Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 99

Book 3. Chapter 99

The Mahabharata In Sanskrit


Book 3

Chapter 99

1

[लॊमष]

ततः सवज्री बलिभिर दैवतैर अभिरक्षितः

आससाद ततॊ वृत्रं सथितम आवृत्य रॊदसी

2

कालकेयैर महाकायैः समन्ताद अभिर कषितम

समुद्यतप्रहरणैः स शृङ्गैर इव पर्वतैः

3

ततॊ युद्धं समभवद देवानां सह दानवैः

मुहूर्तं भरतश्रेष्ठ लॊकत्रास करं महत

4

उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः

आसीत सुतुमुलः शब्दः शरीरेष्व अभिपात्यताम

5

शिरॊभिः परपतद्भिश च अन्तरिक्षान महीतलम

तालैर इव महीपाल वृन्ताद भरष्टैर अदृश्यत

6

ते हेमकवचा भूत्वा कालेयाः परिघायुधाः

तरिदशान अभ्यवर्तन्त दावदग्धा इवाद्रयः

7

तेषां वेगवतां वेगं सहितानां परधावताम

न शेकुस तरिदशाः सॊढुं ते भग्नाः पराद्रवन भयात

8

तान दृष्ट्वा दरवतॊ भीतान सहस्राक्षः पुरंदरः

वृत्रे विवर्धमाने च कश्मलं महद आविशत

9

तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः

सवतेजॊ वयदधाच छक्रे बलम अस्य विवर्धयन

10

विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास ततः

सवं सवं तेजः समादध्युस तथा बरह्मर्षयॊ ऽमलाः

11

स समाप्यायितः शक्रॊ विष्णुना दैवतैः सह

ऋषिभिश च महाभागैर बलवान समपद्यत

12

जञात्वा बलस्थं तरिदशाधिपं तु; ननाद वृत्रॊ महतॊ निनादान

तस्य परणादेन धरा दिशश च; खं दयौर नगराश चापि चचाल सर्वम

13

ततॊ महेन्द्रः परमाभितप्तः; शरुत्वा रवं घॊररूपं महान्तम

भये निमग्नस तवरितं मुमॊच; वज्रं महत तस्य वधाय राजन

14

स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी

यथा महाञ शैलवरः पुरस्तात; स मन्दरॊ विष्णुकरात परमुक्तः

15

तस्मिन हते दैत्य वरे भयार्तः; शक्रः पदुद्राव सरः परवेष्टुम

वज्रं न मेने सवकरात परमुक्तं; वृत्रं हतं चापि भयान न मेने

16

सर्वे च देवा मुदिताः परहृष्टा; महर्षयश चेन्द्रम अभिष्टुवन्तः

सर्वांश च दैत्यांस तवरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान

17

ते वध्यमानास तरिदशैस तदानीं; समुद्रम एवाविविशुर भयार्ताः

परविश्य चैवॊदधिम अप्रमेयं; झषाकुलं रत्नसमाकुलं च

18

तदा सम मन्त्रं सहिताः परचक्रुस; तरैलॊक्यनाशार्थम अभिस्मयन्तः

तत्र सम के चिन मतिनिश्चय जञास; तांस तान उपायान अनुवर्णयन्ति

19

तेषां तु तत्र करमकालयॊगाद; घॊरा मतिश चिन्तयतां बभूव

ये सन्ति विद्या तपसॊपपन्नास; तेषां विनाशः परथमं तु कार्यः

20

लॊका हि सर्वे तपसा धरियन्ते; तस्मात तवरध्वं तपसः कषयाय

ये सन्ति के चिद धि वसुंधरायां; तपस्विनॊ धर्मविदश च तज जञाः

तेषां वधः करियतां कषिप्रम एव; तेषु परनष्टेषु जगत परनष्टम

21

एवं हि सर्वे गतबुद्धिभावा; जगद विनाशे परमप्रहृष्टाः

दुर्गं समाश्रित्य महॊर्मिमन्तं; रत्ना करं वरुणस्यालयं सम

1

[lomaṣa]

tataḥ savajrī balibhir daivatair abhirakṣitaḥ

āsasāda tato vṛtraṃ sthitam āvṛtya rodasī

2

kālakeyair mahākāyaiḥ samantād abhira kṣitam

samudyatapraharaṇaiḥ sa śṛṅgair iva parvatai

3

tato yuddhaṃ samabhavad devānāṃ saha dānavaiḥ

muhūrtaṃ bharataśreṣṭha lokatrāsa karaṃ mahat

4

udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ

āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām

5

irobhiḥ prapatadbhiś ca antarikṣān mahītalam

tālair iva mahīpāla vṛntād bhraṣṭair adṛśyata

6

te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ

tridaśān abhyavartanta dāvadagdhā ivādraya

7

teṣāṃ vegavatāṃ vegaṃ sahitānāṃ pradhāvatām

na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt

8

tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ

vṛtre vivardhamāne ca kaśmalaṃ mahad āviśat

9

taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ

svatejo vyadadhāc chakre balam asya vivardhayan

10

viṣṇunāpyāyitaṃ śakraṃ dṛṣṭvā devagaṇās tataḥ

svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ

11

sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha

ibhiś ca mahābhāgair balavān samapadyata

12

jñātvā balasthaṃ tridaśādhipaṃ tu; nanāda vṛtro mahato ninādān

tasya praṇādena dharā diśaś ca; khaṃ dyaur nagarāś cāpi cacāla sarvam

13

tato mahendraḥ paramābhitaptaḥ; śrutvā ravaṃ ghorarūpaṃ mahāntam

bhaye nimagnas tvaritaṃ mumoca; vajraṃ mahat tasya vadhāya rājan

14

sa śakravajrābhihataḥ papāta; mahāsuraḥ kāñcanamālyadhārī

yathā mahāñ śailavaraḥ purastāt; sa mandaro viṣṇukarāt pramukta

15

tasmin hate daitya vare bhayārtaḥ; śakraḥ padudrāva saraḥ praveṣṭum

vajraṃ na mene svakarāt pramuktaṃ; vṛtraṃ hataṃ cāpi bhayān na mene

16

sarve ca devā muditāḥ prahṛṣṭā; maharṣayaś cendram abhiṣṭuvantaḥ

sarvāṃś ca daityāṃs tvaritāḥ sametya; jaghnuḥ surā vṛtravadhābhitaptān

17

te vadhyamānās tridaśais tadānīṃ; samudram evāviviśur bhayārtāḥ

praviśya caivodadhim aprameyaṃ; jhaṣākulaṃ ratnasamākulaṃ ca

18

tadā sma mantraṃ sahitāḥ pracakrus; trailokyanāśārtham abhismayantaḥ

tatra sma ke cin matiniścaya jñās; tāṃs tān upāyān anuvarṇayanti

19

teṣāṃ tu tatra kramakālayogād; ghorā matiś cintayatāṃ babhūva

ye santi vidyā tapasopapannās; teṣāṃ vināśaḥ prathamaṃ tu kārya

20

lokā hi sarve tapasā dhriyante; tasmāt tvaradhvaṃ tapasaḥ kṣayāya

ye santi ke cid dhi vasuṃdharāyāṃ; tapasvino dharmavidaś ca taj jñāḥ

teṣāṃ vadhaḥ kriyatāṃ kṣipram eva; teṣu pranaṣṭeṣu jagat pranaṣṭam

21

evaṃ hi sarve gatabuddhibhāvā; jagad vināśe paramaprahṛṣṭāḥ

durgaṃ samāśritya mahormimantaṃ; ratnā karaṃ varuṇasyālayaṃ sma
of rabbi nachman of| rabbi nachman
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 3. Chapter 99