Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 84

Book 3. Chapter 84

The Mahabharata In Sanskrit


Book 3

Chapter 84

1

[व]

भरातॄणां मतम आज्ञाय नारदस्य च धीमतः

पिता मह समं धौम्यं पराह राजा युधिष्ठिरः

2

मया स पुरुषव्याघ्रॊ जिष्णुः सत्यपराक्रमः

अस्त्रहेतॊर महाबाहुर अमितात्मा विवासितः

3

स हि वीरॊ ऽनुरक्तश च समर्थश च तपॊधन

कृती च भृशम अप्य अस्त्रे वासुदेव इव परभुः

4

अहं हय एताव उभौ बरह्मन कृष्णाव अरिनिघातिनौ

अभिजानामि विक्रान्तौ तथा वयासः परतापवान

तरियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ

5

नारदॊ ऽपि तथा वेद सॊ ऽपय अशंसत सदा मम

तथाहम अपि जानामि नरनारायणाव ऋषी

6

शक्तॊ ऽयम इत्य अतॊ मत्वा मया संप्रेषितॊ ऽरजुनः

इन्द्राद अनवरः शक्तः सुरसूनुः सुराधिपम

दरष्टुम अस्त्राणि चादातुम इन्द्राद इति विवासितः

7

भीष्मद्रॊणाव अतिरथौ कृपॊ दरौणिश च दुर्जयः

धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः

सर्वे वेदविदः शूराः सर्वे ऽसत्रकुशलास तथा

8

यॊद्धुकामश च पार्थेन सततं यॊ महाबलः

स च दिव्यास्त्रवित कर्णः सूतपुत्रॊ महारथः

9

सॊ ऽशववेगानिल बलः शरार्चिस तलनिष्वनः

रजॊ धूमॊ ऽसत्रसंतापॊ धार्तराष्ट्रानिलॊद्धतः

10

निसृष्ट इव कालेन युगान्तज्वलनॊ यथा

मम सैन्यमयं कक्षं परधक्ष्यति न संशयः

11

तं स कृष्णानिलॊद्धूतॊ दिव्यास्त्रजलदॊ महान

शवेतवाजिबलाका भृद गाण्डीवेन्द्रायुधॊज्ज्वलः

12

सततं शरधाराभिः परदीप्तं कर्ण पावकम

उदीर्णॊ ऽरजुन मेघॊ ऽयं शमयिष्यति संयुगे

13

स साक्षाद एव सर्वाणि शक्रात परपुरंजयः

दिव्यान्य अस्त्राणि बीभत्सुस तत्त्वतः परतिपत्स्यते

14

अलं स तेषां सर्वेषाम इति मे धीयते मतिः

नास्ति तव अतिक्रिया तस्य रणे ऽरीणां परतिक्रिया

15

तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम

दरष्टारॊ न हि बीभत्सुर भारम उद्यम्य सीदति

16

वयं तु तम ऋते वीरं वने ऽसमिन दविपदां वर

अवधानं न गच्छामः काम्यके सह कृष्णया

17

भवान अन्यद वनं साधु बह्व अन्नं फलवच छुचि

आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः

18

यत्र कं चिद वयं कालं वसन्तः सत्यविक्रमम

परतीक्षामॊ ऽरजुनं वीरं वर्षकामा इवाम्बुदम

19

विविधान आश्रमान कांश चिद दविजातिभ्यः परिश्रुतान

सरांसि सरितश चैव रमणीयांश च पर्वतान

20

आचक्ष्व न हि नॊ बरह्मन रॊचते तम ऋते ऽरजुनम

वने ऽसमिन काम्यके वासॊ गच्छामॊ ऽनयां दिशं परति

1

[v]

bhrātṝṇāṃ matam ājñāya nāradasya ca dhīmataḥ

pitā maha samaṃ dhaumyaṃ prāha rājā yudhiṣṭhira

2

mayā sa puruṣavyāghro jiṣṇuḥ satyaparākramaḥ

astrahetor mahābāhur amitātmā vivāsita

3

sa hi vīro 'nuraktaś ca samarthaś ca tapodhana

kṛtī ca bhṛśam apy astre vāsudeva iva prabhu

4

ahaṃ hy etāv ubhau brahman kṛṣṇv arinighātinau

abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān

triyugau puṇḍarīkākṣau vāsudevadhanaṃjayau

5

nārado 'pi tathā veda so 'py aśaṃsat sadā mama

tathāham api jānāmi naranārāyaṇāv ṛṣī

6

akto 'yam ity ato matvā mayā saṃpreṣito 'rjunaḥ

indrād anavaraḥ śaktaḥ surasūnuḥ surādhipam

draṣṭum astrāṇi cādātum indrād iti vivāsita

7

bhīṣmadroṇāv atirathau kṛpo drauṇiś ca durjayaḥ

dhṛtarāṣṭrasya putreṇa vṛtā yudhi mahābalāḥ

sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā

8

yoddhukāmaś ca pārthena satataṃ yo mahābalaḥ

sa ca divyāstravit karṇaḥ sūtaputro mahāratha

9

so 'śvavegānila balaḥ śarārcis talaniṣvanaḥ

rajo dhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhata

10

nisṛṣṭa iva kālena yugāntajvalano yathā

mama sainyamayaṃ kakṣaṃ pradhakṣyati na saṃśaya

11

taṃ sa kṛṣṇniloddhūto divyāstrajalado mahān

śvetavājibalākā bhṛd gāṇḍīvendrāyudhojjvala

12

satataṃ śaradhārābhiḥ pradīptaṃ karṇa pāvakam

udīrṇo 'rjuna megho 'yaṃ śamayiṣyati saṃyuge

13

sa sākṣād eva sarvāṇi śakrāt parapuraṃjayaḥ

divyāny astrāṇi bībhatsus tattvataḥ pratipatsyate

14

alaṃ sa teṣāṃ sarveṣām iti me dhīyate matiḥ

nāsti tv atikriyā tasya raṇe 'rīṇāṃ pratikriyā

15

taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam

draṣṭāro na hi bībhatsur bhāram udyamya sīdati

16

vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara

avadhānaṃ na gacchāmaḥ kāmyake saha kṛṣṇayā

17

bhavān anyad vanaṃ sādhu bahv annaṃ phalavac chuci

ākhyātu ramaṇīyaṃ ca sevitaṃ puṇyakarmabhi

18

yatra kaṃ cid vayaṃ kālaṃ vasantaḥ satyavikramam

pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam

19

vividhān āśramān kāṃś cid dvijātibhyaḥ pariśrutān

sarāṃsi saritaś caiva ramaṇīyāṃś ca parvatān

20

cakṣva na hi no brahman rocate tam ṛte 'rjunam

vane 'smin kāmyake vāso gacchāmo 'nyāṃ diśaṃ prati
hymn 129 10th book rig veda| hymn 129 10th book rig veda
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 84