Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 85

Book 3. Chapter 85

The Mahabharata In Sanskrit


Book 3

Chapter 85

1

[व]

तान सर्वान उत्सुकान दृष्ट्वा पाण्डवान दीनचेतसः

आश्वासयंस तदा धौम्यॊ बृहस्पतिसमॊ ऽबरवीत

2

बराह्मणानुमतान पुण्यान आश्रमान भरतर्षभ

दिशस तीर्थानि शैलांश च शृणु मे गदतॊ नृप

3

पूर्वं पराचीं दिशं राजन राजर्षिगणसेविताम

रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथा समृति

4

तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत

यत्र तीर्थानि देवानां सुपुण्यानि पृथक पृथक

5

यत्र सा गॊमती पुण्या रम्या देवर्षिसेविता

यज्ञभूमिश च देवानां शामित्रं च विवस्वतः

6

तस्यां गिरिवरः पुण्यॊ गयॊ राजर्षिसत्कृतः

शिवं बरह्मसरॊ यत्र सेवितं तरिदशर्षिभिः

7

यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः

एष्टव्या बहवः पुत्रा यद्य एकॊ ऽपि गयां वरजेत

8

महानदी च तत्रैव तथा गय शिरॊ ऽनघ

यथासौ कीर्त्यते विप्रैर अक्षय्य करणॊ वटः

यत्र दत्तं पितृभ्यॊ ऽननम अक्षय्यं भवति परभॊ

9

सा च पुण्यजला यत्र फल्गु नामा महानदी

बहुमूलफला चापि कौशिकी भरतर्षभ

विश्वा मित्रॊ ऽभयगाद यत्र बराह्मणत्वं तपॊधनः

10

गङ्गा यत्र नदी पुण्या यस्यास तीरे भगीरथः

अयजत तात बहुभिः करतुभिर भूरिदक्षिणैः

11

पाञ्चालेषु च कौरव्य कथयन्त्य उत्पलावतम

विश्वा मित्रॊ ऽयजद यत्र शक्रेण सह कौशिकः

यत्रानुवंशं भगवाञ जामदग्न्यस तथा जगौ

12

विश्वामित्रस्य तां दृष्ट्वा विभूतिम अतिमानुषीम

कन्य कुब्जे ऽपिबत सॊमम इन्द्रेण सह कौशिकः

ततः कषत्राद अपाक्रामद बराह्मणॊ ऽसमीति चाब्रवीत

13

पवित्रम ऋषिभिर जुष्टं पुण्यं पावनम उत्तमम

गङ्गायमुनयॊर वीर संगमं लॊकविश्रुतम

14

यत्रायजत भूतात्मा पूर्वम एव पिता महः

परयागम इति विख्यातं तस्माद भरतसत्तम

15

अगस्त्यस्य च राजेन्द्र तत्राश्रमवरॊ महान

हिरण्यबिन्दुः कथितॊ गिरौ कालंजरे नृप

16

अत्यन्यान पर्वतान राजन पुण्यॊ गिरिवरः शिवः

महेन्द्रॊ नाम कौरव्य भार्गवस्य महात्मनः

17

अयजद यत्र कौन्तेय पूर्वम एव पिता महः

यत्र भागीरथी पुण्या सदस्यासीद युधिष्ठिर

18

यत्रासौ बरह्म शालेति पुण्या खयाता विशां पतौ

धूतपाप्मभिर आकीर्णा पुण्यं तस्याश च दर्शनम

19

पवित्रॊ मङ्गलीयश च खयातॊ लॊके सनातनः

केदारश च मतङ्गस्य महान आश्रम उत्तमः

20

कुण्डॊदः पर्वतॊ रम्यॊ बहुमूलफलॊदकः

नैषधस तृषितॊ यत्र जलं शर्म च लब्धवान

21

यत्र देव वनं रम्यं तापसैर उपशॊभितम

बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि

22

तीर्थानि सरितः शैलाः पुण्यान्य आयतनानि च

पराच्यां दिशि महाराज कीर्तितानि मया तव

23

तिसृष्व अन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु

सरितः पर्वतांश चैव पुण्यान्य आयतनानि च

1

[v]

tān sarvān utsukān dṛṣṭvā pāṇḍavān dīnacetasa

ā
vāsayaṃs tadā dhaumyo bṛhaspatisamo 'bravīt

2

brāhmaṇānumatān puṇyān āśramān bharatarṣabha

diśas tīrthāni śailāṃś ca śṛṇu me gadato nṛpa

3

pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām

ramyāṃ te kīrtayiṣyāmi yudhiṣṭhira yathā smṛti

4

tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata

yatra tīrthāni devānāṃ supuṇyāni pṛthak pṛthak

5

yatra sā gomatī puṇyā ramyā devarṣisevitā

yajñabhūmiś ca devānāṃ śāmitraṃ ca vivasvata

6

tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ

śivaṃ brahmasaro yatra sevitaṃ tridaśarṣibhi

7

yadarthaṃ puruṣavyāghra kīrtayanti purātanāḥ

eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet

8

mahānadī ca tatraiva tathā gaya śiro 'nagha

yathāsau kīrtyate viprair akṣayya karaṇo vaṭaḥ

yatra dattaṃ pitṛbhyo 'nnam akṣayyaṃ bhavati prabho

9

sā ca puṇyajalā yatra phalgu nāmā mahānadī

bahumūlaphalā cāpi kauśikī bharatarṣabha

viśvā mitro 'bhyagād yatra brāhmaṇatvaṃ tapodhana

10

gaṅgā yatra nadī puṇyā yasyās tīre bhagīrathaḥ

ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇai

11

pāñcāleṣu ca kauravya kathayanty utpalāvatam

viśvā mitro 'yajad yatra śakreṇa saha kauśikaḥ

yatrānuvaṃśaṃ bhagavāñ jāmadagnyas tathā jagau

12

viśvāmitrasya tāṃ dṛṣṭvā vibhūtim atimānuṣīm

kanya kubje 'pibat somam indreṇa saha kauśikaḥ

tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt

13

pavitram ṛṣibhir juṣṭaṃ puṇyaṃ pāvanam uttamam

gaṅgāyamunayor vīra saṃgamaṃ lokaviśrutam

14

yatrāyajata bhūtātmā pūrvam eva pitā mahaḥ

prayāgam iti vikhyātaṃ tasmād bharatasattama

15

agastyasya ca rājendra tatrāśramavaro mahān

hiraṇyabinduḥ kathito girau kālaṃjare nṛpa

16

atyanyān parvatān rājan puṇyo girivaraḥ śivaḥ

mahendro nāma kauravya bhārgavasya mahātmana

17

ayajad yatra kaunteya pūrvam eva pitā mahaḥ

yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira

18

yatrāsau brahma śāleti puṇyā khyātā viśāṃ patau

dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāś ca darśanam

19

pavitro maṅgalīyaś ca khyāto loke sanātanaḥ

kedāraś ca mataṅgasya mahān āśrama uttama

20

kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ

naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān

21

yatra deva vanaṃ ramyaṃ tāpasair upaśobhitam

bāhudā ca nadī yatra nandā ca girimūrdhani

22

tīrthāni saritaḥ śailāḥ puṇyāny āyatanāni ca

prācyāṃ diśi mahārāja kīrtitāni mayā tava

23

tisṛṣv anyāsu puṇyāni dikṣu tīrthāni me śṛṇu

saritaḥ parvatāṃś caiva puṇyāny āyatanāni ca
mencius from the book of menciu| mencius from the book of menciu
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 85