवनैर हयैः

बिभीतकश चाप्रशष्टः संवृत्तः कलिसंश्रयात

37

हयॊत्तमान उत्पततॊ दविजान इव पुनः पुनः

नलः संचॊदयाम आस परहृष्टेनान्तरात्मना

38

विदर्भाभिमुखॊ राजा परययौ स महामनाः

नले तु समतिक्रान्ते कलिर अप्य अगमद गृहान

39

ततॊ गतज्वरॊ राजा नलॊ ऽभूत पृथिवीपते

विमुक्तः कलिना राजन रूपमात्रवियॊजितः

1

bṛhadaśva uvāca

sa nadīḥ parvatāṃś caiva vanāni ca sarāṃsi ca

acireṇāticakrāma khecaraḥ khe carann iva

2

tathā prayāte tu rathe tadā bhāṅgasvarir nṛpaḥ

uttarīyam athāpaśyad bhraṣṭaṃ parapuraṃjaya

3

tataḥ sa tvaramāṇas tu paṭe nipatite tadā

grahīṣyāmīti taṃ rājā nalam āha mahāmanāḥ

4

nigṛhṇīṣva mahābuddhe hayān etān mahājavān

vārṣṇeyo yāvad etaṃ me paṭam ānayatām iti

5

nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava

yojanaṃ samatikrānto na sa śakyas tvayā puna

6

evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ

āsasāda vane rājan phalavantaṃ bibhītakam

7

taṃ dṛṣṭvā bāhukaṃ rājā tvaramāṇo 'bhyabhāṣata

mamāpi sūta paśya tvaṃ saṃkhyāne paramaṃ balam

8

sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaś cana

naikatra pariniṣṭhāsti jñānasya puruṣe kva cit

9

vṛkṣe 'smin yāni parṇāni phalāny api ca bāhuka

patitāni ca yāny atra tatraikam adhikaṃ śatam

ekapatrādhikaṃ patraṃ phalam ekaṃ ca bāhuka

10

pañca koṭyo 'tha patrāṇāṃ dvayor api ca śākhayoḥ

pracinuhy asya śākhe dve yāś cāpy anyāḥ praśākhikāḥ

bhyāṃ phalasahasre dve pañconaṃ śatam eva ca

11

tato rathād avaplutya rājānaṃ bāhuko 'bravīt

parokṣam iva me rājan katthase śatrukarśana

12

atha te gaṇite rājan vidyate na parokṣatā

pratyakṣaṃ te mahārāja gaṇayiṣye bibhītakam

13

ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca

saṃkhyāsyāmi phalāny asya paśyatas te narādhipa

muhūrtam iva vārṣṇeyo raśmīn yacchatu vājinām

14

tam abravīn nṛpaḥ sūtaṃ nāyaṃ kālo vilambitum

bāhukas tv abravīd enaṃ paraṃ yatnaṃ samāsthita

15

pratīkṣasva muhūrtaṃ tvam atha vā tvarate bhavān

eṣa yāti śivaḥ panthā yāhi vārṣṇeyasārathi

16

abravīd ṛtuparṇas taṃ sāntvayan kurunandana

tvam eva yantā nānyo 'sti pṛthivyām api bāhuka

17

tvatkṛte yātum icchāmi vidarbhān hayakovida

śaraṇaṃ tvāṃ prapanno 'smi na vighnaṃ kartum arhasi

18

kāmaṃ ca te kariṣyāmi yan māṃ vakṣyasi bāhuka

vidarbhān yadi yātvādya sūryaṃ darśayitāsi me

19

athābravīd bāhukas taṃ saṃkhyāyemaṃ bibhītakam

tato vidarbhān yāsyāmi kuruṣvedaṃ vaco mama

20

akāma iva taṃ rājā gaṇayasvety uvāca ha

so 'vatīrya rathāt tūrṇaṃ śātayām āsa taṃ drumam

21

tataḥ sa vismayāviṣṭo rājānam idam abravīt

gaṇayitvā yathoktāni tāvanty eva phalāni ca

22

atyadbhutam idaṃ rājan dṛṣṭavān asmi te balam

śrotum icchāmi tāṃ vidyāṃ yathaitaj jñāyate nṛpa

23

tam uvāca tato rājā tvarito gamane tadā

viddhy akṣahṛdayajñaṃ māṃ saṃkhyāne ca viśāradam

24

bāhukas tam uvācātha dehi vidyām imāṃ mama

matto 'pi cāśvahṛdayaṃ gṛhāṇa puruṣarṣabha

25

tuparṇas tato rājā bāhukaṃ kāryagauravāt

hayajñānasya lobhāc ca tathety evābravīd vaca

26

yatheṣṭaṃ tvaṃ gṛhāṇedam akṣāṇāṃ hṛdayaṃ param

nikṣepo me 'śvahṛdayaṃ tvayi tiṣṭhatu bāhuka

evam uktvā dadau vidyām ṛtuparṇo nalāya vai

27

tasyākṣahṛdayajñasya śarīrān niḥsṛtaḥ kaliḥ

karkoṭakaviṣaṃ tīkṣṇaṃ mukhāt satatam udvaman

28

kales tasya tadārtasya śāpāgniḥ sa viniḥsṛtaḥ

sa tena karśito rājā dīrghakālam anātmavān

29

tato viṣavimuktātmā svarūpam akarot kaliḥ

taṃ śaptum aicchat kupito niṣadhādhipatir nala

30

tam uvāca kalir bhīto vepamānaḥ kṛtāñjaliḥ

kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām

31

indrasenasya jananī kupitā māśapat purā

yadā tvayā parityaktā tato 'haṃ bhṛśapīḍita

32

avasaṃ tvayi rājendra suduḥkham aparājita

viṣeṇa nāgarājasya dahyamāno divāniśam

33

ye ca tvāṃ manujā loke kīrtayiṣyanty atandritāḥ

matprasūtaṃ bhayaṃ teṣāṃ na kadā cid bhaviṣyati

34

evam ukto nalo rājā nyayacchat kopam ātmanaḥ

tato bhītaḥ kaliḥ kṣipraṃ praviveśa bibhītakam

kalis tv anyena nādṛśyat kathayan naiṣadhena vai

35

tato gatajvaro rājā naiṣadhaḥ paravīrahā

saṃpranaṣṭe kalau rājan saṃkhyāyātha phalāny uta

36

mudā paramayā yuktas tejasā ca pareṇa ha

ratham āruhya tejasvī prayayau javanair hayaiḥ

bibhītakaś cāpraśaṣṭaḥ saṃvṛttaḥ kalisaṃśrayāt

37

hayottamān utpatato dvijān iva punaḥ punaḥ

nalaḥ saṃcodayām āsa prahṛṣṭenāntarātmanā

38

vidarbhābhimukho rājā prayayau sa mahāmanāḥ

nale tu samatikrānte kalir apy agamad gṛhān

39

tato gatajvaro rājā nalo 'bhūt pṛthivīpate

vimuktaḥ kalinā rājan rūpamātraviyojitaḥ
babylonian talmud tractate sanhedrin| babylonian talmud tractate sanhedrin
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 70