Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 10

Book 4. Chapter 10

The Mahabharata In Sanskrit


Book 4

Chapter 10

1

[वै]

अथापरॊ ऽदृश्यत रूपसंपदा; सत्रीणाम अलंकारधरॊ बृहत पुमान

पराकारवप्रे परतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे

2

बहूंश च दीर्घांश च विकीर्य मूर्धजान; महाभुजॊ वारणमत्तविक्रमः

गतेन भूमिम अभिकम्पयंस तदा; विराटम आसाद्य सभा समीपतः

3

तं परेक्ष्य राजॊपगतं सभा तले; सत्र परतिच्छन्नम अरिप्रमाथिनम

विराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम

4

सर्वान अपृच्छच च समीपचारिणः; कुतॊ ऽयम आयाति न मे पुराश्रुतः

न चैनम ऊचुर विदितं तदा नराः; स विस्मितं वाक्यम इदं नृपॊ ऽबरवीत

5

सर्वॊपपन्नः पुरुषॊ मनॊरमः; शयामॊ युवा वारणयूथपॊपमाः

विमुच्य कम्बू परिहाटके; शुभे विमुच्य वेणीम अपिनह्य कुण्डले

6

शिखी सुकेशः परिधाय चान्यथा; भवस्व धन्वी कवची शरी तथा

आरुह्य यानं परिधावतां भवान; सुतैः समॊ मे भव वा मया समः

7

वृद्धॊ हय अहं वै परिहार कामः; सर्वान मत्स्यांस तरसा पालयस्व

नैवंविधाः कलीब रूपा भवन्ति; कथं चनेति परतिभाति मे मनः

8

[अर्जुन]

गायामि नृत्याम्य अथ वादयामि; भद्रॊ ऽसमि नृत्ते कुशलॊ ऽसमि गीते

तवम उत्तरायाः परिदत्स्व मां सवयं; भवामि देव्या नरदेव नर्तकः

9

इदं तु रूपं मम येन किं नु तत; परकीर्तयित्वा भृशशॊकवर्धनम

बृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम

10

[विराट]

ददामि ते हन्त वरं बृहन्नडे; सुतां च मे नर्तय याश च तादृशीः

इदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं तवम अर्हसि

11

[वै]

बृहन्नडां ताम अभिवीक्ष्य मत्स्यराट; कलासु नृत्ते च तथैव वादिते

अपुंस्त्वम अप्य अस्य निशम्य च सथिरं; ततः कुमारी पुरम उत्ससर्ज तम

12

स शिक्षयाम आस च गीतवादितं; सुतां विराटस्य धनंजयः परभुः

सखीश च तस्याः परिचारिकास तथा; परियश च तासां स बभूव पाण्डवः

13

तथा स सत्रेण धनंजयॊ ऽवसत; परियाणि कुर्वन सह ताभिर आत्मवान

तथागतं तत्र न जज्ञिरे जना; बहिश्चरा वाप्य अथ वान्तरे चराः

1

[vai]

athāparo 'dṛśyata rūpasaṃpadā; strīṇām alaṃkāradharo bṛhat pumān

prākāravapre pratimucya kuṇḍale; dīrghe ca kambū parihāṭake śubhe

2

bahūṃś ca dīrghāṃś ca vikīrya mūrdhajān; mahābhujo vāraṇamattavikramaḥ

gatena bhūmim abhikampayaṃs tadā; virāṭam āsādya sabhā samīpata

3

taṃ prekṣya rājopagataṃ sabhā tale; satra praticchannam aripramāthinam

virājamānaṃ parameṇa varcasā; sutaṃ mahendrasya gajendravikramam

4

sarvān apṛcchac ca samīpacāriṇaḥ; kuto 'yam āyāti na me purāśrutaḥ

na cainam ūcur viditaṃ tadā narāḥ; sa vismitaṃ vākyam idaṃ nṛpo 'bravīt

5

sarvopapannaḥ puruṣo manoramaḥ; śyāmo yuvā vāraṇayūthapopamāḥ

vimucya kambū parihāṭake; śubhe vimucya veṇīm apinahya kuṇḍale

6

ikhī sukeśaḥ paridhāya cānyathā; bhavasva dhanvī kavacī śarī tathā

āruhya yānaṃ paridhāvatāṃ bhavān; sutaiḥ samo me bhava vā mayā sama

7

vṛddho hy ahaṃ vai parihāra kāmaḥ; sarvān matsyāṃs tarasā pālayasva

naivaṃvidhāḥ klība rūpā bhavanti; kathaṃ caneti pratibhāti me mana

8

[arjuna]

gāyāmi nṛtyāmy atha vādayāmi; bhadro 'smi nṛtte kuśalo 'smi gīte

tvam uttarāyāḥ paridatsva māṃ svayaṃ; bhavāmi devyā naradeva nartaka

9

idaṃ tu rūpaṃ mama yena kiṃ nu tat; prakīrtayitvā bhṛśaśokavardhanam

bṛhannaḍāṃ vai naradeva viddhi māṃ; sutaṃ sutāṃ vā pitṛmātṛvarjitām

10

[virāṭa]

dadāmi te hanta varaṃ bṛhannaḍe; sutāṃ ca me nartaya yāś ca tādṛśīḥ

idaṃ tu te karma samaṃ na me mataṃ; samudranemiṃ pṛthivīṃ tvam arhasi

11

[vai]

bṛhannaḍāṃ tām abhivīkṣya matsyarāṭ; kalāsu nṛtte ca tathaiva vādite

apuṃstvam apy asya niśamya ca sthiraṃ; tataḥ kumārī puram utsasarja tam

12

sa śikṣayām āsa ca gītavāditaṃ; sutāṃ virāṭasya dhanaṃjayaḥ prabhuḥ

sakhīś ca tasyāḥ paricārikās tathā; priyaś ca tāsāṃ sa babhūva pāṇḍava

13

tathā sa satreṇa dhanaṃjayo 'vasat; priyāṇi kurvan saha tābhir ātmavān

tathāgataṃ tatra na jajñire janā; bahiścarā vāpy atha vāntare carāḥ
nyu near eastern studie| osu near eastern studie
Home > Library > New > John Dargavel Smith > The Mahabharata In Sanskrit > Book 4. Chapter 10