Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 74

Book 3. Chapter 74

The Mahabharata In Sanskrit


Book 3

Chapter 74

1

बृहदश्व उवाच

सर्वं विकारं दृष्ट्वा तु पुण्यश्लॊकस्य धीमतः

आगत्य केशिनी कषिप्रं दमयन्त्यै नयवेदयत

2

दमयन्ती ततॊ भूयः परेषयाम आस केशिनीम

मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका

3

परीक्षितॊ मे बहुशॊ बाहुकॊ नलशङ्कया

रूपे मे संशयस तव एकः सवयम इच्छामि वेदितुम

4

स वा परवेश्यतां मातर मां वानुज्ञातुम अर्हसि

विदितं वाथ वाज्ञातं पितुर मे संविधीयताम

5

एवम उक्ता तु वैदर्भ्या सा देवी भीमम अब्रवीत

दुहितुस तम अभिप्रायम अन्वजानाच च पार्थिवः

6

सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ

नलं परवेशयाम आस यत्र तस्या परतिश्रयः

7

तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा

तीव्रशॊकसमाविष्टा बभूव वरवर्णिनी

8

ततः काषायवसना जटिला मलपङ्किनी

दमयन्ती महाराज बाहुकं वाक्यम अब्रवीत

9

दृष्टपूर्वस तवया कश चिद धर्मज्ञॊ नाम बाहुक

सुप्ताम उत्सृज्य विपिने गतॊ यः पुरुषः सत्रियम

10

अनागसं परियां भार्यां विजने शरममॊहिताम

अपहाय तु कॊ गच्छेत पुण्यश्लॊकम ऋते नलम

11

किं नु तस्य मया कार्यम अपराद्धं महीपतेः

यॊ माम उत्सृज्य विपिने गतवान निद्रया हृताम

12

साक्षाद देवान अपाहाय वृतॊ यः स मया पुरा

अनुव्रतां साभिकामां पुत्रिणीं तयक्तवान कथम

13

अग्नौ पाणिगृहीतां च हंसानां वचने सथिताम

भरिष्यामीति सत्यं च परतिश्रुत्य कव तद गतम

14

दमयन्त्या बरुवन्त्यास तु सर्वम एतद अरिंदम

शॊकजं वारि नेत्राभ्याम असुखं परास्रवद बहु

15

अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत

परिस्रवन नलॊ दृष्ट्वा शॊकार्त इदम अब्रवीत

16

मम राज्यं परनष्टं यन नाहं तत कृतवान सवयम

कलिना तत कृतं भीरु यच च तवाम अहम अत्यजम

17

तवया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा

वनस्थया दुःखितया शॊचन्त्या मां विवाससम

18

स मच्छरीरे तवच्छापाद दह्यमानॊ ऽवसत कलिः

तवच छापदग्धः सततं सॊ ऽगनाव इव समाहितः

19

मम च वयवसायेन तपसा चैव निर्जितः

दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे

20

विमुच्य मां गतः पापः स ततॊ ऽहम इहागतः

तवदर्थं विपुलश्रॊणि न हि मे ऽनयत परयॊजनम

21

कथं नु नारी भर्तारम अनुरक्तम अनुव्रतम

उत्सृज्य वरयेद अन्यं यथा तवं भीरु कर्हि चित

22

दूताश चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात

भैमी किल सम भर्तारं दवितीयं वरयिष्यति

23

सवैरवृत्ता यथाकामम अनुरूपम इवात्मनाः

शरुत्वैव चैवं तवरितॊ भाङ्गस्वरिर उपस्थितः

24

दमयन्ती तु तच छरुत्वा नलस्य परिदेवितम

पराञ्जलिर वेपमाना च भीता वचनम अब्रवीत

1

bṛhadaśva uvāca

sarvaṃ vikāraṃ dṛṣṭvā tu puṇyaślokasya dhīmataḥ

āgatya keśinī kṣipraṃ damayantyai nyavedayat

2

damayantī tato bhūyaḥ preṣayām āsa keśinīm

mātuḥ sakāśaṃ duḥkhārtā nalaśaṅkāsamutsukā

3

parīkṣito me bahuśo bāhuko nalaśaṅkayā

rūpe me saṃśayas tv ekaḥ svayam icchāmi veditum

4

sa vā praveśyatāṃ mātar māṃ vānujñātum arhasi

viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām

5

evam uktā tu vaidarbhyā sā devī bhīmam abravīt

duhitus tam abhiprāyam anvajānāc ca pārthiva

6

sā vai pitrābhyanujñātā mātrā ca bharatarṣabha

nalaṃ praveśayām āsa yatra tasyā pratiśraya

7

taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā

tīvraśokasamāviṣṭā babhūva varavarṇinī

8

tataḥ kāṣāyavasanā jaṭilā malapaṅkinī

damayantī mahārāja bāhukaṃ vākyam abravīt

9

dṛṣṭapūrvas tvayā kaś cid dharmajño nāma bāhuka

suptām utsṛjya vipine gato yaḥ puruṣaḥ striyam

10

anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām

apahāya tu ko gacchet puṇyaślokam ṛte nalam

11

kiṃ nu tasya mayā kāryam aparāddhaṃ mahīpateḥ

yo mām utsṛjya vipine gatavān nidrayā hṛtām

12

sākṣād devān apāhāya vṛto yaḥ sa mayā purā

anuvratāṃ sābhikāmāṃ putriṇīṃ tyaktavān katham

13

agnau pāṇigṛhītāṃ ca haṃsānāṃ vacane sthitām

bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam

14

damayantyā bruvantyās tu sarvam etad ariṃdama

śokajaṃ vāri netrābhyām asukhaṃ prāsravad bahu

15

atīva kṛṣṇatārābhyāṃ raktāntābhyāṃ jalaṃ tu tat

parisravan nalo dṛṣṭvā śokārta idam abravīt

16

mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam

kalinā tat kṛtaṃ bhīru yac ca tvām aham atyajam

17

tvayā tu dharmabhṛcchreṣṭhe śāpenābhihataḥ purā

vanasthayā duḥkhitayā śocantyā māṃ vivāsasam

18

sa maccharīre tvacchāpād dahyamāno 'vasat kaliḥ

tvac chāpadagdhaḥ satataṃ so 'gnāv iva samāhita

19

mama ca vyavasāyena tapasā caiva nirjitaḥ

duḥkhasyāntena cānena bhavitavyaṃ hi nau śubhe

20

vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ

tvadarthaṃ vipulaśroṇi na hi me 'nyat prayojanam

21

kathaṃ nu nārī bhartāram anuraktam anuvratam

utsṛjya varayed anyaṃ yathā tvaṃ bhīru karhi cit

22

dūtāś caranti pṛthivīṃ kṛtsnāṃ nṛpatiśāsanāt

bhaimī kila sma bhartāraṃ dvitīyaṃ varayiṣyati

23

svairavṛttā yathākāmam anurūpam ivātmanāḥ

rutvaiva caivaṃ tvarito bhāṅgasvarir upasthita

24

damayantī tu tac chrutvā nalasya paridevitam

prāñjalir vepamānā ca bhītā vacanam abravīt
bible polyglot| bible polyglot
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 74