Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 94

Book 3. Chapter 94

The Mahabharata In Sanskrit


Book 3

Chapter 94

1

[व]

ततः संप्रस्थितॊ राजा कौन्तेयॊ भूरिदक्षिणः

अगस्त्याश्रमम आसाद्य दुर्जयायाम उवास ह

2

तत्र वै लॊमशं राजा पप्रच्छ वदतां वरः

अगस्त्येनेह वातापिः किमर्थम उपशामितः

3

आसीद वा किंप्रभावश च स दैत्यॊ मानवान्तकः

किमर्थं चॊद्गतॊ मन्युर अगस्त्यस्य महात्मनः

4

[ल]

इल्वलॊ नाम दैतेय आसीत कौरवनन्दन

मणिमत्यां पुरि पुरा वातापिस तस्य चानुजः

5

स बराह्मणं तपॊ युक्तम उवाच दितिनन्दनः

पुत्रं मे भगवान एकम इन्द्र तुल्यं परयच्छतु

6

तस्मै स बराह्मणॊ नादात पुत्रं वासव संमितम

चुक्रॊध सॊ ऽसुरस तस्य बराह्मणस्य ततॊ भृशम

7

समाह्वयति यं वाचा गतं वैवस्वतक्षयम

स पुनर देहम आस्थाय जीवन सम परतिदृश्यते

8

ततॊ वातापिम असुरं छागं कृत्वा सुसंस्कृतम

तं बराह्मणं भॊजयित्वा पुनर एव समाह्वयत

9

तस्य पार्श्वं विनिर्भिद्य बराह्मणस्य महासुरः

वातापिः परहसन राजन निश्चक्राम विशां पते

10

एवं स बराह्मणान राजन भॊजयित्वा पुनः पुनः

हिंसयाम आस दैतेय इल्वलॊ दुष्टचेतनः

11

अगस्त्यश चापि भगवान एतस्मिन काल एव तु

पितॄन ददर्श गर्ते वै लम्बमानान अधॊमुखान

12

सॊ ऽपृच्छल लम्बमानांस तान भवन्त इह किं पराः

संतानहेतॊर इति ते तम ऊचुर बरह्मवादिनः

13

ते तस्मै कथयाम आसुर वयं ते पितरः सवकाः

गर्तम एतम अनुप्राप्ता लम्बामः परसवार्थिनः

14

यदि नॊ जनयेथास तवम अगस्त्यापत्यम उत्तमम

सयान नॊ ऽसमान निरयान मॊक्षस तवं च पुत्राप्नुया गतिम

15

स तान उवाच तेजस्वी सत्यधर्मपरायणः

करिष्ये पितरः कामं वयेतु वॊ मानसॊ जवरः

16

ततः परसव संतानं चिन्तयन भगवान ऋषिः

आत्मनः परसवस्यार्थे नापश्यत सदृशीं सत्रियम

17

स तस्य तस्य सत्त्वस्य तत तद अङ्गम अनुत्तमम

संभृत्य तत समैर अङ्गैर निर्ममे सत्रियम उत्तमाम

18

स तां विदर्भराजाय पुत्र कामाय ताम्यते

निर्मिताम आत्मनॊ ऽरथाय मुनिः परादान महातपः

19

सा तत्र जज्ञे सुभगा विद्युत्सौदामनी यथा

विभ्राजमाना वपुसा वयवर्धत शुभानना

20

जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः

परहर्षेण दविजातिभ्यॊ नयवेदयत भारत

21

अभ्यनन्दन्त तां सर्वे बराह्मणा वसुधाधिप

लॊपामुद्रेति तस्याश च चक्रिरे नाम ते दविजाः

22

ववृधे सा महाराज बिभ्रती रूपम उत्तमम

अप्स्व इवॊत्पलिनी शीघ्रम अग्नेर इव शिखा शुभा

23

तां यौवनस्थां राजेन्द्र शतं कन्याः सवलंकृताः

दाशी शतं च कल्याणीम उपतस्थुर वशानुगाः

24

सा च दासी शतवृता मध्ये कन्याशतस्य च

आस्ते तेजस्विनी कन्या रॊहिणीव दिवि परभॊ

25

यौवनस्थाम अपि च तां शीलाचार समन्विताम

न वव्रे पुरुषः कश चिद भयात तस्य महात्मनः

26

सा तु सत्यवती कन्या रूपेणाप्सरसॊ ऽपय अति

तॊषयाम आस पितरं शीलेन सवजनं तथा

27

वैदर्भीं तु तथायुक्तां युवतीं परेक्ष्य वै पिता

मनसा चिन्तयाम आस कस्मै दद्यां सुताम इति

1

[v]

tataḥ saṃprasthito rājā kaunteyo bhūridakṣiṇaḥ

agastyāśramam āsādya durjayāyām uvāsa ha

2

tatra vai lomaśaṃ rājā papraccha vadatāṃ varaḥ

agastyeneha vātāpiḥ kimartham upaśāmita

3

sīd vā kiṃprabhāvaś ca sa daityo mānavāntakaḥ

kimarthaṃ codgato manyur agastyasya mahātmana

4

[l]

ilvalo nāma daiteya āsīt kauravanandana

maṇimatyāṃ puri purā vātāpis tasya cānuja

5

sa brāhmaṇaṃ tapo yuktam uvāca ditinandanaḥ

putraṃ me bhagavān ekam indra tulyaṃ prayacchatu

6

tasmai sa brāhmaṇo nādāt putraṃ vāsava saṃmitam

cukrodha so 'suras tasya brāhmaṇasya tato bhṛśam

7

samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam

sa punar deham āsthāya jīvan sma pratidṛśyate

8

tato vātāpim asuraṃ chāgaṃ kṛtvā susaṃskṛtam

taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat

9

tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ

vātāpiḥ prahasan rājan niścakrāma viśāṃ pate

10

evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ

hiṃsayām āsa daiteya ilvalo duṣṭacetana

11

agastyaś cāpi bhagavān etasmin kāla eva tu

pitṝn dadarśa garte vai lambamānān adhomukhān

12

so 'pṛcchal lambamānāṃs tān bhavanta iha kiṃ parāḥ

saṃtānahetor iti te tam ūcur brahmavādina

13

te tasmai kathayām āsur vayaṃ te pitaraḥ svakāḥ

gartam etam anuprāptā lambāmaḥ prasavārthina

14

yadi no janayethās tvam agastyāpatyam uttamam

syān no 'smān nirayān mokṣas tvaṃ ca putrāpnuyā gatim

15

sa tān uvāca tejasvī satyadharmaparāyaṇaḥ

kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvara

16

tataḥ prasava saṃtānaṃ cintayan bhagavān ṛṣiḥ

ātmanaḥ prasavasyārthe nāpaśyat sadṛśīṃ striyam

17

sa tasya tasya sattvasya tat tad aṅgam anuttamam

saṃbhṛtya tat samair aṅgair nirmame striyam uttamām

18

sa tāṃ vidarbharājāya putra kāmāya tāmyate

nirmitām ātmano 'rthāya muniḥ prādān mahātapa

19

sā tatra jajñe subhagā vidyutsaudāmanī yathā

vibhrājamānā vapusā vyavardhata śubhānanā

20

jātamātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ

praharṣeṇa dvijātibhyo nyavedayata bhārata

21

abhyanandanta tāṃ sarve brāhmaṇā vasudhādhipa

lopāmudreti tasyāś ca cakrire nāma te dvijāḥ

22

vavṛdhe sā mahārāja bibhratī rūpam uttamam

apsv ivotpalinī śīghram agner iva śikhā śubhā

23

tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ

dāśī śataṃ ca kalyāṇīm upatasthur vaśānugāḥ

24

sā ca dāsī śatavṛtā madhye kanyāśatasya ca

āste tejasvinī kanyā rohiṇīva divi prabho

25

yauvanasthām api ca tāṃ śīlācāra samanvitām

na vavre puruṣaḥ kaś cid bhayāt tasya mahātmana

26

sā tu satyavatī kanyā rūpeṇāpsaraso 'py ati

toṣayām āsa pitaraṃ śīlena svajanaṃ tathā

27

vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā

manasā cintayām āsa kasmai dadyāṃ sutām iti
daniel chapter 3 where was daniel| womack james p jones daniel t and roos daniel 1991 the machine
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 94